Other Translations: English , ру́сский язы́к
From:
Majjhima Nikāya 25 Mittlere Lehrreden 25
Nivāpasutta Säen
Evaṁ me sutaṁ—So habe ich es gehört:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.
Tatra kho bhagavā bhikkhū āmantesi: Da wandte sich der Buddha an die Mönche und Nonnen:
“bhikkhavo”ti. „Mönche und Nonnen!“
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Ehrwürdiger Herr“, antworteten sie.
Bhagavā etadavoca: Der Buddha sagte:
“Na, bhikkhave, nevāpiko nivāpaṁ nivapati migajātānaṁ: „Mönche und Nonnen, der Sämann sät die Saat für das Wild nicht im Gedanken:
‘imaṁ me nivāpaṁ nivuttaṁ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṁ dīghamaddhānaṁ yāpentū’ti. ‚Dass doch das Wild, wenn es diese Saat genießt, gesund und in guter Verfassung sei. Dass es lange lebe und gedeihe!‘
Evañca kho, bhikkhave, nevāpiko nivāpaṁ nivapati migajātānaṁ: Der Sämann sät die Saat für das Wild im Gedanken:
‘imaṁ me nivāpaṁ nivuttaṁ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjissanti, mattā samānā pamādaṁ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṁ nivāpe’ti. ‚Wenn das Wild dorthin vordringt, wo ich die Saat gesät habe, wird es begierig das Futter fressen. Es wird betört werden, dann wird es nachlässig werden, und dann werde ich mit ihm machen können, was ich will, aufgrund dieser Saat.‘
Tatra, bhikkhave, paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Und tatsächlich drang das erste Rudel Wild dorthin vor, wo der Sämann die Saat gesät hatte, und fraß begierig das Futter. Es wurde betört, dann wurde es nachlässig, und dann konnte der Sämann mit ihm machen, was er wollte, aufgrund dieser Saat.
Evañhi te, bhikkhave, paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Und so gelang es dem ersten Rudel Wild nicht, der Macht des Sämanns zu entkommen.
Tatra, bhikkhave, dutiyā migajātā evaṁ samacintesuṁ: Dann dachte da ein zweites Rudel Wild einen Plan aus:
‘ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. ‚Das erste Rudel Wild drang dorthin vor, wo der Sämann die Saat gesät hatte, und fraß begierig das Futter …
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
Evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. und es gelang ihm nicht, der Macht des Sämanns zu entkommen.
Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Warum unterlassen wir nicht gänzlich, die Saat zu fressen? Wir können das gefährliche Futter meiden, tief in ein Wildnisgebiet eintauchen und dort leben.‘
Te sabbaso nivāpabhojanā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu. Und genau das tat es.
Tesaṁ gimhānaṁ pacchime māse, tiṇodakasaṅkhaye, adhimattakasimānaṁ patto kāyo hoti. Aber im letzten Sommermonat gingen Gras und Wasser aus. Ihre Körper zehrten zu sehr aus,
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi. und sie verloren ihre Kraft und Energie.
Balavīriye parihīne tameva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu. Daher kehrte das Rudel dorthin zurück, wo der Sämann die Saat gesät hatte.
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Es drang dorthin vor und fraß begierig das Futter …
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
Evañhi te, bhikkhave, dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Und so gelang es dem zweiten Rudel Wild nicht, der Macht des Sämanns zu entkommen.
Tatra, bhikkhave, tatiyā migajātā evaṁ samacintesuṁ: Dann dachte da ein drittes Rudel Wild einen Plan aus:
‘ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa …pe… ‚Das erste Rudel Wild drang dorthin vor, wo der Sämann die Saat gesät hatte, und fraß begierig das Futter …
evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. und es gelang ihm nicht, der Macht des Sämanns zu entkommen.
Yepi te dutiyā migajātā evaṁ samacintesuṁ: Das zweite Rudel Wild dachte einen Plan aus …
“ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa …pe…
evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā”ti.
