Other Translations: English , Srpski
From:
Udāna 3.4 Innige Sprüche 3.4
Sāriputtasutta Mit Sāriputta
Evaṁ me sutaṁ—So habe ich es gehört:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.
Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Zu dieser Zeit saß der Ehrwürdige Sāriputta nicht weit vom Buddha, mit gekreuzten Beinen, den Körper gerade aufgerichtet, die Achtsamkeit bei sich verankert.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Der Buddha sah ihn dort meditieren.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Und da er diese Sache verstand, drückte der Buddha bei dieser Gelegenheit dieses innige Gefühl aus:
“Yathāpi pabbato selo, „Ein Felsenberg
acalo suppatiṭṭhito; ist standhaft und fest gegründet;
Evaṁ mohakkhayā bhikkhu, wenn die Täuschung endet,
pabbatova na vedhatī”ti. zittert ein Mönch daher nicht – wie ein Berg.“
Catutthaṁ.