Other Translations: English , ру́сский язы́к
From:
Majjhima Nikāya 15 Mittlere Lehrreden 15
Anumānasutta Messen
Evaṁ me sutaṁ—So habe ich es gehört:
ekaṁ samayaṁ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Einmal hielt sich der Ehrwürdige Mahāmoggallāna im Land der Bhagger bei Krokodilhügel auf, im Wildpark bei Bhesakaḷās Wald.
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: Da wandte sich der Ehrwürdige Mahāmoggallāna an die Mönche und Nonnen:
“āvuso bhikkhavo”ti. „Geehrte, Mönche und Nonnen!“
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ. „Geehrter“, antworteten sie.
Āyasmā mahāmoggallāno etadavoca: Der Ehrwürdige Mahāmoggallāna sagte:
“Pavāreti cepi, āvuso, bhikkhu: „Angenommen, ein Mönch lädt andere Mönche oder Nonnen ein,
‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī na ceva vattabbaṁ maññanti, na ca anusāsitabbaṁ maññanti, na ca tasmiṁ puggale vissāsaṁ āpajjitabbaṁ maññanti. ihn zu ermahnen. Aber er ist schwer zu ermahnen, er hat Eigenschaften, durch die er schwer zu ermahnen ist. Er ist ungeduldig und nimmt die Anleitung nicht respektvoll an. Dann denken seine geistlichen Gefährten, er sei es nicht wert, unterrichtet und angeleitet zu werden, und dieser Mensch gewinnt nicht ihr Vertrauen.
Katame cāvuso, dovacassakaraṇā dhammā? Und was sind die Eigenschaften, durch die jemand schwer zu ermahnen ist?
Idhāvuso, bhikkhu pāpiccho hoti, pāpikānaṁ icchānaṁ vasaṁ gato. Zunächst hat da ein Mönch unlautere Wünsche, ist in den Bann unlauterer Wünsche geraten.
Yaṁpāvuso, bhikkhu pāpiccho hoti, pāpikānaṁ icchānaṁ vasaṁ gato—
ayampi dhammo dovacassakaraṇo. Das ist eine Eigenschaft, durch die er schwer zu ermahnen ist.
Puna caparaṁ, āvuso, bhikkhu attukkaṁsako hoti paravambhī. Dann verherrlicht da ein Mönch sich selbst und setzt andere herab.
Yaṁpāvuso, bhikkhu attukkaṁsako hoti paravambhī—
ayampi dhammo dovacassakaraṇo. Auch das ist eine Eigenschaft, durch die er schwer zu ermahnen ist.
Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhābhibhūto. Dann ist da ein Mönch reizbar, von Zorn überwältigt. …
Yaṁpāvuso, bhikkhu kodhano hoti kodhābhibhūto—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhahetu upanāhī. Er ist reizbar und verbittert aus Zorn …
Yaṁpāvuso, bhikkhu kodhano hoti kodhahetu upanāhī—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī. Er ist reizbar und trotzig aus Zorn …
Yaṁpāvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā. Er ist reizbar, und es entfahren ihm Worte, die an Zorn grenzen …
Yaṁpāvuso, bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ paṭippharati. Wenn er angeklagt wird, widerspricht er dem Ankläger …
Yaṁpāvuso, bhikkhu codito codakena codakaṁ paṭippharati—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ apasādeti. Wenn er angeklagt wird, weist er den Ankläger zurecht …
Yaṁpāvuso, bhikkhu codito codakena codakaṁ apasādeti—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena codakassa paccāropeti. Wenn er angeklagt wird, gibt er dem Ankläger eine scharfe Antwort …
Yaṁpāvuso, bhikkhu codito codakena codakassa paccāropeti—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Wenn er angeklagt wird, weicht er dem Problem aus, lenkt das Gespräch auf Nebensächlichkeiten und zeigt Ärger, Hass und Unmut …
Yaṁpāvuso, bhikkhu codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena apadāne na sampāyati. Wenn er angeklagt wird, ist er nicht in der Lage, zu den Beweisen Stellung zu nehmen …
Yaṁpāvuso, bhikkhu codito codakena apadāne na sampāyati—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu makkhī hoti paḷāsī. Er ist beleidigend und verächtlich …
Yaṁpāvuso, bhikkhu makkhī hoti paḷāsī—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu issukī hoti maccharī. Er ist eifersüchtig und geizig …
Yaṁpāvuso, bhikkhu issukī hoti maccharī—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu saṭho hoti māyāvī. Er ist verschlagen und hinterhältig …
Yaṁpāvuso, bhikkhu saṭho hoti māyāvī—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu thaddho hoti atimānī. Er ist halsstarrig und selbstgefällig …
Yaṁpāvuso, bhikkhu thaddho hoti atimānī—
ayampi dhammo dovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Dann hängt da ein Mönch an seinen Ansichten, hält sie fest und weigert sich, sie loszulassen.
Yaṁpāvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī—
ayampi dhammo dovacassakaraṇo. Auch das ist eine Eigenschaft, durch die er schwer zu ermahnen ist.
Ime vuccantāvuso, dovacassakaraṇā dhammā. Das sind die Eigenschaften, durch die jemand schwer zu ermahnen ist.
No cepi, āvuso, bhikkhu pavāreti: Angenommen, ein Mönch lädt andere Mönche oder Nonnen nicht ein,
‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti suvaco, sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsaṁ āpajjitabbaṁ maññanti. ihn zu ermahnen. Aber er ist leicht zu ermahnen, er hat Eigenschaften, durch die er leicht zu ermahnen ist. Er ist geduldig und nimmt die Anleitung respektvoll an. Dann denken seine geistlichen Gefährten, er sei es wert, unterrichtet und angeleitet zu werden, und dieser Mensch gewinnt ihr Vertrauen.
Katame cāvuso, sovacassakaraṇā dhammā? Und was sind die Eigenschaften, durch die jemand leicht zu ermahnen ist?
Idhāvuso, bhikkhu na pāpiccho hoti, na pāpikānaṁ icchānaṁ vasaṁ gato. Zunächst hat da ein Mönch keine unlauteren Wünsche, ist nicht in den Bann unlauterer Wünsche geraten.
Yaṁpāvuso, bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato—
ayampi dhammo sovacassakaraṇo. Das ist eine Eigenschaft, durch die er leicht zu ermahnen ist.
Puna caparaṁ, āvuso, bhikkhu anattukkaṁsako hoti aparavambhī. Dann verherrlicht da ein Mönch sich nicht selbst oder setzt andere herab.
Yaṁpāvuso, bhikkhu anattukkaṁsako hoti aparavambhī—
ayampi dhammo sovacassakaraṇo. Auch das ist eine Eigenschaft, durch die er leicht zu ermahnen ist.
Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhābhibhūto. Dann ist da ein Mönch nicht reizbar, von Zorn überwältigt. …
Yaṁpāvuso, bhikkhu na kodhano hoti na kodhābhibhūto—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī. Er ist nicht reizbar und verbittert aus Zorn …
Yaṁpāvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Er ist nicht reizbar und trotzig aus Zorn …
Yaṁpāvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā. Er ist nicht reizbar, und es entfahren ihm keine Worte, die an Zorn grenzen …
Yaṁpāvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ nappaṭippharati. Wenn er angeklagt wird, widerspricht er dem Ankläger nicht …
Yaṁpāvuso, bhikkhu codito codakena codakaṁ nappaṭippharati—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ na apasādeti. Wenn er angeklagt wird, weist er den Ankläger nicht zurecht …
Yaṁpāvuso, bhikkhu codito codakena codakaṁ na apasādeti—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena codakassa na paccāropeti. Wenn er angeklagt wird, gibt er dem Ankläger keine scharfe Antwort …
Yaṁpāvuso, bhikkhu codito codakena codakassa na paccāropeti—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Wenn er angeklagt wird, weicht er dem Problem nicht aus, lenkt das Gespräch nicht auf Nebensächlichkeiten und zeigt keinen Ärger, Hass oder Unmut …
Yaṁpāvuso, bhikkhu codito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu codito codakena apadāne sampāyati. Wenn er angeklagt wird, ist er in der Lage, zu den Beweisen Stellung zu nehmen …
Yaṁpāvuso, bhikkhu codito codakena apadāne sampāyati—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu amakkhī hoti apaḷāsī. Er ist nicht beleidigend oder verächtlich …
Yaṁpāvuso, bhikkhu amakkhī hoti apaḷāsī—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu anissukī hoti amaccharī. Er ist nicht eifersüchtig oder geizig …
Yaṁpāvuso, bhikkhu anissukī hoti amaccharī—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu asaṭho hoti amāyāvī. Er ist nicht verschlagen oder hinterhältig …
Yaṁpāvuso, bhikkhu asaṭho hoti amāyāvī—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu atthaddho hoti anatimānī. Er ist nicht halsstarrig oder selbstgefällig …
Yaṁpāvuso, bhikkhu atthaddho hoti anatimānī—
ayampi dhammo sovacassakaraṇo.
