Other Translations: English

From:

PreviousNext

Aṅguttara Nikāya 10.82 Nummerierte Lehrreden 10.82

9. Theravagga 9. Das Kapitel mit Ordensältesten

Ānandasutta Mit Ānanda

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: Da ging der Ehrwürdige Ānanda zum Buddha, verbeugte sich und setzte sich zur Seite hin. Der Buddha sagte zu ihm:

“So vatānanda, bhikkhu ‘assaddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. „Ānanda, es ist ganz unmöglich, dass ein Mönch ohne Vertrauen Wachstum, Zunahme oder Reife in dieser Lehre und Schulung erlangt.

So vatānanda, bhikkhu ‘dussīlo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. Es ist ganz unmöglich, dass ein unmoralischer Mönch …

So vatānanda, bhikkhu ‘appassuto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein ungebildeter Mönch …

So vatānanda, bhikkhu ‘dubbaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein Mönch, der schwer zu ermahnen ist …

So vatānanda, bhikkhu ‘pāpamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein Mönch, der schlechte Freunde hat …

So vatānanda, bhikkhu ‘kusīto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein träger Mönch …

So vatānanda, bhikkhu ‘muṭṭhassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein unachtsamer Mönch …

So vatānanda, bhikkhu ‘asantuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein unzufriedener Mönch …

So vatānanda, bhikkhu ‘pāpiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. ein Mönch, der unlautere Wünsche hat …

So vatānanda, bhikkhu ‘micchādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. oder ein Mönch mit falscher Ansicht Wachstum, Zunahme oder Reife in dieser Lehre und Schulung erlangt.

So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati. Es ist ganz unmöglich, dass ein Mönch, der diese zehn Eigenschaften besitzt, Wachstum, Zunahme oder Reife in dieser Lehre und Schulung erlangt.

So vatānanda, bhikkhu ‘saddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. Es ist gut möglich, dass ein vertrauensvoller Mönch Wachstum, Zunahme und Reife in dieser Lehre und Schulung erlangt.

So vatānanda, bhikkhu ‘sīlavā samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. Es ist gut möglich, dass ein sittlicher Mönch …

So vatānanda, bhikkhu ‘bahussuto sutadharo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein Mönch, der gelehrt ist und das Gelernte im Gedächtnis hat …

So vatānanda, bhikkhu ‘suvaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein Mönch, der leicht zu ermahnen ist …

So vatānanda, bhikkhu ‘kalyāṇamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein Mönch, der gute Freunde hat …

So vatānanda, bhikkhu ‘āraddhavīriyo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein energischer Mönch …

So vatānanda, bhikkhu ‘upaṭṭhitassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein achtsamer Mönch …

So vatānanda, bhikkhu ‘santuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein zufriedener Mönch …

So vatānanda, bhikkhu ‘appiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. ein genügsamer Mönch …

So vatānanda, bhikkhu ‘sammādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati. oder ein Mönch mit rechter Ansicht Wachstum, Zunahme und Reife in dieser Lehre und Schulung erlangt.

So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī”ti. Es ist gut möglich, dass ein Mönch, der diese zehn Eigenschaften besitzt, Wachstum, Zunahme und Reife in dieser Lehre und Schulung erlangt.“

Dutiyaṁ.
PreviousNext