Other Translations: English

From:

PreviousNext

Aṅguttara Nikāya 7.43 Nummerierte Lehrreden 7.43

4. Devatāvagga 4. Das Kapitel über Gottheiten

Dutiyaniddasasutta Abschluss (2)

Evaṁ me sutaṁ—So habe ich es gehört:

ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Einmal hielt sich der Buddha bei Kosambī auf, in Ghositas Kloster.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya kosambiṁ piṇḍāya pāvisi. Da kleidete sich der ehrwürdige Ānanda am Morgen an, nahm Schale und Robe und betrat Kosambī zum Almosengang.

Atha kho āyasmato ānandassa etadahosi: Da kam ihm in den Sinn:

“atippago kho tāva kosambiyaṁ piṇḍāya carituṁ. „Es ist zu früh für den Almosengang in Kosambī.

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan”ti. Warum besuche ich nicht das Kloster der Wanderer anderer Konfessionen?“

Atha kho āyasmā ānando yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkami; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodi. Und er ging zu dem Kloster der Wanderer anderer Konfessionen und tauschte dort mit den Wanderern Willkommensgrüße aus.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Nach der Begrüßung und dem Austausch von Höflichkeiten setzte er sich zur Seite hin.

Tena kho pana samayena tesaṁ aññatitthiyānaṁ paribbājakānaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi: Nun kam da gerade unter den Wanderern anderer Konfessionen, als sie dort beisammensaßen, dieses Gespräch auf:

“yo hi koci, āvuso, dvādasavassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāyā”ti. „Geehrte, wer zwölf Jahre lang das vollkommene und reine geistliche Leben führt, verdient es, ein Mönch genannt zu werden, der seinen Abschluss gemacht hat.“

Atha kho āyasmā ānando tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandi nappaṭikkosi. Weder begrüßte Ānanda diese Aussage der Wanderer anderer Konfessionen, noch lehnte er sie ab.

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi: Er erhob sich von seinem Sitz und dachte:

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī”ti. „Ich will die Bedeutung dieser Aussage vom Buddha selbst erfahren.“

Atha kho āyasmā ānando kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: Danach zog Ānanda um Almosen durch Kosambī. Nach dem Essen, als er vom Almosengang zurückkam, ging er zum Buddha, verbeugte sich, setzte sich zur Seite hin und berichtete ihm die Begebenheit. Er fügte hinzu:

“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya kosambiṁ piṇḍāya pāvisiṁ.

Tassa mayhaṁ, bhante, etadahosi:

‘atippago kho tāva kosambiyaṁ piṇḍāya carituṁ.

Yannūnāhaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyan’ti …pe…

tehi saddhiṁ sammodiṁ.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ.

Tena kho pana, bhante, samayena tesaṁ aññatitthiyānaṁ paribbājakānaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:

‘yo hi koci, āvuso, dvādasavassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, niddaso bhikkhūti alaṁvacanāyā’ti.

Atha khvāhaṁ, bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ.

Anabhinanditvā, appaṭikkositvā uṭṭhāyāsanā pakkamiṁ:

‘bhagavato santike etassa bhāsitassa atthaṁ ājānissāmī’ti.

Sakkā nu kho, bhante, imasmiṁ dhammavinaye kevalaṁ vassagaṇanamattena niddaso bhikkhu paññāpetun”ti? „Herr, können wir in dieser Lehre und Schulung einen Mönch als einen bezeichnen, der seinen Abschluss gemacht hat, bloß weil er eine bestimmte Zahl von Jahren erfüllt hat?“

“Na kho, ānanda, sakkā imasmiṁ dhammavinaye kevalaṁ vassagaṇanamattena niddaso bhikkhu paññāpetuṁ. „Nein, Ānanda, das können wir nicht.

Satta kho imāni, ānanda, niddasavatthūni mayā sayaṁ abhiññā sacchikatvā paveditāni. Ich erkläre sieben Grundlagen für einen Abschluss, die ich durch eigene Einsicht erkannt habe.

Katamāni satta? Welche sieben?

Idhānanda, bhikkhu, saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Da ist jemand vertrauensvoll, hat ein Gewissen, ist besonnen, gebildet, energisch, achtsam und weise.

Imāni kho, ānanda, satta niddasavatthūni mayā sayaṁ abhiññā sacchikatvā paveditāni. Das sind die sieben Grundlagen für einen Abschluss, die ich durch eigene Einsicht erkannt habe und erkläre.

Imehi kho, ānanda, sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāya; Ein Mönch, der diese sieben Grundlagen für einen Abschluss besitzt, verdient es, ein Mönch genannt zu werden, der seinen Abschluss gemacht hat, unabhängig davon, ob er das vollkommene und reine geistliche Leben zwölf Jahre lang geführt hat,

catubbīsati cepi vassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāya; vierundzwanzig Jahre lang,

chattiṁsati cepi vassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāya, aṭṭhacattārīsañcepi vassāni paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, ‘niddaso bhikkhū’ti alaṁvacanāyā”ti. sechsunddreißig Jahre lang oder achtundvierzig Jahre lang.“

Dvādasamaṁ.

Devatāvaggo catuttho.

Tassuddānaṁ

Appamādo hirī ceva,

dve suvacā duve mittā;

Dve paṭisambhidā dve vasā,

duve niddasavatthunāti.
PreviousNext