Puna caparaṁ, āvuso, bhikkhu asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī. Dann hängt da ein Mönch nicht an seinen Ansichten, hält sie nicht fest, sondern lässt sie leicht los.
Yaṁpāvuso, bhikkhu asandiṭṭhiparāmāsī hoti, anādhānaggāhī suppaṭinissaggī—
ayampi dhammo sovacassakaraṇo. Auch das ist eine Eigenschaft, durch die er leicht zu ermahnen ist.
Ime vuccantāvuso, sovacassakaraṇā dhammā. Das sind die Eigenschaften, durch die jemand leicht zu ermahnen ist.
Tatrāvuso, bhikkhunā attanāva attānaṁ evaṁ anuminitabbaṁ: In einem solchen Fall soll ein Mönch sich so messen:
‘yo khvāyaṁ puggalo pāpiccho, pāpikānaṁ icchānaṁ vasaṁ gato, ayaṁ me puggalo appiyo amanāpo; ‚Dieser Mensch hat unlautere Wünsche, er ist in den Bann unlauterer Wünsche geraten. Dieser Mensch ist mir unlieb und verhasst.
ahañceva kho panassaṁ pāpiccho pāpikānaṁ icchānaṁ vasaṁ gato, ahampāssaṁ paresaṁ appiyo amanāpo’ti. Und wenn ich unlautere Wünsche hätte, in den Bann unlauterer Wünsche geriete, wäre ich anderen unlieb und verhasst.‘
Evaṁ jānantenāvuso, bhikkhunā ‘na pāpiccho bhavissāmi, na pāpikānaṁ icchānaṁ vasaṁ gato’ti cittaṁ uppādetabbaṁ. Ein Mönch, der das erkennt, soll den Gedanken hervorbringen: ‚Ich will keine unlauteren Wünsche haben und nicht in den Bann unlauterer Wünsche geraten.‘
‘Yo khvāyaṁ puggalo attukkaṁsako paravambhī, ayaṁ me puggalo appiyo amanāpo; ‚Dieser Mensch verherrlicht sich selbst und setzt andere herab. …‘
ahañceva kho panassaṁ attukkaṁsako paravambhī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘anattukkaṁsako bhavissāmi aparavambhī’ti cittaṁ uppādetabbaṁ. Ein Mönch, der das erkennt, soll den Gedanken hervorbringen: ‚Ich will mich nicht selbst verherrlichen oder andere herabsetzen.‘ …
‘Yo khvāyaṁ puggalo kodhano kodhābhibhūto, ayaṁ me puggalo appiyo amanāpo.
Ahañceva kho panassaṁ kodhano kodhābhibhūto, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhābhibhūto’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht reizbar sein, von Zorn überwältigt.‘ …
‘Yo khvāyaṁ puggalo kodhano kodhahetu upanāhī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ kodhano kodhahetu upanāhī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu upanāhī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht reizbar und verbittert aus Zorn sein.‘ …
‘Yo khvāyaṁ puggalo kodhano kodhahetu abhisaṅgī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ kodhano kodhahetu abhisaṅgī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu abhisaṅgī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht reizbar und trotzig aus Zorn sein.‘ …
‘Yo khvāyaṁ puggalo kodhano kodhasāmantā vācaṁ nicchāretā, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ kodhano kodhasāmantā vācaṁ nicchāretā, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhasāmantā vācaṁ nicchāressāmī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht reizbar sein, sodass mir Worte entfahren, die an Zorn grenzen.‘ …
‘Yo khvāyaṁ puggalo codito codakena codakaṁ paṭippharati, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho pana codito codakena codakaṁ paṭipphareyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakaṁ nappaṭippharissāmī’ti cittaṁ uppādetabbaṁ. ‚Wenn ich angeklagt werde, will ich dem Ankläger nicht widersprechen.‘ …
‘Yo khvāyaṁ puggalo codito codakena codakaṁ apasādeti, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho pana codito codakena codakaṁ apasādeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakaṁ na apasādessāmī’ti cittaṁ uppādetabbaṁ. ‚Wenn ich angeklagt werde, will ich den Ankläger nicht zurechtweisen.‘ …
‘Yo khvāyaṁ puggalo codito codakena codakassa paccāropeti, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho pana codito codakena codakassa paccāropeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakassa na paccāropessāmī’ti cittaṁ uppādetabbaṁ. ‚Wenn ich angeklagt werde, will ich dem Ankläger keine scharfe Antwort geben.‘ …
‘Yo khvāyaṁ puggalo codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho pana codito codakena aññenaññaṁ paṭicareyyaṁ, bahiddhā kathaṁ apanāmeyyaṁ, kopañca dosañca appaccayañca pātukareyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena na aññenaññaṁ paṭicarissāmi, na bahiddhā kathaṁ apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti cittaṁ uppādetabbaṁ. ‚Wenn ich angeklagt werde, will ich dem Problem nicht ausweichen, das Gespräch nicht auf Nebensächlichkeiten lenken und keinen Ärger, Hass oder Unmut zeigen.‘ …
