Other Translations: English , ру́сский язы́к

From:

PreviousNext

Majjhima Nikāya 32 Mittlere Lehrreden 32

Mahāgosiṅgasutta Die längere Lehrrede bei Gosiṅga

Evaṁ me sutaṁ—So habe ich es gehört:

ekaṁ samayaṁ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ—Einmal hielt sich der Buddha im Salbaumpark bei Gosiṅga auf, in der Halle mit dem Giebeldach, zusammen mit einigen sehr namhaften altehrwürdigen Schülern

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ. wie den Ehrwürdigen Sāriputta, Mahāmoggallāna, Mahākassapa, Anuruddha, Revata, Ānanda und anderen.

Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca: Da kam der Ehrwürdige Mahāmoggallāna am späten Nachmittag aus seiner Klausur, ging zum Ehrwürdigen Mahākassapa und sagte:

“āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā”ti. „Komm, werter Kassapa, wir wollen zum Ehrwürdigen Sāriputta gehen, um die Lehre zu hören.“

“Evamāvuso”ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi. „Ja, Geehrter“, antwortete Mahākassapa.

Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya. Dann gingen der Ehrwürdige Mahāmoggallāna und der Ehrwürdige Mahākassapa zusammen mit dem Ehrwürdigen Anuruddha zu Sāriputta, um die Lehre zu hören.

Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya. Als der Ehrwürdige Ānanda sie sah,

Disvāna yenāyasmā revato tenupasaṅkami; upasaṅkamitvā āyasmantaṁ revataṁ etadavoca: ging er zum Ehrwürdigen Revata, berichtete ihm, was er gesehen hatte,

“upasaṅkamantā kho amū, āvuso revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya. und lud ihn ebenfalls ein.

Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā”ti.

“Evamāvuso”ti kho āyasmā revato āyasmato ānandassa paccassosi.

Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.

Addasā kho āyasmā sāriputto āyasmantañca revataṁ āyasmantañca ānandaṁ dūratova āgacchante. Sāriputta sah sie von Weitem kommen

Disvāna āyasmantaṁ ānandaṁ etadavoca: und sagte zu Ānanda:

“etu kho āyasmā ānando. „Komm, Ehrwürdiger Ānanda!

Svāgataṁ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Willkommen, Ehrwürdiger Ānanda, Aufwärter des Buddha, der dem Buddha so nahe ist!

Ramaṇīyaṁ, āvuso ānanda, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; Geehrter Ānanda, dieser Salbaumpark bei Gosiṅga ist entzückend, die Nacht ist hell, die Salbäume stehen in voller Blüte und himmlische Düfte scheinen in der Luft zu schweben.

kathaṁrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti? Ein Mönch von welcher Art würde diesen Park verschönern?“

“Idhāvuso sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. „Geehrter Sāriputta, da ist ein Mönch sehr gelehrt, erinnert und behält, was er gehört hat: diese Lehren, die am Anfang gut, in der Mitte gut und am Ende gut sind, bedeutsam und gut ausgedrückt; die ein geistliches Leben beschreiben, das ganz vollständig und rein ist. Er ist sehr gelehrt in diesen Lehren, erinnert sie, übt sie ein, prüft sie mit dem Geist und erfasst sie gedanklich.

So catassannaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāya. Und er unterweist die vier Versammlungen, um mit rundum reichenden und zusammenhängenden Worten und Ausdrücken die zugrunde liegenden Neigungen auszurotten.

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ revataṁ etadavoca: Darauf sagte Sāriputta zu Revata:

“byākataṁ kho, āvuso revata, āyasmatā ānandena yathāsakaṁ paṭibhānaṁ. „Geehrter Revata, Ānanda hat aus seinem Herzen gesprochen.

Tattha dāni mayaṁ āyasmantaṁ revataṁ pucchāma: Und nun stellen wir dir die gleiche Frage.“

‘ramaṇīyaṁ, āvuso revata, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

kathaṁrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

“Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ. „Geehrter Sāriputta, da genießt ein Mönch die Klausur und liebt die Klausur. Er weiht sich der inneren Sammlung des Herzens, vernachlässigt die Vertiefung nicht, besitzt Klarsicht und sucht leere Hütten auf.

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca: Darauf sagte Sāriputta zu Anuruddha:

“byākataṁ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṁ paṭibhānaṁ. „Geehrter Anuruddha, Revata hat aus seinem Herzen gesprochen.

Tattha dāni mayaṁ āyasmantaṁ anuruddhaṁ pucchāma: Und nun stellen wir dir die gleiche Frage.“

‘ramaṇīyaṁ, āvuso anuruddha, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

kathaṁrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

“Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. „Geehrter Sāriputta, da überschaut ein Mönch mit geläuterter und übermenschlicher Hellsichtigkeit eine tausendfache Galaxie.

Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya; Wie ein Mensch mit klaren Augen, der vom Söller eines königlichen Pfahl-Langhauses aus tausend Umlaufbahnen am Himmel überschauen könnte,

evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. ebenso überschaut da ein Mönch mit geläuterter und übermenschlicher Hellsichtigkeit die tausendfache Galaxie.

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca: Darauf sagte Sāriputta zu Mahākassapa:

“byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ. „Geehrter Kassapa, Anuruddha hat aus seinem Herzen gesprochen.

Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma: Und nun stellen wir dir die gleiche Frage.“

‘ramaṇīyaṁ, āvuso kassapa, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

kathaṁrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

“Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. „Geehrter Sāriputta, da lebt ein Mönch in der Wildnis, isst nur Almosen, trägt Fetzenroben und besitzt nur drei Roben; und er preist diese Dinge. Er ist genügsam, zufrieden, lebt abgeschieden, hält sich fern und ist energisch; und er preist diese Dinge. Er hat das sittliche Verhalten, die Versenkung, die Weisheit, die Freiheit und das Erkennen und Sehen der Freiheit vervollkommnet; und er preist diese Dinge.

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca: Darauf sagte Sāriputta zu Mahāmoggallāna:

“byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ. „Geehrter Moggallāna, Mahākassapa hat aus seinem Herzen gesprochen.

Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma: Und nun stellen wir dir die gleiche Frage.“

‘ramaṇīyaṁ, āvuso moggallāna, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

“Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti. „Geehrter Sāriputta, da unterhalten sich zwei Mönche über die Lehre. Sie stellen einander Fragen und beantworten die Fragen des anderen, ohne zu zögern, und ihre Unterhaltung über die Lehre fließt weiter.

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Atha kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: Dann sagte Mahāmoggallāna zu Sāriputta:

“byākataṁ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ. „Jeder von uns hat aus seinem Herzen gesprochen.

Tattha dāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma: Und nun stellen wir dir die Frage:

‘ramaṇīyaṁ, āvuso sāriputta, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; Geehrter Sāriputta, dieser Salbaumpark bei Gosiṅga ist entzückend, die Nacht ist hell, die Salbäume stehen in voller Blüte und himmlische Düfte scheinen in der Luft zu schweben.

kathaṁrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti? Ein Mönch von welcher Art würde diesen Park verschönern?“

“Idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati. „Geehrter Moggallāna, da beherrscht ein Mönch seinen Geist und wird nicht von ihm beherrscht.

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati; Am Morgen verweilt er in dem erhabenen Meditationszustand, in dem er will, ganz gleich, in welchem.

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati; Am Mittag

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. und am Abend verweilt er in dem erhabenen Meditationszustand, in dem er will, ganz gleich, in welchem.

Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa. Wie ein König oder ein königlicher Oberminister, der eine Kiste voller Kleider in verschiedenen Farben hätte:

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya; Am Morgen würde er das Paar von Gewändern anlegen, das er wollte.

yaññadeva dussayugaṁ ākaṅkheyya majjhanhikasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ majjhanhikasamayaṁ pārupeyya; Am Mittag

yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya. und am Abend würde er das Paar von Gewändern anlegen, das er wollte.

Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati. Ebenso beherrscht da ein Mönch seinen Geist und wird nicht von ihm beherrscht.

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati; Am Morgen verweilt er in dem erhabenen Meditationszustand, in dem er will, ganz gleich, in welchem.

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati; Am Mittag

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. und am Abend verweilt er in dem erhabenen Meditationszustand, in dem er will, ganz gleich, in welchem.

Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Atha kho āyasmā sāriputto te āyasmante etadavoca: Dann sagte Sāriputta zu diesen Ehrwürdigen:

“byākataṁ kho, āvuso, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ. „Jeder von uns hat aus seinem Herzen gesprochen.

Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṁ bhagavato ārocessāma. Kommt, Geehrte, lasst uns zum Buddha gehen und ihm die Sache berichten.

Yathā no bhagavā byākarissati tathā naṁ dhāressāmā”ti. Wie er uns antwortet, so wollen wir es behalten.“

“Evamāvuso”ti kho te āyasmanto āyasmato sāriputtassa paccassosuṁ. „Ja, Geehrter“, antworteten sie.

Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: Da gingen diese Ehrwürdigen zum Buddha, verbeugten sich und setzten sich zur Seite hin. Der Ehrwürdige Sāriputta berichtete dem Buddha, wie sie sich getroffen hatten und wie er Ānanda gefragt hatte:

“idha, bhante, āyasmā ca revato āyasmā ca ānando yenāhaṁ tenupasaṅkamiṁsu dhammassavanāya.

