Other Translations: English , Srpski
From:
Udāna 1.5 Innige Sprüche 1.5
Brāhmaṇasutta Der Brahmane
Evaṁ me sutaṁ—So habe ich es gehört:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.
Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṁsu. Da begaben sich zu dieser Zeit eine Anzahl altehrwürdiger Mönche zum Buddha: die Ehrwürdigen Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaccāna, Mahākoṭṭhita, Mahākappina, Mahācunda, Anuruddha, Revata und Nanda.
Addasā kho bhagavā te āyasmante dūratova āgacchante; Der Buddha sah sie von Weitem kommen
disvāna bhikkhū āmantesi: und wandte sich an die Mönche und Nonnen:
“ete, bhikkhave, brāhmaṇā āgacchanti; „Das, Mönche und Nonnen, sind Brahmanen, die da kommen!
ete, bhikkhave, brāhmaṇā āgacchantī”ti. Das sind Brahmanen, die da kommen!“
Evaṁ vutte, aññataro brāhmaṇajātiko bhikkhu bhagavantaṁ etadavoca: Daraufhin sagte ein Mönch aus der Brahmanenkaste zum Buddha:
“kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā”ti? „Herr, inwiefern ist jemand ein Brahmane? Und welche Eigenschaften machen einen zum Brahmanen?“
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Und da er diese Sache verstand, drückte der Buddha bei dieser Gelegenheit dieses innige Gefühl aus:
“Bāhitvā pāpake dhamme, „Schlechte Eigenschaften haben sie vertrieben
ye caranti sadā satā; und leben stets achtsam,
Khīṇasaṁyojanā buddhā, die Fesseln aufgelöst, erwacht –
te ve lokasmi brāhmaṇā”ti. sie sind wahre Brahmanen in der Welt.“
Pañcamaṁ.