Other Translations: English

From:

PreviousNext

Aį¹…guttara Nikāya 6.32 Nummerierte Lehrreden 6.32

4. Devatāvagga 4. Das Kapitel Ć¼ber Gottheiten

Paį¹­hamaaparihānasutta Kein Niedergang (1)

Atha kho aƱƱatarā devatā abhikkantāya rattiyā abhikkantavaį¹‡į¹‡Ä kevalakappaį¹ jetavanaį¹ obhāsetvā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ aį¹­į¹­hāsi. Ekamantaį¹ į¹­hitā kho sā devatā bhagavantaį¹ etadavoca: Da kam spƤt in der Nacht eine Gottheit, die mit ihrer wunderbaren Schƶnheit Jetas WƤldchen weithin erhellte, zum Buddha, verbeugte sich, stellte sich zur Seite hin und sagte zu ihm:

ā€œChayime, bhante, dhammā bhikkhuno aparihānāya saį¹vattanti. ā€žHerr, sechs Dinge verhindern den Niedergang eine Mƶnchs.

Katame cha? Welche sechs?

Satthugāravatā, dhammagāravatā, saį¹…ghagāravatā, sikkhāgāravatā, appamādagāravatā, paį¹­isanthāragāravatāā€”Achtung vor dem Lehrer, vor der Lehre, vor dem Saį¹…gha, vor der Schulung, vor Beflissenheit und vor Gastfreundschaft.

ime kho, bhante, cha dhammā bhikkhuno aparihānāya saį¹vattantÄ«ā€ti. Diese sechs Dinge verhindern den Niedergang eine Mƶnchs.ā€œ

Idamavoca sā devatā. Das sagte diese Gottheit,

SamanuƱƱo satthā ahosi. und der Lehrer begrĆ¼ĆŸte es.

Atha kho sā devatā ā€œsamanuƱƱo me satthāā€ti bhagavantaį¹ abhivādetvā padakkhiį¹‡aį¹ katvā tatthevantaradhāyi. Da verbeugte sich diese Gottheit, als sie die Zustimmung des Lehrers erkannt hatte, umrundete den Buddha respektvoll, die rechte Seite ihm zugewandt, und verschwand eben dort.

Atha kho bhagavā tassā rattiyā accayena bhikkhÅ« āmantesi: Als dann die Nacht vorĆ¼ber war, berichtete der Buddha den Mƶnchen und Nonnen, was vorgefallen war, und fĆ¼gte hinzu:

ā€œimaį¹, bhikkhave, rattiį¹ aƱƱatarā devatā abhikkantāya rattiyā abhikkantavaį¹‡į¹‡Ä kevalakappaį¹ jetavanaį¹ obhāsetvā yenāhaį¹ tenupasaį¹…kami; upasaį¹…kamitvā maį¹ abhivādetvā ekamantaį¹ aį¹­į¹­hāsi. Ekamantaį¹ į¹­hitā kho, bhikkhave, sā devatā maį¹ etadavoca:

ā€˜chayime, bhante, dhammā bhikkhuno aparihānāya saį¹vattanti.

Katame cha?

Satthugāravatā, dhammagāravatā, saį¹…ghagāravatā, sikkhāgāravatā, appamādagāravatā, paį¹­isanthāragāravatāā€”

ime kho, bhante, cha dhammā bhikkhuno aparihānāya saį¹vattantÄ«ā€™ti.

Idamavoca, bhikkhave, sā devatā.

Idaį¹ vatvā maį¹ abhivādetvā padakkhiį¹‡aį¹ katvā tatthevantaradhāyÄ«ti.

Satthugaru dhammagaru, ā€žAchtung vor dem Lehrer und der Lehre

saį¹…ghe ca tibbagāravo; und eifrige Achtung vor dem Saį¹…gha;

Appamādagaru bhikkhu, ein Mƶnch, der Beflissenheit

paį¹­isanthāragāravo; und Gastfreundschaft achtet,

Abhabbo parihānāya, kann nicht verkĆ¼mmern

nibbānasseva santikeā€ti. und ist dem Erlƶschen nahegekommen.ā€œ

Dutiyaį¹.
PreviousNext