Other Translations: English , ру́сский язы́к

From:

PreviousNext

Majjhima Nikāya 146 Mittlere Lehrreden 146

Nandakovādasutta Nandakas Unterweisung

Evaṁ me sutaṁ—So habe ich es gehört:

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Einmal hielt sich der Buddha bei Sāvatthī in Jetas Wäldchen auf, dem Kloster des Anāthapiṇḍika.

Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatigotamī bhagavantaṁ etadavoca: Da ging Mahāpajāpati Gotamī zusammen mit etwa fünfhundert Nonnen zum Buddha, verbeugte sich, stellte sich zur Seite hin und sagte zu ihm:

“ovadatu, bhante, bhagavā bhikkhuniyo; „Herr, dass der Buddha bitte

anusāsatu, bhante, bhagavā bhikkhuniyo; die Nonnen unterweise.

karotu, bhante, bhagavā bhikkhunīnaṁ dhammiṁ kathan”ti. Bitte halte den Nonnen einen Dhammavortrag.“

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Nun wechselten sich zu dieser Zeit die altehrwürdigen Mönche mit dem Unterweisen der Nonnen ab.

Āyasmā nandako na icchati bhikkhuniyo ovadituṁ pariyāyena. Aber als der Ehrwürdige Nandaka an der Reihe war, wollte er es nicht tun.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Da sagte der Buddha zum Ehrwürdigen Ānanda:

“kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovadituṁ pariyāyenā”ti? „Ānanda, wer ist heute an der Reihe, die Nonnen zu unterweisen?“

“Sabbeheva, bhante, kato pariyāyo bhikkhuniyo ovadituṁ pariyāyena. „Nandaka ist an der Reihe, Herr,

Ayaṁ, bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṁ pariyāyenā”ti. aber er will es nicht tun.“

Atha kho bhagavā āyasmantaṁ nandakaṁ āmantesi: Da sagte der Buddha zu Nandaka:

“ovada, nandaka, bhikkhuniyo; „Nandaka, bitte unterweise die Nonnen

anusāsa, nandaka, bhikkhuniyo; und leite sie an.

karohi tvaṁ, brāhmaṇa, bhikkhunīnaṁ dhammiṁ kathan”ti. Bitte, Brahmane, halte den Nonnen einen Dhammavortrag.“

“Evaṁ, bhante”ti kho āyasmā nandako bhagavato paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. „Ja, Herr“, antwortete Nandaka. Und er kleidete sich am Morgen an, nahm Schale und Robe und betrat Sāvatthī zum Almosengang.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Er zog um Almosen durch Sāvatthī. Nach dem Essen, als er vom Almosengang zurückkam, ging er mit einem Gefährten zum Königskloster.

Addasaṁsu kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratova āgacchantaṁ. Diese Nonnen sahen ihn von Weitem kommen,

Disvāna āsanaṁ paññāpesuṁ, udakañca pādānaṁ upaṭṭhapesuṁ. da richteten sie einen Sitz her und stellten Wasser zum Füßewaschen bereit.

Nisīdi kho āyasmā nandako paññatte āsane. Nandaka setzte sich auf den ausgebreiteten Sitz

Nisajja pāde pakkhālesi. und wusch seine Füße.

Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Die Nonnen verbeugten sich und setzten sich zur Seite hin.

Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: Nandaka sagte zu ihnen:

“paṭipucchakathā kho, bhaginiyo, bhavissati. ‚Schwestern, das wird ein Vortrag in Frageform sein.

Tattha ājānantīhi: ‘ājānāmā’ tissa vacanīyaṁ, na ājānantīhi: ‘na ājānāmā’ tissa vacanīyaṁ. Wenn ihr versteht, dann sagt es. Wenn ihr nicht versteht, dann sagt es.

Yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo: Wenn irgendjemand einen Zweifel oder eine Unsicherheit hat, so fragt mich:

‘idaṁ, bhante, kathaṁ; imassa kvattho’”ti? ‚Warum, Herr, heißt es so? Was bedeutet das?‘“

“Ettakenapi mayaṁ, bhante, ayyassa nandakassa attamanā abhiraddhā yaṁ no ayyo nandako pavāretī”ti. „Wir sind bereits erfreut und befriedigt über den werten Herrn Nandaka, da er uns so einlädt.“

“Taṁ kiṁ maññatha, bhaginiyo, „Was denkt ihr, Schwestern?

cakkhu niccaṁ vā aniccaṁ vā”ti? Ist das Auge beständig oder unbeständig?“

“Aniccaṁ, bhante”. „Unbeständig, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? „Aber wenn es unbeständig ist, ist es Leiden oder Glück?“

“Dukkhaṁ, bhante”. „Leiden, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: „Aber wenn es unbeständig und Leiden ist und zugrunde gehen muss, kann man es dann so ansehen:

‘etaṁ mama, esohamasmi, eso me attā’”ti? ‚Das ist mein, das bin ich, das ist mein Selbst‘?“

“No hetaṁ, bhante”. „Nein, Herr.“

“Taṁ kiṁ maññatha, bhaginiyo, „Was denkt ihr, Schwestern?

sotaṁ niccaṁ vā aniccaṁ vā”ti? Ist das Ohr beständig oder unbeständig?

“Aniccaṁ, bhante …pe…

ghānaṁ niccaṁ vā aniccaṁ vā”ti? Ist die Nase …

“Aniccaṁ, bhante” …

“jivhā niccā vā aniccā vā”ti? Ist die Zunge …

“Aniccā, bhante” …

“kāyo nicco vā anicco vā”ti? Ist der Körper …

“Anicco, bhante” …

“mano nicco vā anicco vā”ti? Ist der Geist beständig oder unbeständig?“

“Anicco, bhante”. „Unbeständig, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? „Aber wenn er unbeständig ist, ist er Leiden oder Glück?“

“Dukkhaṁ, bhante”. „Leiden, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: „Aber wenn er unbeständig und Leiden ist und zugrunde gehen muss, kann man ihn dann so ansehen:

‘etaṁ mama, esohamasmi, eso me attā’”ti? ‚Das ist mein, das bin ich, das ist mein Selbst‘?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Weil wir bereits wahrhaftig mit rechter Weisheit klar gesehen haben:

‘itipime cha ajjhattikā āyatanā aniccā’”ti. ‚Also sind diese sechs inneren Sinnesfelder unbeständig.‘“

“Sādhu sādhu, bhaginiyo. „Gut, gut, Schwestern!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. So ist es für einen edlen Schüler, der wahrhaftig mit rechter Weisheit sieht.

Taṁ kiṁ maññatha, bhaginiyo, Was denkt ihr, Schwestern?

rūpā niccā vā aniccā vā”ti? Sind Bilder beständig oder unbeständig?“

“Aniccā, bhante”. „Unbeständig, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? „Aber wenn sie unbeständig sind, sind sie Leiden oder Glück?“

“Dukkhaṁ, bhante”. „Leiden, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: „Aber wenn sie unbeständig und Leiden sind und zugrunde gehen müssen, kann man sie dann so ansehen:

‘etaṁ mama, esohamasmi, eso me attā’”ti? ‚Das ist mein, das bin ich, das ist mein Selbst‘?“

“No hetaṁ, bhante”. „Nein, Herr.“

“Taṁ kiṁ maññatha, bhaginiyo, „Was denkt ihr, Schwestern?

saddā niccā vā aniccā vā”ti? Sind Töne …

“Aniccā, bhante …pe…

gandhā niccā vā aniccā vā”ti? Sind Gerüche …

“Aniccā, bhante” …

“rasā niccā vā aniccā vā”ti? Sind Geschmäcke …

“Aniccā, bhante” …

“phoṭṭhabbā niccā vā aniccā vā”ti? Sind Berührungen …

“Aniccā, bhante” …

“dhammā niccā vā aniccā vā”ti? Sind Vorstellungen beständig oder unbeständig?“

“Aniccā, bhante”. „Unbeständig, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? „Aber wenn sie unbeständig sind, sind sie Leiden oder Glück?“