Addasaṁ kho ahaṁ, bhante, āyasmantañca revataṁ āyasmantañca ānandaṁ dūratova āgacchante.

Disvāna āyasmantaṁ ānandaṁ etadavocaṁ:

‘etu kho āyasmā ānando.

Svāgataṁ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa.

Ramaṇīyaṁ, āvuso ānanda, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; „‚Geehrter Ānanda, dieser Salbaumpark bei Gosiṅga ist entzückend, die Nacht ist hell, die Salbäume stehen in voller Blüte und himmlische Düfte scheinen in der Luft zu schweben.

kathaṁrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti? Ein Mönch von welcher Art würde diesen Park verschönern?‘

Evaṁ vutte, bhante, āyasmā ānando maṁ etadavoca: Daraufhin sagte der Ehrwürdige Ānanda zu mir:

‘idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo …pe… ‚Geehrter Sāriputta, da ist ein Mönch sehr gelehrt, erinnert und behält, was er gehört hat …

anusayasamugghātāya.

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti. Ein Mönch von dieser Art würde diesen Park verschönern.‘“

“Sādhu sādhu, sāriputta. „Gut, gut, Sāriputta!

Yathā taṁ ānandova sammā byākaramāno byākareyya. Ānanda hat auf die für ihn richtige Art geantwortet.

Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. Denn Ānanda ist sehr gelehrt, erinnert und behält, was er gehört hat …“

So catassannaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā”ti.

“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ revataṁ etadavocaṁ: „Als nächstes stellte ich Revata die gleiche Frage.

‘byākataṁ kho, āvuso revata, āyasmatā ānandena yathāsakaṁ paṭibhānaṁ.

Tattha dāni mayaṁ āyasmantaṁ revataṁ pucchāma—

ramaṇīyaṁ, āvuso revata, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti.

Kathaṁrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

Evaṁ vutte, bhante, āyasmā revato maṁ etadavoca: Er sagte:

‘idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ. ‚Da genießt ein Mönch die Klausur und liebt die Klausur …

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti. Ein Mönch von dieser Art würde diesen Park verschönern.‘“

“Sādhu sādhu, sāriputta. „Gut, gut, Sāriputta!

Yathā taṁ revatova sammā byākaramāno byākareyya. Revata hat auf die für ihn richtige Art geantwortet.

Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan”ti. Denn Revata genießt die Klausur …“

“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ anuruddhaṁ etadavocaṁ: „Als nächstes stellte ich Anuruddha die gleiche Frage.

‘byākataṁ kho, āvuso anuruddha, āyasmatā revatena …pe…

kathaṁrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti.

Evaṁ vutte, bhante, āyasmā anuruddho maṁ etadavoca: Er sagte:

‘idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi. ‚Da überschaut ein Mönch mit geläuterter und übermenschlicher Hellsichtigkeit die tausendfache Galaxie …

Seyyathāpi, āvuso sāriputta, cakkhumā puriso …pe…

evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti. Ein Mönch von dieser Art würde diesen Park verschönern.‘“

“Sādhu sādhu, sāriputta, yathā taṁ anuruddhova sammā byākaramāno byākareyya. „Gut, gut, Sāriputta! Anuruddha hat auf die für ihn richtige Art geantwortet.

Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketī”ti. Denn Anuruddha überschaut mit geläuterter und übermenschlicher Hellsichtigkeit die tausendfache Galaxie …“

“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ mahākassapaṁ etadavocaṁ: „Als nächstes stellte ich Mahākassapa die gleiche Frage.

‘byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.

Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma …pe…

kathaṁrūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

Evaṁ vutte, bhante, āyasmā mahākassapo maṁ etadavoca: Er sagte:

‘idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti …pe… attanā ca paṁsukūliko hoti …pe… attanā ca tecīvariko hoti …pe… attanā ca appiccho hoti …pe… attanā ca santuṭṭho hoti …pe… attanā ca pavivitto hoti …pe… attanā ca asaṁsaṭṭho hoti …pe… attanā ca āraddhavīriyo hoti …pe… attanā ca sīlasampanno hoti …pe… attanā ca samādhisampanno hoti …pe… attanā ca paññāsampanno hoti … attanā ca vimuttisampanno hoti … attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. ‚Da lebt ein Mönch in der Wildnis, isst nur Almosen, trägt Fetzenroben und besitzt nur drei Roben …

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti. Ein Mönch von dieser Art würde diesen Park verschönern.‘“

“Sādhu sādhu, sāriputta. „Gut, gut, Sāriputta!

