Other Translations: English

From:

PreviousNext

Aį¹…guttara Nikāya 10 Nummerierte Lehrreden 10.224

22. SāmaƱƱavagga 22. Das Kapitel Ć¼ber Ƅhnlichkeit

~ Lehrrede ohne Titel Ć¼ber vierzig Eigenschaften

ā€œCattārÄ«sāya, bhikkhave, dhammehi samannāgato yathābhataį¹ nikkhitto evaį¹ niraye. ā€žJemand, der vierzig Eigenschaften besitzt, wird in die Hƶlle gestoƟen.

Katamehi cattārīsāya? Welche vierzig?

Attanā ca pāį¹‡ÄtipātÄ« hoti, paraƱca pāį¹‡Ätipāte samādapeti, pāį¹‡Ätipāte ca samanuƱƱo hoti, pāį¹‡Ätipātassa ca vaį¹‡į¹‡aį¹ bhāsati; Er tƶtet lebende Geschƶpfe, stiehlt und begeht sexuelle Verfehlungen. Er gebraucht falsche, entzweiende, harte oder unsinnige Rede. Und er ist begehrlich und bƶswillig und hat falsche Ansicht. Er stiftet andere an, das Gleiche zu tun. Er heiƟt diese Dinge gut. Und er preist diese Dinge.

attanā ca adinnādāyÄ« hoti, paraƱca adinnādāne samādapeti, adinnādāne ca samanuƱƱo hoti, adinnādānassa ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca kāmesumicchācārÄ« hoti, paraƱca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuƱƱo hoti, kāmesumicchācārassa ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca musāvādÄ« hoti, paraƱca musāvāde samādapeti, musāvāde ca samanuƱƱo hoti, musāvādassa ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca pisuį¹‡avāco hoti, paraƱca pisuį¹‡Äya vācāya samādapeti, pisuį¹‡Äya vācāya ca samanuƱƱo hoti, pisuį¹‡Äya vācāya ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca pharusavāco hoti, paraƱca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuƱƱo hoti, pharusāya vācāya ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca samphappalāpÄ« hoti, paraƱca samphappalāpe samādapeti, samphappalāpe ca samanuƱƱo hoti, samphappalāpassa ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca abhijjhālu hoti, paraƱca abhijjhāya samādapeti, abhijjhāya ca samanuƱƱo hoti, abhijjhāya ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca byāpannacitto hoti, paraƱca byāpāde samādapeti, byāpāde ca samanuƱƱo hoti, byāpādassa ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca micchādiį¹­į¹­hiko hoti, paraƱca micchādiį¹­į¹­hiyā samādapeti, micchādiį¹­į¹­hiyā ca samanuƱƱo hoti, micchādiį¹­į¹­hiyā ca vaį¹‡į¹‡aį¹ bhāsatiā€”

imehi kho, bhikkhave, cattārÄ«sāya dhammehi samannāgato yathābhataį¹ nikkhitto evaį¹ niraye. Jemand, der diese vierzig Eigenschaften besitzt, wird in die Hƶlle gestoƟen.

CattārÄ«sāya, bhikkhave, dhammehi samannāgato yathābhataį¹ nikkhitto evaį¹ sagge. Jemand, der vierzig Eigenschaften besitzt, wird in den Himmel erhoben.

Katamehi cattārīsāya? Welche vierzig?

Attanā ca pāį¹‡Ätipātā paį¹­ivirato hoti, paraƱca pāį¹‡Ätipātā veramaį¹‡iyā samādapeti, pāį¹‡Ätipātā veramaį¹‡iyā ca samanuƱƱo hoti, pāį¹‡Ätipātā veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati; Er unterlƤsst das Tƶten lebender Geschƶpfe, das Stehlen und sexuelle Verfehlungen. Er unterlƤsst falsche, entzweiende, harte oder unsinnige Rede. Und er ist zufrieden und gĆ¼tig und hat rechte Ansicht. Er ermuntert andere, das Gleiche zu tun. Er heiƟt diese Dinge gut. Und er preist diese Dinge.

attanā ca adinnādānā paį¹­ivirato hoti, paraƱca adinnādānā veramaį¹‡iyā samādapeti, adinnādānā veramaį¹‡iyā ca samanuƱƱo hoti, adinnādānā veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca kāmesumicchācārā paį¹­ivirato hoti, paraƱca kāmesumicchācārā veramaį¹‡iyā samādapeti, kāmesumicchācārā veramaį¹‡iyā ca samanuƱƱo hoti, kāmesumicchācārā veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca musāvādā paį¹­ivirato hoti, paraƱca musāvādā veramaį¹‡iyā samādapeti, musāvādā veramaį¹‡iyā ca samanuƱƱo hoti, musāvādā veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca pisuį¹‡Äya vācāya paį¹­ivirato hoti, paraƱca pisuį¹‡Äya vācāya veramaį¹‡iyā samādapeti, pisuį¹‡Äya vācāya veramaį¹‡iyā ca samanuƱƱo hoti, pisuį¹‡Äya vācāya veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca pharusāya vācāya paį¹­ivirato hoti, paraƱca pharusāya vācāya veramaį¹‡iyā ca samādapeti, pharusāya vācāya veramaį¹‡iyā ca samanuƱƱo hoti, pharusāya vācāya veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca samphappalāpā paį¹­ivirato hoti, paraƱca samphappalāpā veramaį¹‡iyā samādapeti, samphappalāpā veramaį¹‡iyā ca samanuƱƱo hoti, samphappalāpā veramaį¹‡iyā ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca anabhijjhālu hoti, paraƱca anabhijjhāya samādapeti, anabhijjhāya ca samanuƱƱo hoti, anabhijjhāya ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca abyāpannacitto hoti, paraƱca abyāpāde samādapeti, abyāpāde ca samanuƱƱo hoti, abyāpādassa ca vaį¹‡į¹‡aį¹ bhāsati;

attanā ca sammādiį¹­į¹­hiko hoti, paraƱca sammādiį¹­į¹­hiyā samādapeti, sammādiį¹­į¹­hiyā ca samanuƱƱo hoti, sammādiį¹­į¹­hiyā ca vaį¹‡į¹‡aį¹ bhāsatiā€”

imehi kho, bhikkhave, cattārÄ«sāya dhammehi samannāgato yathābhataį¹ nikkhitto evaį¹ saggeā€ti. Jemand, der diese vierzig Eigenschaften besitzt, wird in den Himmel erhoben.ā€œ
PreviousNext