“Dukkhaṁ, bhante”. „Leiden, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: „Aber wenn sie unbeständig und Leiden sind und zugrunde gehen müssen, kann man sie dann so ansehen:

‘etaṁ mama, esohamasmi, eso me attā’”ti? ‚Das ist mein, das bin ich, das ist mein Selbst‘?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Weil wir bereits wahrhaftig mit rechter Weisheit klar gesehen haben:

‘itipime cha bāhirā āyatanā aniccā’”ti. ‚Also sind diese sechs äußeren Sinnesfelder unbeständig.‘“

“Sādhu sādhu, bhaginiyo. „Gut, gut, Schwestern!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. So ist es für einen edlen Schüler, der wahrhaftig mit rechter Weisheit sieht.

Taṁ kiṁ maññatha, bhaginiyo, Was denkt ihr, Schwestern?

cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Ist Augenbewusstsein …

“Aniccaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kiṁ maññatha, bhaginiyo, sotaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Ist Ohrbewusstsein …

“Aniccaṁ, bhante …pe…

ghānaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Ist Nasenbewusstsein …

“Aniccaṁ, bhante” …

“jivhāviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Ist Zungenbewusstsein …

“Aniccaṁ, bhante” …

“kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Ist Körperbewusstsein …

“Aniccaṁ, bhante” …

“manoviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Ist Geistbewusstsein beständig oder unbeständig?“

“Aniccaṁ, bhante”. „Unbeständig, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti”? „Aber wenn es unbeständig ist, ist es Leiden oder Glück?“

“Dukkhaṁ, bhante”. „Leiden, Herr.“

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: „Aber wenn es unbeständig und Leiden ist und zugrunde gehen muss, kann man es dann so ansehen:

‘etaṁ mama, esohamasmi, eso me attā’”ti? ‚Das ist mein, das bin ich, das ist mein Selbst‘?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Weil wir bereits wahrhaftig mit rechter Weisheit klar gesehen haben:

‘itipime cha viññāṇakāyā aniccā’”ti. ‚Also sind diese sechs Klassen von Bewusstsein unbeständig.‘“

“Sādhu sādhu, bhaginiyo. „Gut, gut, Schwestern!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. So ist es für einen edlen Schüler, der wahrhaftig mit rechter Weisheit sieht.

Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Wie wenn da eine Öllampe brennt. Öl, Docht, Flamme und Licht sind alle unbeständig und müssen zugrunde gehen.

Yo nu kho, bhaginiyo, evaṁ vadeyya: Angenommen, da würde jemand sagen:

‘amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā; ‚Da brennt diese Öllampe. Öl, Docht und Flamme sind alle unbeständig und müssen zugrunde gehen.

yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti; Aber das Licht ist beständig, immerwährend, ewig und muss nicht zugrunde gehen.‘

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Würde der richtig sprechen?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā; Weil das Öl, der Docht und die Flamme dieser Öllampe alle unbeständig sind und zugrunde gehen müssen,

pagevassa ābhā aniccā vipariṇāmadhammā”ti. und erst recht das Licht.“

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya: „Ebenso ist es, wenn jemand sagen würde:

‘cha khome ajjhattikā āyatanā aniccā; ‚Diese sechs inneren Sinnesfelder sind unbeständig.

yañca kho cha ajjhattike āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti; Aber das angenehme, schmerzhafte oder neutrale Gefühl, das ich durch diese sechs inneren Sinnesfelder erfahre, ist beständig, immerwährend, ewig und muss nicht zugrunde gehen.‘

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Würde der richtig sprechen?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Weil jedes Gefühl in Abhängigkeit von der entsprechenden Bedingung entsteht.

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti. Wenn die entsprechende Bedingung aufhört, hört das jeweilige Gefühl auf.“

“Sādhu sādhu, bhaginiyo. „Gut, gut, Schwestern!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. So ist es für einen edlen Schüler, der wahrhaftig mit rechter Weisheit sieht.

Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā. Wie wenn da ein großer Baum wäre, der mit Kernholz dastünde. Wurzeln, Stamm, Äste, Blätter und der Schatten wären alle unbeständig und müssten zugrunde gehen.