Yathā taṁ kassapova sammā byākaramāno byākareyya. Kassapa hat auf die für ihn richtige Art geantwortet.

Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti. Denn Kassapa lebt in der Wildnis, isst nur Almosen, trägt Fetzenroben und besitzt nur drei Roben …“

“Evaṁ vutte, ahaṁ bhante āyasmantaṁ mahāmoggallānaṁ etadavocaṁ: „Als nächstes stellte ich Mahāmoggallāna die gleiche Frage.

‘byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.

Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma …pe…

kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

Evaṁ vutte, bhante, āyasmā mahāmoggallāno maṁ etadavoca: Er sagte:

‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti. Te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti. ‚Da unterhalten sich zwei Mönche über die Lehre …

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti. Ein Mönch von dieser Art würde diesen Park verschönern.‘“

“Sādhu sādhu, sāriputta, yathā taṁ moggallānova sammā byākaramāno byākareyya. „Gut, gut, Sāriputta! Moggallāna hat auf die für ihn richtige Art geantwortet.

Moggallāno hi, sāriputta, dhammakathiko”ti. Denn Moggallāna ist ein Dhammalehrer.“

Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca: Als er geendet hatte, sagte der Ehrwürdige Mahāmoggallāna zum Buddha:

“atha khvāhaṁ, bhante, āyasmantaṁ sāriputtaṁ etadavocaṁ: „Als nächstes stellte ich Sāriputta die Frage:

‘byākataṁ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ. ‚Jeder von uns hat aus seinem Herzen gesprochen.

Tattha dāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma—Und nun stellen wir dir die Frage:

ramaṇīyaṁ, āvuso sāriputta, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti. Geehrter Sāriputta, dieser Salbaumpark bei Gosiṅga ist entzückend, die Nacht ist hell, die Salbäume stehen in voller Blüte und himmlische Düfte scheinen in der Luft zu schweben.

Kathaṁrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti? Ein Mönch von welcher Art würde diesen Park verschönern?‘

Evaṁ vutte, bhante, āyasmā sāriputto maṁ etadavoca: Darauf sagte Sāriputta zu mir:

‘idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti no ca bhikkhu cittassa vasena vattati. ‚Geehrter Moggallāna, da beherrscht ein Mönch seinen Geist und wird nicht von ihm beherrscht …

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya;

yaññadeva dussayugaṁ ākaṅkheyya majjhanhikasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ majjhanhikasamayaṁ pārupeyya;

yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.

Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti. Ein Mönch von dieser Art würde diesen Park verschönern.‘“

“Sādhu sādhu, moggallāna. „Gut, gut, Moggallāna!

Yathā taṁ sāriputtova sammā byākaramāno byākareyya. Sāriputta hat auf die für ihn richtige Art geantwortet.

Sāriputto hi, moggallāna, cittaṁ vasaṁ vatteti no ca sāriputto cittassa vasena vattati. Denn Sāriputta beherrscht seinen Geist und wird nicht von ihm beherrscht …“

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharatī”ti.

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca: Als er geendet hatte, fragte der Ehrwürdige Sāriputta den Buddha:

“kassa nu kho, bhante, subhāsitan”ti? „Herr, wer hat gut gesprochen?“

“Sabbesaṁ vo, sāriputta, subhāsitaṁ pariyāyena. „Ihr habt alle auf eure Art gut gesprochen.

Api ca mamapi suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṁ sobheyya. Doch nun hört auch mir zu, ein Mönch von welcher Art diesen Salbaumpark bei Gosiṅga verschönern würde.

Idha, sāriputta, bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā: Da setzt sich ein Mönch nach dem Essen, wenn er vom Almosengang zurückkommt, mit gekreuzten Beinen hin, richtet den Körper gerade auf und verankert die Achtsamkeit bei sich.

‘na tāvāhaṁ imaṁ pallaṅkaṁ bhindissāmi yāva me nānupādāya āsavehi cittaṁ vimuccissatī’ti. ‚Ich will nicht eher von diesem Sitz aufstehen, bis mein Geist durch Nicht-Ergreifen von den Befleckungen befreit ist!‘

Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti. Ein Mönch von dieser Art würde diesen Park verschönern.“

Idamavoca bhagavā. Das sagte der Buddha.

Attamanā te āyasmanto bhagavato bhāsitaṁ abhinandunti. Zufrieden begrüßten diese Ehrwürdigen die Worte des Buddha.

Mahāgosiṅgasuttaṁ niṭṭhitaṁ dutiyaṁ.
PreviousNext