Other Translations: English , Srpski

From:

PreviousNext

Udāna 5.8 Innige Sprüche 5.8

Saṅghabhedasutta Spaltung des Saṅgha

Evaṁ me sutaṁ—So habe ich es gehört:

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Einmal hielt sich der Buddha bei Rājagaha auf, im Bambuswäldchen, am Futterplatz der Eichhörnchen.

Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Da kleidete sich der Ehrwürdige Ānanda am Morgen an, nahm Schale und Robe und betrat Rājagaha zum Almosengang.

Addasā kho devadatto āyasmantaṁ ānandaṁ rājagahe piṇḍāya carantaṁ. Devadatta sah ihn um Almosen umherziehen,

Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: da ging er zu ihm und sagte:

“ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā”ti. „Von diesem Tag an, geehrter Ānanda, werde ich den Besinnungstag und Rechtsverfahren des Saṅgha getrennt vom Buddha und dem Saṅgha der Mönche und Nonnen abhalten.“

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Da zog Ānanda um Almosen durch Rājagaha. Nach dem Essen, als er vom Almosengang zurückkam, ging er zum Buddha, verbeugte sich, setzte sich zur Seite hin

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: und berichtete ihm, was Devadatta gesagt hatte. Er fügte hinzu:

“Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisiṁ.

Addasā kho maṁ, bhante, devadatto rājagahe piṇḍāya carantaṁ.

Disvāna yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:

‘ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā’ti.

Ajja, bhante, devadatto saṅghaṁ bhindissati, uposathañca karissati saṅghakammāni cā”ti. „Heute, Herr, wird Devadatta den Saṅgha spalten. Er wird den Besinnungstag und Rechtsverfahren des Saṅgha abhalten.“

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Und da er diese Sache verstand, drückte der Buddha bei dieser Gelegenheit dieses innige Gefühl aus:

“Sukaraṁ sādhunā sādhu, „Gutes zu tun, ist leicht für die Guten,

Sādhu pāpena dukkaraṁ; doch für die Schlechten ist Gutes schwer zu tun.

Pāpaṁ pāpena sukaraṁ, Schlechtes zu tun, ist leicht für die Schlechten,

Pāpamariyehi dukkaran”ti. doch für die Edlen ist Schlechtes schwer zu tun.“

Aṭṭhamaṁ.
PreviousNext