Other Translations: English

From:

PreviousNext

Aṅguttara Nikāya 3.91 Nummerierte Lehrreden 3.91

9. Samaṇavagga 9. Das Kapitel über Asketen

Saṅkavāsutta In Paṅkadhā

Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena saṅkavā nāma kosalānaṁ nigamo tadavasari. Einmal wanderte der Buddha mit einem großen Saṅgha von Mönchen und Nonnen durch das Land der Kosaler. Er kam zu einem Marktflecken der Kosaler mit Namen Paṅkadhā

Tatra sudaṁ bhagavā saṅkavāyaṁ viharati. und blieb da.

Tena kho pana samayena kassapagotto nāma bhikkhu saṅkavāyaṁ āvāsiko hoti. Damals lebte in Paṅkadhā ein Mönch mit Namen Kassapagotta.

Tatra sudaṁ bhagavā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṁseti. Da leitete der Buddha die Mönche und Nonnen mit einem Dhammavortrag über die Schulungsregeln an, ermunterte sie, begeisterte sie und regte sie an.

Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo: Da wurde Kassapagotta recht ungeduldig und verdrießlich und dachte:

“adhisallikhatevāyaṁ samaṇo”ti. „Dieser Asket ist viel zu streng.“

Atha kho bhagavā saṅkavāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Als der Buddha so lange in Paṅkadhā geblieben war, wie es ihm gefiel, brach er nach Rājagaha auf.

Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Er wanderte Stück für Stück, bis er nach Rājagaha kam,

Tatra sudaṁ bhagavā rājagahe viharati. und blieb da.

Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro: Kurz nachdem der Buddha aufgebrochen war, begann Kassapagotta, seine Haltung zu bereuen und zu bedauern, und dachte:

“alābhā vata me, na vata me lābhā; dulladdhaṁ vata me, na vata me suladdhaṁ; „Es ist mein Pech, mein Missgeschick,

yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo: dass ich so ungeduldig und verdrießlich geworden bin, als der Buddha über die Schulungsregeln gesprochen hat, und gedacht habe,

‘adhisallikhatevāyaṁ samaṇo’ti. er sei viel zu streng.

Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyan”ti. Warum gehe ich nicht zum Buddha und gestehe ihm meinen Fehler ein?“

Atha kho kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaramādāya yena rājagahaṁ tena pakkāmi. Da brachte Kassapagotta seine Unterkunft in Ordnung, nahm Schale und Robe und brach nach Rājagaha auf.

Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca: Schließlich erreichte er Rājagaha und die Geierkuppe. Er ging zum Buddha, verbeugte sich, setzte sich zur Seite hin und berichtete ihm, was geschehen war. Er sagte:

“Ekamidaṁ, bhante, samayaṁ bhagavā saṅkavāyaṁ viharati, saṅkavā nāma kosalānaṁ nigamo.

Tatra, bhante, bhagavā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassesi samādapesi samuttejesi sampahaṁsesi.

Tassa mayhaṁ bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:

‘adhisallikhatevāyaṁ samaṇo’ti.

Atha kho bhagavā saṅkavāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. (…)

Tassa mayhaṁ, bhante, acirapakkantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro:

‘alābhā vata me, na vata me lābhā; dulladdhaṁ vata me, na vata me suladdhaṁ;

yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo:

“adhisallikhatevāyaṁ samaṇo”ti.

Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ; upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyan’ti.

Accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo: „Ich habe einen Fehler gemacht, Herr. Es war töricht, dumm und untauglich von mir, so ungeduldig und verdrießlich zu werden, als der Buddha die Mönche und Nonnen mit einem Dhammavortrag über die Schulungsregeln anleitete, sie ermunterte, begeisterte und anregte. Es war töricht von mir, zu denken:

‘adhisallikhatevāyaṁ samaṇo’ti. „Dieser Asket ist viel zu streng.“

Tassa me, bhante, bhagavā accayaṁ accayato paṭiggaṇhātu, āyatiṁ saṁvarāyā”ti. Bitte, Herr, nimm meinen Fehler als Fehler an, und ich will mich in Zukunft zügeln.“

“Taggha taṁ, kassapa, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yassa te mayi sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti ahu appaccayo: „Jawohl, Kassapa, du hast einen Fehler gemacht.