Yo nu kho, bhaginiyo, evaṁ vadeyya: Angenommen, da würde jemand sagen:

‘amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti; ‚Da ist ein großer Baum, der mit Kernholz dasteht. Wurzeln, Stamm, Äste und Blätter sind alle unbeständig und müssen zugrunde gehen. Aber der Schatten ist beständig, immerwährend, ewig und muss nicht zugrunde gehen.‘

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Würde der richtig sprechen?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ; Weil die Wurzeln, der Stamm, die Äste und die Blätter dieses großen Baumes alle unbeständig sind und zugrunde gehen müssen,

pagevassa chāyā aniccā vipariṇāmadhammā”ti. und erst recht der Schatten.“

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya: „Ebenso ist es, wenn jemand sagen würde:

‘cha khome bāhirā āyatanā aniccā. ‚Diese sechs äußeren Sinnesfelder sind unbeständig.

Yañca kho cha bāhire āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti; Aber das angenehme, schmerzhafte oder neutrale Gefühl, das ich durch diese sechs äußeren Sinnesfelder erfahre, ist beständig, immerwährend, ewig und muss nicht zugrunde gehen.‘

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Würde der richtig sprechen?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Weil jedes Gefühl in Abhängigkeit von der entsprechenden Bedingung entsteht.

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti. Wenn die entsprechende Bedingung aufhört, hört das jeweilige Gefühl auf.“

“Sādhu sādhu, bhaginiyo. „Gut, gut, Schwestern!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. So ist es für einen edlen Schüler, der wahrhaftig mit rechter Weisheit sieht.

Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ. Wie wenn ein geschickter Metzger oder Metzgerlehrling mit einem scharfen Fleischermesser eine Kuh schlachten würde. Ohne das innere Fleisch oder die äußere Haut zu beschädigen,

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya. würde er die verbindenden Faszien, Sehnen und Bänder mit einem scharfen Fleischermesser abschneiden, einschneiden, abtrennen und durchtrennen

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: und dann die äußere Haut abschälen. Dann würde er diese Kuh in dieselbe Haut wieder einwickeln und sagen:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti; ‚Diese Kuh ist mit ihrer Haut verbunden, gerade wie zuvor.‘

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Würde der richtig sprechen?“

“No hetaṁ, bhante”. „Nein, Herr.

“Taṁ kissa hetu”? Warum ist das so?

“Amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ.

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya: Weil diese Kuh, selbst wenn er sie in dieselbe Haut wieder einwickelt und sagt:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti; ‚Diese Kuh ist mit ihrer Haut verbunden, gerade wie zuvor‘,

atha kho sā gāvī visaṁyuttā teneva cammenā”ti. doch nicht mit dieser Haut verbunden ist.“

“Upamā kho me ayaṁ, bhaginiyo, katā atthassa viññāpanāya. „Ich habe mir dieses Gleichnis ausgedacht, um etwas deutlich zu machen.

Ayamevettha attho; Und das ist die Bedeutung:

‘antarā maṁsakāyo’ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ; ‚Das innere Fleisch‘ ist ein Ausdruck für die sechs inneren Sinnesfelder.

‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ; ‚Die äußere Haut‘ ist ein Ausdruck für die sechs äußeren Sinnesfelder.

‘antarā vilimaṁsaṁ, antarā nhāru, antarā bandhanan’ti kho, bhaginiyo, nandīrāgassetaṁ adhivacanaṁ; ‚Die verbindenden Faszien, Sehnen und Bänder‘ ist ein Ausdruck für Genießen und Gier.

‘tiṇhaṁ govikantanan’ti kho, bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ; ‚Ein scharfes Fleischermesser‘ ist ein Ausdruck für edle Weisheit.

yāyaṁ ariyā paññā antarā kilesaṁ antarā saṁyojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati. Und es ist diese edle Weisheit, die die verbindenden Verunreinigungen, Fesseln und Ketten abschneidet, einschneidet, abtrennt und durchtrennt.