Te sabbaso nivāpabhojanā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu.
Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti.
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi.
Balavīriye parihīne tameva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu.
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu.
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
Evañhi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. und es gelang ihm nicht, der Macht des Sämanns zu entkommen.
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma. Warum richten wir nicht unser Lager in der Nähe des Ortes ein, wo der Sämann die Saat gesät hat?
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe’ti. Dann können wir dorthin vordringen und fressen, ohne begierig zu sein. Wir werden nicht betört werden, dann werden wir nicht nachlässig werden, und dann wird der Sämann nicht mit uns machen können, was er will, aufgrund dieser Saat.‘
Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu. Und genau das tat es.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi: Da dachten der Sämann und seine Helfer:
‘saṭhāssunāmime tatiyā migajātā ketabino, iddhimantāssunāmime tatiyā migajātā parajanā; ‚Dieses dritte Rudel Wild ist aber wirklich betrügerisch und hinterlistig! Es muss eine Art von fremden Geistern mit magischen Fähigkeiten sein!
imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti, na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. Denn es frisst die Saat, die wir gesät haben, ohne dass wir wissen, wie es kommt und geht.
Yannūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, appeva nāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma, yattha te gāhaṁ gaccheyyun’ti. Warum fassen wir nicht die Saat von allen Seiten ein, indem wir hohe Netze einstecken? Hoffentlich werden wir das Lager sehen können, wo es hingeht, um sich zu verstecken.‘
Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. Und genau das taten sie.
Addasaṁsu kho, bhikkhave, nevāpiko ca nevāpikaparisā ca tatiyānaṁ migajātānaṁ āsayaṁ, yattha te gāhaṁ agamaṁsu. Und sie sahen das Lager, wo das dritte Rudel Wild hinging, um sich zu verstecken.
Evañhi te, bhikkhave, tatiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Und so gelang es dem dritten Rudel Wild nicht, der Macht des Sämanns zu entkommen.
Tatra, bhikkhave, catutthā migajātā evaṁ samacintesuṁ: Dann dachte da ein viertes Rudel Wild einen Plan aus:
‘ye kho te paṭhamā migajātā …pe… ‚Dem ersten …
evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yepi te dutiyā migajātā evaṁ samacintesuṁ: dem zweiten …
“ye kho te paṭhamā migajātā …pe…
evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā”ti.
Te sabbaso nivāpabhojanā paṭiviramiṁsu …pe…
evañhi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yepi te tatiyā migajātā evaṁ samacintesuṁ: und dem dritten Rudel Wild …
“ye kho te paṭhamā migajātā …pe…
evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yepi te dutiyā migajātā evaṁ samacintesuṁ:
‘ye kho te paṭhamā migajātā …pe…
evañhi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti.
Te sabbaso nivāpabhojanā paṭiviramiṁsu …pe…
evañhi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe”ti.
Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi:
“saṭhāssunāmime tatiyā migajātā ketabino, iddhimantāssunāmime tatiyā migajātā parajanā, imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti.
Na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā.
Yannūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, appeva nāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma, yattha te gāhaṁ gaccheyyun”ti.
Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.
Addasaṁsu kho nevāpiko ca nevāpikaparisā ca tatiyānaṁ migajātānaṁ āsayaṁ, yattha te gāhaṁ agamaṁsu.
Evañhi te tatiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. gelang es nicht, der Macht des Sämanns zu entkommen.
Yannūna mayaṁ yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe’ti. Warum richten wir nicht unser Lager irgendwo ein, wo der Sämann und seine Helfer nicht hingehen können? Dann können wir dorthin, wo der Sämann die Saat gesät hat, vordringen und fressen, ohne begierig zu sein. Wir werden nicht betört werden, dann werden wir nicht nachlässig werden, und dann wird der Sämann nicht mit uns machen können, was er will, aufgrund dieser Saat.‘
Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṁ kappayiṁsu. Und genau das tat es.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi: Da dachten der Sämann und seine Helfer:
‘saṭhāssunāmime catutthā migajātā ketabino, iddhimantāssunāmime catutthā migajātā parajanā. ‚Dieses vierte Rudel Wild ist aber wirklich betrügerisch und hinterlistig! Es muss eine Art von fremden Geistern mit magischen Fähigkeiten sein!
Imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti, na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. Denn es frisst die Saat, die wir gesät haben, ohne dass wir wissen, wie es kommt und geht.
Yannūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, appeva nāma catutthānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun’ti. Warum fassen wir nicht die Saat von allen Seiten ein, indem wir hohe Netze einstecken? Hoffentlich werden wir das Lager sehen können, wo es hingeht, um sich zu verstecken.‘
Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. Und genau das taten sie.
Neva kho, bhikkhave, addasaṁsu nevāpiko ca nevāpikaparisā ca catutthānaṁ migajātānaṁ āsayaṁ, yattha te gāhaṁ gaccheyyuṁ. Aber sie konnten das Lager nicht sehen, wo das vierte Rudel Wild hinging, um sich zu verstecken.
Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi: Da dachten der Sämann und seine Helfer:
‘sace kho mayaṁ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭissanti te ghaṭṭitā aññe ghaṭṭissanti. ‚Wenn wir dieses vierte Rudel Wild aufstören, wird es andere aufstören, und diese wiederum werden noch mehr aufstören.
Evaṁ imaṁ nivāpaṁ nivuttaṁ sabbaso migajātā parimuñcissanti. Dann wird alles Wild der Saat, die wir gesät haben, entkommen.
Yannūna mayaṁ catutthe migajāte ajjhupekkheyyāmā’ti. Warum behalten wir nicht einfach dieses vierte Rudel Wild im Auge?‘
Ajjhupekkhiṁsu kho, bhikkhave, nevāpiko ca nevāpikaparisā ca catutthe migajāte. Und genau das taten sie.
Evañhi te, bhikkhave, catutthā migajātā parimucciṁsu nevāpikassa iddhānubhāvā. Und so entkam das vierte Rudel Wild der Macht des Sämanns.
Upamā kho me ayaṁ, bhikkhave, katā atthassa viññāpanāya. Ich habe mir dieses Gleichnis ausgedacht, um etwas deutlich zu machen.
Ayaṁ cevettha attho—Und das ist die Bedeutung:
nivāpoti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. ‚Saat‘ ist ein Ausdruck für die fünf Arten sinnlicher Erregung.
Nevāpikoti kho, bhikkhave, mārassetaṁ pāpimato adhivacanaṁ. ‚Sämann‘ ist ein Ausdruck für Māra den Bösen.
Nevāpikaparisāti kho, bhikkhave, māraparisāyetaṁ adhivacanaṁ. ‚Die Helfer des Sämanns‘ ist ein Ausdruck für die Versammlung Māras.
Migajātāti kho, bhikkhave, samaṇabrāhmaṇānametaṁ adhivacanaṁ. ‚Wild‘ ist ein Ausdruck für Asketen und Brahmanen.
Tatra, bhikkhave, paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu. Die erste Gruppe von Asketen und Brahmanen drang dorthin vor, wo Māra die Saat und die weltlichen fleischlichen Genüsse gesät hatte, und aß begierig die Speise.
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Sie wurde betört, dann wurde sie nachlässig, und dann konnte Māra mit ihr machen, was er wollte, aufgrund dieser Saat und der weltlichen fleischlichen Genüsse.
Evañhi te, bhikkhave, paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Und so gelang es der ersten Gruppe von Asketen und Brahmanen nicht, Māras Macht zu entkommen.
Seyyathāpi te, bhikkhave, paṭhamā migajātā tathūpame ahaṁ ime paṭhame samaṇabrāhmaṇe vadāmi. Diese erste Gruppe von Asketen und Brahmanen ist gerade wie das erste Rudel Wild, sage ich.
