Other Translations: English

From:

PreviousNext

Aṅguttara Nikāya 10.27 Nummerierte Lehrreden 10.27

3. Mahāvagga 3. Das große Kapitel

Paṭhamamahāpañhāsutta Die großen Fragen (1)

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. Da kleideten sich mehrere Mönche und Nonnen am Morgen an, nahmen Schale und Robe und betraten Sāvatthī zum Almosengang.

Atha kho tesaṁ bhikkhūnaṁ etadahosi: Da kam ihnen in den Sinn:

“atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ; „Es ist zu früh für den Almosengang in Sāvatthī.

yannūna mayaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā”ti. Warum besuchen wir nicht das Kloster der Wanderer anderer Konfessionen?“

Atha kho te bhikkhū yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁsu; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁsu. Und sie gingen zu dem Kloster der Wanderer anderer Konfessionen und tauschten dort mit den Wanderern Willkommensgrüße aus.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṁ: Nach der Begrüßung und dem Austausch von Höflichkeiten setzten sie sich zur Seite hin. Die Wanderer sagten zu ihnen:

“Samaṇo, āvuso, gotamo sāvakānaṁ evaṁ dhammaṁ deseti: „Geehrte, der Asket Gotama lehrt seine Schüler so:

‘etha tumhe, bhikkhave, sabbaṁ dhammaṁ abhijānātha, sabbaṁ dhammaṁ abhiññāya viharathā’ti; ‚Bitte, Mönche und Nonnen, erkennt alle Dinge unmittelbar. Wenn ihr alle Dinge unmittelbar erkannt habt, lebt darin.‘

mayampi kho, āvuso, sāvakānaṁ evaṁ dhammaṁ desema: Auch wir lehren unsere Schüler so:

‘etha tumhe, āvuso, sabbaṁ dhammaṁ abhijānātha, sabbaṁ dhammaṁ abhiññāya viharathā’ti. ‚Bitte, Geehrte, erkennt alle Dinge unmittelbar. Wenn ihr alle Dinge unmittelbar erkannt habt, lebt darin.‘

Idha no, āvuso, ko viseso ko adhippayāso kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin”ti? Was ist nun der Unterschied zwischen der Lehre und Anleitung des Asketen Gotama und unserer?“

Atha kho te bhikkhū tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁsu nappaṭikkosiṁsu. Weder begrüßten diese Mönche und Nonnen diese Aussage der Wanderer anderer Konfessionen, noch lehnten sie sie ab.

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṁsu: Sie erhoben sich von ihren Sitzen und dachten:

“bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā”ti. „Wir wollen die Bedeutung dieser Aussage vom Buddha selbst erfahren.“

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Nach dem Essen, als sie vom Almosengang zurückkamen, gingen sie zum Buddha, verbeugten sich, setzten sich zur Seite hin und berichteten ihm die Begebenheit.

“Idha mayaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisimhā.

Tesaṁ no, bhante, amhākaṁ etadahosi:

‘atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ;

yannūna mayaṁ yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā’ti.

Atha kho mayaṁ, bhante, yena aññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamimhā; upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodimhā.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdimhā. Ekamantaṁ nisinne kho, bhante, aññatitthiyā paribbājakā amhe etadavocuṁ:

‘Samaṇo, āvuso, gotamo sāvakānaṁ evaṁ dhammaṁ deseti—

etha tumhe, bhikkhave, sabbaṁ dhammaṁ abhijānātha, sabbaṁ dhammaṁ abhiññāya viharathāti;

mayampi kho, āvuso, sāvakānaṁ evaṁ dhammaṁ desema—

etha tumhe, āvuso, sabbaṁ dhammaṁ abhijānātha, sabbaṁ dhammaṁ abhiññāya viharathāti.

Idha no, āvuso, ko viseso ko adhippayāso kiṁ nānākaraṇaṁ samaṇassa vā gotamassa amhākaṁ vā, yadidaṁ dhammadesanāya vā dhammadesanaṁ anusāsaniyā vā anusāsanin’ti?

Atha kho mayaṁ, bhante, tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandimhā nappaṭikkosimhā.

Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimhā:

‘bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā’”ti.

“Evaṁvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā: „Mönche und Nonnen, wenn Wanderer anderer Konfessionen so sprechen, sollt ihr zu ihnen sagen:

‘eko, āvuso, pañho eko uddeso ekaṁ veyyākaraṇaṁ, dve pañhā dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇi veyyākaraṇāni, cattāro pañhā cattāro uddesā cattāri veyyākaraṇāni, pañca pañhā pañcuddesā pañca veyyākaraṇāni, cha pañhā cha uddesā cha veyyākaraṇāni, satta pañhā sattuddesā satta veyyākaraṇāni, aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇāni, nava pañhā navuddesā nava veyyākaraṇāni, dasa pañhā dasuddesā dasa veyyākaraṇānī’ti. ‚Ein Ding: Frage, Merksatz zum Aufsagen und Antwort. Zwei … drei … vier … fünf … sechs … sieben … acht … neun … zehn Dinge: Frage, Merksatz zum Aufsagen und Antwort.‘

Evaṁ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttari ca vighātaṁ āpajjissanti. Wenn sie so gefragt werden, sind die Wanderer anderer Konfessionen überfragt und sind dazu verdrossen.

Taṁ kissa hetu? Warum ist das so?

Yathā taṁ, bhikkhave, avisayasmiṁ. Weil sie nicht in ihrem Element sind.