‘adhisallikhatevāyaṁ samaṇo’ti.

Yato ca kho tvaṁ, kassapa, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭiggaṇhāma. Aber da du deinen Fehler als Fehler erkannt hast und richtig mit ihm verfahren bist, nehme ich ihn an.

Vuddhihesā, kassapa, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati. Denn es gilt als Fortschritt in der Schulung des Edlen, einen Fehler als Fehler zu erkennen, richtig mit ihm zu verfahren und sich zu verpflichten, sich in der Zukunft zu zügeln.

Thero cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Kassapa, nehmen wir an, ein Ältester im Orden will sich nicht schulen und lobt es nicht, die Schulung zu unternehmen. Er ermuntert andere Mönche und Nonnen, die sich nicht schulen wollen, nicht dazu, die Schulung zu unternehmen. Und er lobt die Mönche und Nonnen, die sich schulen wollen, nicht zur rechten Zeit, der Wahrheit gemäß und richtig. Einen solchen Ältesten lobe ich nicht.

Taṁ kissa hetu? Warum ist das so?

Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyāti. Andere Mönche oder Nonnen könnten, wenn sie hören, dass ich ihn lobe, sich ihm anschließen wollen. Sie könnten seinem Vorbild folgen, und das wäre zu ihrem langanhaltenden Schaden und Leiden.

Tasmāhaṁ, kassapa, evarūpassa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Darum lobe ich einen solchen Ältesten nicht.

Majjhimo cepi, kassapa, bhikkhu hoti …pe… Nehmen wir an, ein Mittlerer im Orden will sich nicht schulen …

navo cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Nehmen wir an, ein Jüngerer im Orden will sich nicht schulen …

Taṁ kissa hetu?

Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyāti.

Tasmāhaṁ, kassapa, evarūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Darum lobe ich einen solchen Jüngeren nicht.

Thero cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno vaṇṇaṁ bhaṇāmi. Kassapa, nehmen wir an, ein Ältester im Orden will sich schulen und lobt es, die Schulung zu unternehmen. Er ermuntert andere Mönche und Nonnen, die sich nicht schulen wollen, dazu, die Schulung zu unternehmen. Und er lobt die Mönche und Nonnen, die sich schulen wollen, zur rechten Zeit, der Wahrheit gemäß und richtig. Einen solchen Ältesten lobe ich.

Taṁ kissa hetu? Warum ist das so?

Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyāti. Andere Mönche oder Nonnen könnten, wenn sie hören, dass ich ihn lobe, sich ihm anschließen wollen. Sie könnten seinem Vorbild folgen, und das wäre zu ihrem langanhaltenden Nutzen und Glück.

Tasmāhaṁ, kassapa, evarūpassa therassa bhikkhuno vaṇṇaṁ bhaṇāmi. Darum lobe ich einen solchen Ältesten.

Majjhimo cepi, kassapa, bhikkhu hoti sikkhākāmo …pe… Nehmen wir an, ein Mittlerer im Orden will sich schulen …

navo cepi, kassapa, bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, navassa bhikkhuno vaṇṇaṁ bhaṇāmi. Nehmen wir an, ein Jüngerer im Orden will sich schulen …

Taṁ kissa hetu?

Satthā hissa vaṇṇaṁ bhaṇatīti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ tyāssa diṭṭhānugatiṁ āpajjeyyuṁ, yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyāti.

Tasmāhaṁ, kassapa, evarūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmī”ti. Darum lobe ich einen solchen Jüngeren.“

Ekādasamaṁ.

Samaṇavaggo catuttho.

Tassuddānaṁ

Samaṇo gadrabho khettaṁ,

vajjiputto ca sekkhakaṁ;

Tayo ca sikkhanā vuttā,

dve sikkhā saṅkavāya cāti.
PreviousNext