Satta kho panime, bhaginiyo, bojjhaṅgā, yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Schwestern, indem er diese sieben Faktoren des Erwachens entwickelt und mehrt, erlangt ein Mönch mit der Auflösung der Befleckungen in eben diesem Leben die fleckenlose Freiheit des Herzens, die fleckenlose Freiheit durch Weisheit, erkennt sie durch eigene Einsicht und lebt darin.

Katame satta? Welche sieben?

Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Da entwickelt ein Mönch die Faktoren des Erwachens Achtsamkeit,

Dhammavicayasambojjhaṅgaṁ bhāveti …pe… Erforschung der Gesetzmäßigkeiten,

vīriyasambojjhaṅgaṁ bhāveti … Energie,

pītisambojjhaṅgaṁ bhāveti … Ekstase,

passaddhisambojjhaṅgaṁ bhāveti … Stille,

samādhisambojjhaṅgaṁ bhāveti … Versenkung

upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. und Gleichmut, die sich auf Abgeschiedenheit, Schwinden und Aufhören stützen und zum Loslassen heranreifen.

Ime kho, bhaginiyo, satta bojjhaṅgā, yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti. Indem er diese sieben Faktoren des Erwachens entwickelt und mehrt, erlangt ein Mönch mit der Auflösung der Befleckungen in eben diesem Leben die fleckenlose Freiheit des Herzens, die fleckenlose Freiheit durch Weisheit, erkennt sie durch eigene Einsicht und lebt darin.“

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Und nachdem der Ehrwürdige Nandaka den Nonnen diese Unterweisung gegeben hatte, entließ er sie mit den Worten:

“gacchatha, bhaginiyo; kālo”ti. „Geht, Schwestern, es ist Zeit.“

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: Da begrüßten diese Nonnen Nandakas Worte und stimmten ihm zu. Sie erhoben sich von ihren Sitzen, verbeugten sich und umrundeten ihn respektvoll, die rechte Seite ihm zugewandt. Dann gingen sie zum Buddha, verbeugten sich und stellten sich zur Seite hin. Der Buddha sagte zu ihnen:

“gacchatha, bhikkhuniyo; kālo”ti. „Geht, Nonnen, es ist Zeit.“

Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Da verbeugten sich diese Nonnen vor dem Buddha und umrundeten ihn respektvoll, die rechte Seite ihm zugewandt, und gingen.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: Nicht lange, nachdem diese Nonnen gegangen waren, wandte sich der Buddha an die Mönche und Nonnen:

“seyyathāpi, bhikkhave, tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: „Angenommen, Mönche und Nonnen, es wäre der Besinnungstag am vierzehnten Tag. Man würde nicht viele Leute finden, die sich fragen,

‘ūno nu kho cando, puṇṇo nu kho cando’ti, atha kho ūno cando tveva hoti. ob der Mond voll ist oder nicht, da er offensichtlich nicht voll ist.

Evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā honti no ca kho paripuṇṇasaṅkappā”ti. Ebenso waren diese Nonnen von Nandakas Dhammavortrag erhoben, aber sie haben noch nicht alles bekommen, was sie wünschten.“

Atha kho bhagavā āyasmantaṁ nandakaṁ āmantesi: Dann sagte der Buddha zu Nandaka:

“tena hi tvaṁ, nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsī”ti. „Nun, Nandaka, morgen solltest du diesen Nonnen die gleiche Unterweisung erneut geben.“

“Evaṁ, bhante”ti kho āyasmā nandako bhagavato paccassosi. „Ja, Herr“, antwortete Nandaka.

Atha kho āyasmā nandako tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Und am nächsten Tag ging Nandaka wieder zu diesen Nonnen, und alles wiederholte sich wie am Tag zuvor.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami.

Addasaṁsu kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratova āgacchantaṁ.

Disvāna āsanaṁ paññāpesuṁ, udakañca pādānaṁ upaṭṭhapesuṁ.

Nisīdi kho āyasmā nandako paññatte āsane.

Nisajja pāde pakkhālesi.

Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca:

“paṭipucchakathā kho, bhaginiyo, bhavissati.

