Other Translations: English , Srpski
From:
Udāna 7.1 Innige Sprüche 7.1
Paṭhamalakuṇḍakabhaddiyasutta Bhaddiya der Zwerg (1)
Evaṁ me sutaṁ—So habe ich es gehört:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.
Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Da nun leitete der Ehrwürdige Sāriputta den Ehrwürdigen Bhaddiya den Zwerg mit einem Dhammavortrag auf vielerlei Art an, ermunterte ihn, begeisterte ihn und regte ihn an.
Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṁsiyamānassa anupādāya āsavehi cittaṁ vimucci. Als er so unterwiesen wurde, wurde Bhaddiyas Geist durch Nicht-Ergreifen von den Befleckungen befreit.
Addasā kho bhagavā āyasmantaṁ lakuṇḍakabhaddiyaṁ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṁ samādapiyamānaṁ samuttejiyamānaṁ sampahaṁsiyamānaṁ anupādāya āsavehi cittaṁ vimuttaṁ. Der Buddha sah, dass Bhaddiya befreit war.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Und da er diese Sache verstand, drückte der Buddha bei dieser Gelegenheit dieses innige Gefühl aus:
“Uddhaṁ adho sabbadhi vippamutto, „Nach oben, unten, in jeder Hinsicht frei,
Ayaṁhamasmīti anānupassī; keine Betrachtung: ‚Das bin ich‘.
Evaṁ vimutto udatāri oghaṁ, Da er so befreit ist, hat er die Flut überquert,
Atiṇṇapubbaṁ apunabbhavāyā”ti. die zuvor nicht überquert war, und wird nicht wiedergeboren.“
Paṭhamaṁ.