‘Yo khvāyaṁ puggalo codito codakena apadāne na sampāyati, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho pana codito codakena apadāne na sampāyeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena apadāne sampāyissāmī’ti cittaṁ uppādetabbaṁ. ‚Wenn ich angeklagt werde, will ich in der Lage sein, zu den Beweisen Stellung zu nehmen.‘ …
‘Yo khvāyaṁ puggalo makkhī paḷāsī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ makkhī paḷāsī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘amakkhī bhavissāmi apaḷāsī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht beleidigend oder verächtlich sein.‘ …
‘Yo khvāyaṁ puggalo issukī maccharī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ issukī maccharī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘anissukī bhavissāmi amaccharī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht eifersüchtig oder geizig sein.‘ …
‘Yo khvāyaṁ puggalo saṭho māyāvī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ saṭho māyāvī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht verschlagen oder hinterhältig sein.‘ …
‘Yo khvāyaṁ puggalo thaddho atimānī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ thaddho atimānī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘atthaddho bhavissāmi anatimānī’ti cittaṁ uppādetabbaṁ. ‚Ich will nicht halsstarrig oder selbstgefällig sein.‘ …
‘Yo khvāyaṁ puggalo sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ayaṁ me puggalo appiyo amanāpo;
ahañceva kho panassaṁ sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.
Evaṁ jānantenāvuso, bhikkhunā ‘asandiṭṭhiparāmāsī bhavissāmi anādhānaggāhī suppaṭinissaggī’ti cittaṁ uppādetabbaṁ. Ein Mönch, der das erkennt, soll den Gedanken hervorbringen: ‚Ich will nicht an meinen Ansichten hängen, sie nicht festhalten, sondern sie leicht loslassen.‘
Tatrāvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: In einem solchen Fall soll ein Mönch sich selbst so prüfen:
‘kiṁ nu khomhi pāpiccho, pāpikānaṁ icchānaṁ vasaṁ gato’ti? ‚Habe ich unlautere Wünsche, bin ich in den Bann unlauterer Wünsche geraten?‘
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti: Wenn er beim Prüfen erkennt,
‘pāpiccho khomhi, pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. dass er unlautere Wünsche hat, in den Bann unlauterer Wünsche geraten ist, dann soll er sich bemühen, diese schlechten, untauglichen Eigenschaften aufzugeben.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti: Doch wenn er beim Prüfen erkennt,
‘na khomhi pāpiccho, na pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. dass er keine unlauteren Wünsche hat, nicht in den Bann unlauterer Wünsche geraten ist, dann soll er mit Ekstase und Freude meditieren und sich Tag und Nacht in tauglichen Eigenschaften schulen.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: Dann soll er sich selbst prüfen:
‘kiṁ nu khomhi attukkaṁsako paravambhī’ti? ‚Verherrliche ich mich selbst und setze ich andere herab?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘attukkaṁsako khomhi paravambhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘anattukkaṁsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi kodhano kodhābhibhūto’ti? ‚Bin ich reizbar, von Zorn überwältigt?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘kodhano khomhi kodhābhibhūto’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi kodhano kodhahetu upanāhī’ti? ‚Bin ich reizbar und verbittert aus Zorn?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi kodhano kodhahetu abhisaṅgī’ti? ‚Bin ich reizbar und trotzig aus Zorn?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘kodhano khomhi kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti? ‚Bin ich reizbar, entfahren mir Worte, die an Zorn grenzen?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘kodhano khomhi kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘na khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi codito codakena codakaṁ paṭippharāmī’ti? ‚Widerspreche ich dem Ankläger, wenn ich angeklagt werde?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena codakaṁ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi codito codakena codakaṁ apasādemī’ti? ‚Weise ich den Ankläger zurecht, wenn ich angeklagt werde?