Tatra, bhikkhave, dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: Dann dachte da eine zweite Gruppe von Asketen und Brahmanen einen Plan aus:
‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu. ‚Die erste Gruppe von Asketen und Brahmanen drang dorthin vor, wo Māra die Saat und die weltlichen fleischlichen Genüsse gesät hatte …
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. und es gelang ihr nicht, Māras Macht zu entkommen.
Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Warum unterlassen wir nicht gänzlich, die Saat und die weltlichen fleischlichen Genüsse zu essen? Wir können die gefährliche Speise meiden, tief in ein Wildnisgebiet eintauchen und dort leben.‘
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti.
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu. Und genau das taten sie.
Te tattha sākabhakkhāpi ahesuṁ, sāmākabhakkhāpi ahesuṁ, nīvārabhakkhāpi ahesuṁ, daddulabhakkhāpi ahesuṁ, haṭabhakkhāpi ahesuṁ, kaṇabhakkhāpi ahesuṁ, ācāmabhakkhāpi ahesuṁ, piññākabhakkhāpi ahesuṁ, tiṇabhakkhāpi ahesuṁ, gomayabhakkhāpi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī. Sie aßen Kräuter, Hirse, wilden Reis, mageren Reis, Wasserlattich, Reiskleie, Schaum von gekochtem Reis, Sesammehl, Gras oder Kuhmist. Sie überlebten mit Wurzeln und Waldbeeren oder aßen herabgefallene Früchte.
Tesaṁ gimhānaṁ pacchime māse, tiṇodakasaṅkhaye, adhimattakasimānaṁ patto kāyo hoti. Aber im letzten Sommermonat gingen Gras und Wasser aus. Ihre Körper zehrten zu sehr aus,
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi. und sie verloren ihre Kraft und Energie.
Balavīriye parihīne cetovimutti parihāyi. Infolgedessen verloren sie ihre Erlösung des Herzens.
Cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni. Daher kehrten sie dorthin zurück, wo Māra die Saat und die weltlichen fleischlichen Genüsse gesät hatte.
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Sie drangen dorthin vor und aßen begierig die Speise …
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Evañhi te, bhikkhave, dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Und so gelang es der zweiten Gruppe von Asketen und Brahmanen nicht, Māras Macht zu entkommen.
Seyyathāpi te, bhikkhave, dutiyā migajātā tathūpame ahaṁ ime dutiye samaṇabrāhmaṇe vadāmi. Diese zweite Gruppe von Asketen und Brahmanen ist gerade wie das zweite Rudel Wild, sage ich.
Tatra, bhikkhave, tatiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: Dann dachte da eine dritte Gruppe von Asketen und Brahmanen einen Plan aus:
‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni …pe…. ‚Die erste Gruppe von Asketen und Brahmanen drang dorthin vor, wo Māra die Saat und die weltlichen fleischlichen Genüsse gesät hatte …
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. und es gelang ihr nicht, Māras Macht zu entkommen.
Yepi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: Die zweite Gruppe von Asketen und Brahmanen dachte einen Plan aus …
“ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni …pe….
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā”ti.
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu.
Bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṁsu.
Te tattha sākabhakkhāpi ahesuṁ …pe… pavattaphalabhojī.
Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti.
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi, balavīriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni.
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu.
Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu, mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. und es gelang ihr nicht, Māras Macht zu entkommen.
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise’ti. Warum richten wir nicht unser Lager in der Nähe des Ortes ein, wo Māra die Saat und diese weltlichen fleischlichen Genüsse gesät hat? Dann können wir dorthin vordringen und essen, ohne begierig zu sein. Wir werden nicht betört werden, dann werden wir nicht nachlässig werden, und dann wird Māra nicht mit uns machen können, was er will, aufgrund dieser Saat und dieser weltlichen fleischlichen Genüsse.‘
Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu. Und genau das taten sie.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.
Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Api ca kho evaṁdiṭṭhikā ahesuṁ—Doch sie hatten solche Ansichten wie:
sassato loko itipi, asassato loko itipi; ‚Das Weltall ist ewig‘ oder ‚Das Weltall ist zeitlich‘;
antavā loko itipi, anantavā loko itipi; ‚Das Weltall ist endlich‘ oder ‚Das Weltall ist unendlich‘;
taṁ jīvaṁ taṁ sarīraṁ itipi, aññaṁ jīvaṁ aññaṁ sarīraṁ itipi; ‚Seele und Körper sind dasselbe‘ oder ‚Seele und Körper sind verschiedene Dinge‘;
hoti tathāgato paraṁ maraṇā itipi, na hoti tathāgato paraṁ maraṇā itipi, hoti ca na ca hoti tathāgato paraṁ maraṇā itipi, neva hoti na na hoti tathāgato paraṁ maraṇā itipi. ‚Ein Klargewordener besteht nach dem Tod fort‘, ‚Ein Klargewordener besteht nach dem Tod nicht fort‘, ‚Ein Klargewordener besteht nach dem Tod fort und besteht auch nicht fort‘ oder ‚Ein Klargewordener besteht nach dem Tod weder fort, noch besteht er nicht fort‘.
Evañhi te, bhikkhave, tatiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Und so gelang es der dritten Gruppe von Asketen und Brahmanen nicht, Māras Macht zu entkommen.
Seyyathāpi te, bhikkhave, tatiyā migajātā tathūpame ahaṁ ime tatiye samaṇabrāhmaṇe vadāmi. Diese dritte Gruppe von Asketen und Brahmanen ist gerade wie das dritte Rudel Wild, sage ich.
Tatra, bhikkhave, catutthā samaṇabrāhmaṇā evaṁ samacintesuṁ: Dann dachte da eine vierte Gruppe von Asketen und Brahmanen einen Plan aus:
‘ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa …pe…. ‚Der ersten …
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yepi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: der zweiten …
‘ye kho te paṭhamā samaṇabrāhmaṇā …pe….
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti.
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu …pe….
Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yepi te tatiyā samaṇabrāhmaṇā evaṁ samacintesuṁ ye kho te paṭhamā samaṇabrāhmaṇā …pe…. und der dritten Gruppe von Asketen und Brahmanen …
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yepi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ ye kho te paṭhamā samaṇabrāhmaṇā …pe….
Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti.
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu …pe….
Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti.
Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu.
Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu.
Amattā samānā na pamādaṁ āpajjiṁsu.
Appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Api ca kho evaṁdiṭṭhikā ahesuṁ sassato loko itipi …pe…
neva hoti na na hoti tathāgato paraṁ maraṇā itipi.
Evañhi te tatiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. gelang es nicht, Māras Macht zu entkommen.
Yannūna mayaṁ yattha agati mārassa ca māraparisāya ca tatrāsayaṁ kappeyyāma. Warum richten wir nicht unser Lager irgendwo ein, wo Māra und seine Versammlung nicht hingehen können?
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā na pamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmiseti. Dann können wir dorthin vordringen, wo Māra die Saat und diese weltlichen fleischlichen Genüsse gesät hat, und essen, ohne begierig zu sein. Wir werden nicht betört werden, dann werden wir nicht nachlässig werden, und dann wird Māra nicht mit uns machen können, was er will, aufgrund dieser Saat und dieser weltlichen fleischlichen Genüsse.‘
Te yattha agati mārassa ca māraparisāya ca tatrāsayaṁ kappayiṁsu. Und genau das taten sie.
Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu, amattā samānā na pamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise.
Evañhi te, bhikkhave, catutthā samaṇabrāhmaṇā parimucciṁsu mārassa iddhānubhāvā. Und so gelang es der vierten Gruppe von Asketen und Brahmanen, Māras Macht zu entkommen.