Nāhaṁ taṁ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā. Ich sehe niemanden in dieser Welt mit ihren Göttern, Māras und Brahmās, unter dieser Bevölkerung mit ihren Asketen und Brahmanen, Göttern und Menschen – ich sehe niemanden, der eine zufriedenstellende Antwort auf diese Fragen geben könnte, außer dem Klargewordenen oder einem seiner Schüler oder jemandem, der es von diesen gehört hat.

‘Eko pañho eko uddeso ekaṁ veyyākaraṇan’ti, ‚Ein Ding: Frage, Merksatz zum Aufsagen und Antwort.‘

iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ? Das habe ich gesagt, aber inwiefern habe ich es gesagt?

Ekadhamme, bhikkhave, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Wenn er in Bezug auf ein Ding vollständig ernüchtert wird, wenn die Leidenschaft schwindet und er davon befreit ist, wenn er seine Grenzen sieht und seine Bedeutung vollständig erfasst, macht ein Mönch dem Leiden in eben diesem Leben ein Ende.

Katamasmiṁ ekadhamme? Welches eine Ding?

‘Sabbe sattā āhāraṭṭhitikā’—‚Alle Lebewesen werden durch Nahrung erhalten.‘

imasmiṁ kho, bhikkhave, ekadhamme bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Wenn er in Bezug auf dieses eine Ding vollständig ernüchtert wird, wenn die Leidenschaft schwindet und er davon befreit ist, wenn er seine Grenzen sieht und seine Bedeutung vollständig erfasst, macht ein Mönch dem Leiden in eben diesem Leben ein Ende.

‘Eko pañho eko uddeso ekaṁ veyyākaraṇan’ti, ‚Ein Ding: Frage, Merksatz zum Aufsagen und Antwort.‘

iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ. Das habe ich gesagt, und insofern habe ich es gesagt.

‘Dve pañhā dve uddesā dve veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Zwei Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Dvīsu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu dvīsu? Welche zwei Dinge?

Nāme ca rūpe ca—Name und Form …

imesu kho, bhikkhave, dvīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Dve pañhā dve uddesā dve veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Tayo pañhā tayo uddesā tīṇi veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Drei Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Tīsu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu tīsu? Welche drei Dinge?

Tīsu vedanāsu—Drei Gefühle …

imesu kho, bhikkhave, tīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Tayo pañhā tayo uddesā tīṇi veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Vier Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Catūsu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu catūsu? Welche vier Dinge?

Catūsu āhāresu—Die vier Arten von Nahrung …

imesu kho, bhikkhave, catūsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Pañca pañhā pañcuddesā pañca veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Fünf Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Pañcasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu pañcasu? Welche fünf Dinge?

Pañcasu upādānakkhandhesu—Die fünf mit Ergreifen verbundenen Aggregate …

imesu kho, bhikkhave, pañcasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Pañca pañhā pañcuddesā pañca veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Cha pañhā cha uddesā cha veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Sechs Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Chasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu chasu? Welche sechs Dinge?

Chasu ajjhattikesu āyatanesu—Die sechs inneren Sinnesfelder …

imesu kho, bhikkhave, chasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Cha pañhā cha uddesā cha veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Satta pañhā sattuddesā satta veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Sieben Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Sattasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu sattasu? Welche sieben Dinge?

Sattasu viññāṇaṭṭhitīsu—Die sieben Bewusstseinsebenen …

imesu kho, bhikkhave, sattasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Satta pañhā sattuddesā satta veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Acht Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Aṭṭhasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu aṭṭhasu? Welche acht Dinge?

Aṭṭhasu lokadhammesu—Die acht weltlichen Gegebenheiten …

imesu kho, bhikkhave, aṭṭhasu dhammesu bhikkhu sammā nibbindamāno …pe… dukkhassantakaro hoti.

‘Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Nava pañhā navuddesā nava veyyākaraṇānī’ti, iti kho panetaṁ vuttaṁ. ‚Neun Dinge …‘

Kiñcetaṁ paṭicca vuttaṁ?

Navasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

Katamesu navasu? Welche neun Dinge?

Navasu sattāvāsesu—Die neun Aufenthalte der Lebewesen …

imesu kho, bhikkhave, navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti.

‘Nava pañhā navuddesā nava veyyākaraṇānī’ti, iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

‘Dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, ‚Zehn Dinge: Frage, Merksatz zum Aufsagen und Antwort.‘

iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ? Das habe ich gesagt, aber inwiefern habe ich es gesagt?

Dasasu, bhikkhave, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Wenn er in Bezug auf zehn Dinge vollständig ernüchtert wird, wenn die Leidenschaft schwindet und er davon befreit ist, wenn er ihre Grenzen sieht und ihre Bedeutung vollständig erfasst, macht ein Mönch dem Leiden in eben diesem Leben ein Ende.

Katamesu dasasu? Welche zehn Dinge?

Dasasu akusalesu kammapathesu—Die zehn Wege zum Begehen untauglicher Taten.

imesu kho, bhikkhave, dasasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṁ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Wenn er in Bezug auf diese zehn Dinge vollständig ernüchtert wird, wenn die Leidenschaft schwindet und er davon befreit ist, wenn er ihre Grenzen sieht und ihre Bedeutung vollständig erfasst, macht ein Mönch dem Leiden in eben diesem Leben ein Ende.

‘Dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, ‚Zehn Dinge: Frage, Merksatz zum Aufsagen und Antwort.‘

iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttan”ti. Das habe ich gesagt, und insofern habe ich es gesagt.“

Sattamaṁ.
PreviousNext