Other Translations: English

From:

PreviousNext

Aį¹…guttara Nikāya 3.111 Nummerierte Lehrreden 3.111

11. Sambodhavagga 11. Das Kapitel Ć¼ber das Erwachen

Paį¹­hamanidānasutta Quellen (1)

ā€œTÄ«į¹‡imāni, bhikkhave, nidānāni kammānaį¹ samudayāya. ā€žMƶnche und Nonnen, es gibt drei Quellen, aus denen Taten hervorgehen.

Katamāni tÄ«į¹‡i? Welche drei?

Lobho nidānaį¹ kammānaį¹ samudayāya, doso nidānaį¹ kammānaį¹ samudayāya, moho nidānaį¹ kammānaį¹ samudayāya. Gier, Hass und TƤuschung sind Quellen, aus denen Taten hervorgehen.

Yaį¹, bhikkhave, lobhapakataį¹ kammaį¹ lobhajaį¹ lobhanidānaį¹ lobhasamudayaį¹, taį¹ kammaį¹ akusalaį¹ taį¹ kammaį¹ sāvajjaį¹ taį¹ kammaį¹ dukkhavipākaį¹, taį¹ kammaį¹ kammasamudayāya saį¹vattati, na taį¹ kammaį¹ kammanirodhāya saį¹vattati. Jede Tat, die aus Gier, Hass oder TƤuschung hervorgeht, aus Gier, Hass oder TƤuschung geboren wird, die dort entspringt und ihren Ursprung hat, ist untauglich, tadelnswert, hat Leiden zur Folge und fĆ¼hrt zur FortfĆ¼hrung weiterer Taten, nicht zu deren Aufhƶren.

Yaį¹, bhikkhave, dosapakataį¹ kammaį¹ dosajaį¹ dosanidānaį¹ dosasamudayaį¹, taį¹ kammaį¹ akusalaį¹ taį¹ kammaį¹ sāvajjaį¹ taį¹ kammaį¹ dukkhavipākaį¹, taį¹ kammaį¹ kammasamudayāya saį¹vattati, na taį¹ kammaį¹ kammanirodhāya saį¹vattati.

Yaį¹, bhikkhave, mohapakataį¹ kammaį¹ mohajaį¹ mohanidānaį¹ mohasamudayaį¹, taį¹ kammaį¹ akusalaį¹ taį¹ kammaį¹ sāvajjaį¹ taį¹ kammaį¹ dukkhavipākaį¹, taį¹ kammaį¹ kammasamudayāya saį¹vattati, na taį¹ kammaį¹ kammanirodhāya saį¹vattati.

Imāni kho, bhikkhave, tÄ«į¹‡i nidānāni kammānaį¹ samudayāya. Das sind drei Quellen, aus denen Taten hervorgehen.

TÄ«į¹‡imāni, bhikkhave, nidānāni kammānaį¹ samudayāya. Es gibt drei Quellen, aus denen Taten hervorgehen.

Katamāni tÄ«į¹‡i? Welche drei?

Alobho nidānaį¹ kammānaį¹ samudayāya, adoso nidānaį¹ kammānaį¹ samudayāya, amoho nidānaį¹ kammānaį¹ samudayāya. Zufriedenheit, Liebe und richtiges Verstehen sind Quellen, aus denen Taten hervorgehen.

Yaį¹, bhikkhave, alobhapakataį¹ kammaį¹ alobhajaį¹ alobhanidānaį¹ alobhasamudayaį¹, taį¹ kammaį¹ kusalaį¹ taį¹ kammaį¹ anavajjaį¹ taį¹ kammaį¹ sukhavipākaį¹, taį¹ kammaį¹ kammanirodhāya saį¹vattati, na taį¹ kammaį¹ kammasamudayāya saį¹vattati. Jede Tat, die aus Zufriedenheit, Liebe und richtigem Verstehen hervorgeht, aus Zufriedenheit, Liebe und richtigem Verstehen geboren wird, die dort entspringt und ihren Ursprung hat, ist tauglich, ohne Tadel, hat GlĆ¼ck zur Folge und fĆ¼hrt zum Aufhƶren weiterer Taten, nicht zu deren FortfĆ¼hrung.

Yaį¹, bhikkhave, adosapakataį¹ kammaį¹ adosajaį¹ adosanidānaį¹ adosasamudayaį¹, taį¹ kammaį¹ kusalaį¹ taį¹ kammaį¹ anavajjaį¹ taį¹ kammaį¹ sukhavipākaį¹, taį¹ kammaį¹ kammanirodhāya saį¹vattati, na taį¹ kammaį¹ kammasamudayāya saį¹vattati.

Yaį¹, bhikkhave, amohapakataį¹ kammaį¹ amohajaį¹ amohanidānaį¹ amohasamudayaį¹, taį¹ kammaį¹ kusalaį¹ taį¹ kammaį¹ anavajjaį¹ taį¹ kammaį¹ sukhavipākaį¹, taį¹ kammaį¹ kammanirodhāya saį¹vattati, na taį¹ kammaį¹ kammasamudayāya saį¹vattati.

Imāni kho, bhikkhave, tÄ«į¹‡i nidānāni kammānaį¹ samudayāyāā€ti. Das sind drei Quellen, aus denen Taten hervorgehen.ā€œ

Navamaį¹.
PreviousNext