Other Translations: English
From:
Aṅguttara Nikāya 4.46 Nummerierte Lehrreden 4.46
5. Rohitassavagga 5. Das Kapitel mit Rohitassa
Dutiyarohitassasutta Mit Rohitassa (2)
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: Als dann die Nacht vorüber war, wandte sich der Buddha an die Mönche und Nonnen:
“imaṁ, bhikkhave, rattiṁ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhikkhave, rohitasso devaputto maṁ etadavoca: „Heute Nacht kam der Gott Rohitassa, der mit seiner wunderbaren Schönheit Jetas Wäldchen weithin erhellte, zu mir, verbeugte sich, stellte sich zur Seite hin und sagte zu mir:
‘yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vā’ti? ‚Herr, ist es möglich, das Ende der Welt zu erkennen oder zu sehen oder zu erreichen, indem man zu einem Ort geht, an dem es kein Geborenwerden, kein Altern, kein Sterben, kein Verscheiden und kein Wiedergeborenwerden gibt?‘ … “
Evaṁ vutte, ahaṁ, bhikkhave, rohitassaṁ devaputtaṁ etadavocaṁ: (Der Rest dieser Lehrrede entspricht der vorherigen Lehrrede AN 4.45.)
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
Evaṁ vutte, bhikkhave, rohitasso devaputto maṁ etadavoca:
‘acchariyaṁ, bhante, abbhutaṁ, bhante.
Yāva subhāsitamidaṁ, bhante, bhagavatā—
yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmi’.
Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.
Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.
Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.
Tassa mayhaṁ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṁ icchāgataṁ uppajji:
‘ahaṁ gamanena lokassa antaṁ pāpuṇissāmī’ti.
So kho ahaṁ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvāva lokassa antaṁ antarāyeva kālaṅkato.
Acchariyaṁ, bhante, abbhutaṁ, bhante.
Yāva subhāsitamidaṁ, bhante, bhagavatā:
‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
Evaṁ vutte, ahaṁ, bhikkhave, rohitassaṁ devaputtaṁ etadavocaṁ:
‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṁ, taṁ gamanena lokassa antaṁ ñāteyyaṁ daṭṭheyyaṁ patteyyanti vadāmī’ti.
Na cāhaṁ, āvuso, appatvāva lokassa antaṁ dukkhassantakiriyaṁ vadāmi.
Api cāhaṁ, āvuso, imasmiṁyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.
Gamanena na pattabbo,
lokassanto kudācanaṁ;
Na ca appatvā lokantaṁ,
dukkhā atthi pamocanaṁ.
Tasmā have lokavidū sumedho,
Lokantagū vusitabrahmacariyo;
Lokassa antaṁ samitāvi ñatvā,
Nāsīsatī lokamimaṁ parañcā”ti.
Chaṭṭhaṁ.