Other Translations: English

From:

PreviousNext

Aṅguttara Nikāya 4.183 Nummerierte Lehrreden 4.183

19. Brāhmaṇavagga 19. Das Kapitel über Brahmanen

Sutasutta Gehörtes

Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Einmal hielt sich der Buddha bei Rājagaha auf, im Bambuswäldchen, am Futterplatz der Eichhörnchen.

Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Da ging der Brahmane Vassakāra, ein Oberminister von Magadha, zum Buddha und tauschte Willkommensgrüße mit ihm aus.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca: Nach der Begrüßung und dem Austausch von Höflichkeiten setzte er sich zur Seite hin und sagte zum Buddha:

“Ahañhi, bho gotama, evaṁvādī evaṁdiṭṭhi: „Herr Gotama, dies ist meine Doktrin, meine Ansicht:

‘yo koci diṭṭhaṁ bhāsati—Da ist nichts falsch, wenn man über das spricht, was man gesehen hat:

evaṁ me diṭṭhanti, natthi tato doso; ‚So habe ich es gesehen.‘

yo koci sutaṁ bhāsati—Da ist nichts falsch, wenn man über das spricht, was man gehört hat:

evaṁ me sutanti, natthi tato doso; ‚So habe ich es gehört.‘

yo koci mutaṁ bhāsati—Da ist nichts falsch, wenn man über das spricht, was man gedacht hat:

evaṁ me mutanti, natthi tato doso; ‚So habe ich es gedacht.‘

yo koci viññātaṁ bhāsati—Da ist nichts falsch, wenn man über das spricht, was man erkannt hat:

evaṁ me viññātanti, natthi tato doso’”ti. ‚So habe ich es erkannt.‘“

“Nāhaṁ, brāhmaṇa, sabbaṁ diṭṭhaṁ bhāsitabbanti vadāmi; „Brahmane, ich sage nicht, man soll über alles sprechen, was man sieht, hört, denkt und erkennt.

na panāhaṁ, brāhmaṇa, sabbaṁ diṭṭhaṁ na bhāsitabbanti vadāmi; Aber ich sage auch nicht, man soll über nichts sprechen, was man sieht, hört, denkt und erkennt.

nāhaṁ, brāhmaṇa, sabbaṁ sutaṁ bhāsitabbanti vadāmi;

na panāhaṁ, brāhmaṇa, sabbaṁ sutaṁ na bhāsitabbanti vadāmi;

nāhaṁ, brāhmaṇa, sabbaṁ mutaṁ bhāsitabbanti vadāmi;

na panāhaṁ, brāhmaṇa, sabbaṁ mutaṁ na bhāsitabbanti vadāmi;

nāhaṁ, brāhmaṇa, sabbaṁ viññātaṁ bhāsitabbanti vadāmi;

na panāhaṁ, brāhmaṇa, sabbaṁ viññātaṁ na bhāsitabbanti vadāmi.

Yañhi, brāhmaṇa, diṭṭhaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ diṭṭhaṁ na bhāsitabbanti vadāmi. Wenn man über gewisse Dinge spricht, die man gesehen, gehört, gedacht oder erkannt hat, wachsen untaugliche Eigenschaften an und taugliche Eigenschaften verkümmern. Ich sage, über diese Dinge soll man nicht sprechen.

Yañca khvassa, brāhmaṇa, diṭṭhaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ diṭṭhaṁ bhāsitabbanti vadāmi. Wenn man über andere Dinge spricht, die man gesehen, gehört, gedacht oder erkannt hat, verkümmern untaugliche Eigenschaften und taugliche Eigenschaften wachsen an. Ich sage, über diese Dinge soll man sprechen.“

Yañhi, brāhmaṇa, sutaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ sutaṁ na bhāsitabbanti vadāmi.

Yañca khvassa, brāhmaṇa, sutaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ sutaṁ bhāsitabbanti vadāmi.

Yañhi, brāhmaṇa, mutaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ mutaṁ na bhāsitabbanti vadāmi.

Yañca khvassa, brāhmaṇa, mutaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ mutaṁ bhāsitabbanti vadāmi.

Yañhi, brāhmaṇa, viññātaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ viññātaṁ na bhāsitabbanti vadāmi.

Yañca khvassa, brāhmaṇa, viññātaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ viññātaṁ bhāsitabbanti vadāmī”ti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Der Brahmane Vassakāra begrüßte die Worte des Buddha und stimmte ihm zu, dann erhob er sich von seinem Sitz und ging.

Tatiyaṁ.
PreviousNext