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ apasādemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena codakaṁ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi codito codakena codakassa paccāropemī’ti? ‚Gebe ich dem Ankläger eine scharfe Antwort, wenn ich angeklagt werde?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena codakassa paccāropemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi codito codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti? ‚Weiche ich dem Problem aus, lenke das Gespräch auf Nebensächlichkeiten und zeige Ärger, Hass und Unmut, wenn ich angeklagt werde?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena na aññenaññaṁ paṭicarāmi, na bahiddhā kathaṁ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi codito codakena apadāne na sampāyāmī’ti? ‚Bin ich nicht in der Lage, zu den Beweisen Stellung zu nehmen, wenn ich angeklagt werde?‘
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi makkhī paḷāsī’ti? ‚Bin ich beleidigend oder verächtlich?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘makkhī khomhi paḷāsī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi issukī maccharī’ti? ‚Bin ich eifersüchtig oder geizig?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘issukī khomhi maccharī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi saṭho māyāvī’ti? ‚Bin ich verschlagen oder hinterhältig?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi thaddho atimānī’ti? ‚Bin ich halsstarrig oder selbstgefällig?‘ …
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘thaddho khomhi atimānī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:
‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:
‘kiṁ nu khomhi sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī’ti? ‚Hänge ich an meinen Ansichten, halte ich sie fest und weigere mich, sie loszulassen?‘
Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti: Wenn er beim Prüfen erkennt,
‘sandiṭṭhiparāmāsī khomhi ādhānaggāhī duppaṭinissaggī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. dass er an seinen Ansichten hängt, sie festhält und sich weigert, sie loszulassen, dann soll er sich bemühen, diese schlechten, untauglichen Eigenschaften aufzugeben.
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti: Doch wenn er beim Prüfen erkennt,
‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. dass er nicht an seinen Ansichten hängt, sie nicht festhält, sondern sie leicht loslässt, dann soll er mit Ekstase und Freude meditieren und sich Tag und Nacht in tauglichen Eigenschaften schulen.
Sace, āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Wenn ein Mönch beim Prüfen erkennt, dass er diese schlechten, untauglichen Eigenschaften nicht alle aufgegeben hat, dann soll er sich bemühen, sie alle aufzugeben.
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu. Doch wenn ein Mönch beim Prüfen erkennt, dass er diese schlechten, untauglichen Eigenschaften alle aufgegeben hat, dann soll er mit Ekstase und Freude meditieren und sich Tag und Nacht in tauglichen Eigenschaften schulen.
Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṁ mukhanimittaṁ paccavekkhamāno, sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati; Wie eine Frau oder ein Mann, jung, jugendlich, in Schmuck vernarrt. Dieser Mensch würde in einem reinen, blanken Spiegel oder einer Schale klaren Wassers sein Spiegelbild betrachten. Wenn er dort eine Unreinheit oder einen Makel sähe, würde er versuchen, das zu entfernen.
no ce tattha passati rajaṁ vā aṅgaṇaṁ vā, teneva attamano hoti: Aber wenn er keine Unreinheit und keinen Makel sähe, wäre er damit zufrieden, da er alles hätte, was er sich wünschte:
‘lābhā vata me, parisuddhaṁ vata me’ti. ‚Was für ein Glück, ich bin rein!‘
Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Ebenso ist es, wenn ein Mönch beim Prüfen erkennt, dass er diese schlechten, untauglichen Eigenschaften nicht alle aufgegeben hat: Dann soll er sich bemühen, sie alle aufzugeben.
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesū”ti. Doch wenn ein Mönch beim Prüfen erkennt, dass er diese schlechten, untauglichen Eigenschaften alle aufgegeben hat, dann soll er mit Ekstase und Freude meditieren und sich Tag und Nacht in tauglichen Eigenschaften schulen.“
Idamavocāyasmā mahāmoggallāno. Das sagte der Ehrwürdige Mahāmoggallāna.
Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti. Zufrieden begrüßten die Mönche und Nonnen die Worte des Ehrwürdigen Mahāmoggallāna.
Anumānasuttaṁ niṭṭhitaṁ pañcamaṁ.