Seyyathāpi te, bhikkhave, catutthā migajātā tathūpame ahaṁ ime catutthe samaṇabrāhmaṇe vadāmi. Diese vierte Gruppe von Asketen und Brahmanen ist gerade wie das vierte Rudel Wild, sage ich.
Kathañca, bhikkhave, agati mārassa ca māraparisāya ca? Und wo ist der Ort, wo Māra und seine Versammlung nicht hingehen können?
Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Da tritt ein Mönch, ganz abgeschieden von den Sinnenfreuden, abgeschieden von untauglichen Eigenschaften, in die erste Vertiefung ein und verweilt darin; da gibt es aus Abgeschiedenheit geborene Ekstase und Seligkeit, während er den Geist ausrichtet und hält.
Ayaṁ vuccati, bhikkhave, bhikkhu andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato. Das nennt man einen Mönch, der Māra geblendet hat, der Māras Auge spurlos ausgelöscht hat, der dorthin gegangen ist, wo der Böse nicht sehen kann.
Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Wenn dann das Ausrichten und Halten des Geistes sich beruhigt, tritt ein Mönch in die zweite Vertiefung ein und verweilt darin; da gibt es aus Versenkung geborene Ekstase und Seligkeit, mit innerer Klarheit und geeintem Geist, ohne Ausrichten und Halten.
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati. Mit dem Schwinden der Ekstase tritt ein Mönch dann in die dritte Vertiefung ein und verweilt darin; da meditiert er mit Gleichmut, achtsam und bewusst, und erfährt persönlich die Seligkeit, von der die Edlen erklären: ‚Gleichmütig und achtsam meditiert man in Seligkeit.‘
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Indem er Glück und Schmerz aufgibt und frühere Fröhlichkeit und Traurigkeit beendet, tritt ein Mönch dann in die vierte Vertiefung ein und verweilt darin, ohne Glück oder Schmerz, mit reinem Gleichmut und reiner Achtsamkeit.
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Dann übersteigt da ein Mönch jegliche Formwahrnehmung, beendet die Wahrnehmung von Eindrücken, richtet den Geist nicht auf die Wahrnehmung von Vielfalt, tritt im Wissen: ‚Raum ist unendlich‘ in die Dimension des unendlichen Raumes ein und verweilt darin.
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Dann übersteigt da ein Mönch vollständig die Dimension des unendlichen Raumes, tritt im Wissen: ‚Bewusstsein ist unendlich‘ in die Dimension des unendlichen Bewusstseins ein und verweilt darin.
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Dann übersteigt da ein Mönch vollständig die Dimension des unendlichen Bewusstseins, tritt im Wissen: ‚Da ist überhaupt nichts‘ in die Dimension des Nichts ein und verweilt darin.
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Dann übersteigt da ein Mönch vollständig die Dimension des Nichts, tritt in die Dimension ein, die weder Wahrnehmung noch keine Wahrnehmung hat, und verweilt darin.
Ayaṁ vuccati, bhikkhave …pe… pāpimato. Das nennt man einen Mönch, der Māra geblendet hat …
Puna caparaṁ, bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Dann übersteigt da ein Mönch vollständig die Dimension, die weder Wahrnehmung noch keine Wahrnehmung hat, tritt in das Aufhören von Wahrnehmung und Gefühl ein und verweilt darin. Und wenn er mit Weisheit gesehen hat, lösen sich seine Befleckungen auf.
Ayaṁ vuccati, bhikkhave, bhikkhu andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato tiṇṇo loke visattikan”ti. Das nennt man einen Mönch, der Māra geblendet hat, der Māras Auge spurlos ausgelöscht hat, der dorthin gegangen ist, wo der Böse nicht sehen kann, und der über das Klammern an der Welt hinausgegangen ist.“
Idamavoca bhagavā. Das sagte der Buddha.
Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Zufrieden begrüßten die Mönche und Nonnen die Worte des Buddha.
Nivāpasuttaṁ niṭṭhitaṁ pañcamaṁ.