Tattha ājānantīhi ‘ājānāmā’ tissa vacanīyaṁ, na ājānantīhi ‘na ājānāmā’ tissa vacanīyaṁ.

Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo:

‘idaṁ, bhante, kathaṁ; imassa kvattho’”ti.

“Ettakenapi mayaṁ, bhante, ayyassa nandakassa attamanā abhiraddhā yaṁ no ayyo nandako pavāretī”ti.

“Taṁ kiṁ maññatha, bhaginiyo, cakkhu niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kiṁ maññatha, bhaginiyo, sotaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …pe…

ghānaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

jivhā …

kāyo …

mano nicco vā anicco vā”ti?

“Anicco, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ:

‘itipime cha ajjhattikā āyatanā aniccā’”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Taṁ kiṁ maññatha, bhaginiyo, rūpā niccā vā aniccā vā”ti?

“Aniccā, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kiṁ maññatha, bhaginiyo, saddā niccā vā aniccā vā”ti?

“Aniccā, bhante …pe…

gandhā niccā vā aniccā vā”ti?

“Aniccā, bhante …

rasā niccā vā aniccā vā”ti?

“Aniccā, bhante …

phoṭṭhabbā niccā vā aniccā vā”ti?

“Aniccā, bhante …

dhammā niccā vā aniccā vā”ti?

“Aniccā, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ:

‘itipime cha bāhirā āyatanā aniccā’”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Taṁ kiṁ maññatha, bhaginiyo, cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …pe…

sotaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

ghānaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

jivhāviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

manoviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ:

‘itipime cha viññāṇakāyā aniccā’”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā.

Yo nu kho, bhaginiyo, evaṁ vadeyya:

‘amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;

yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;

pagevassa ābhā aniccā vipariṇāmadhammā”ti.

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya:

‘cha khome ajjhattikā āyatanā aniccā.

Yañca kho cha ajjhattike āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti.

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā.

Yo nu kho, bhaginiyo, evaṁ vadeyya:

‘amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ;

yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;

sammā nu kho so bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ;

pagevassa chāyā aniccā vipariṇāmadhammā”ti.

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya:

‘cha khome bāhirā āyatanā aniccā.

Yañca kho bāhire āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti.

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ.

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ.

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti;

atha kho sā gāvī visaṁyuttā teneva cammenā”ti.

“Upamā kho me ayaṁ, bhaginiyo, katā atthassa viññāpanāya ayamevettha attho.

‘Antarā maṁsakāyo’ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ;

‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ;

‘antarā vilimaṁsaṁ antarā nhāru antarā bandhanan’ti kho, bhaginiyo, nandīrāgassetaṁ adhivacanaṁ;

‘tiṇhaṁ govikantanan’ti kho, bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ;

yāyaṁ ariyā paññā antarā kilesaṁ antarā saṁyojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati.

Satta kho panime, bhaginiyo, bojjhaṅgā, yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Katame satta?

Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Dhammavicayasambojjhaṅgaṁ bhāveti …pe…

vīriyasambojjhaṅgaṁ bhāveti …

pītisambojjhaṅgaṁ bhāveti …

passaddhisambojjhaṅgaṁ bhāveti …

samādhisambojjhaṅgaṁ bhāveti …

upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Ime kho, bhaginiyo, satta bojjhaṅgā yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi:

“gacchatha, bhaginiyo; kālo”ti.

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:

“gacchatha, bhikkhuniyo; kālo”ti.

Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: Nicht lange, nachdem diese Nonnen gegangen waren, wandte sich der Buddha an die Mönche und Nonnen:

“seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: „Angenommen, Mönche und Nonnen, es wäre der Besinnungstag am fünfzehnten Tag. Man würde nicht viele Leute finden, die sich fragen,

‘ūno nu kho cando, puṇṇo nu kho cando’ti, atha kho puṇṇo cando tveva hoti; ob der Mond voll ist oder nicht, da er offensichtlich voll ist.

evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Ebenso waren diese Nonnen von Nandakas Dhammavortrag erhoben, und sie haben alles bekommen, was sie wünschten.

Tāsaṁ, bhikkhave, pañcannaṁ bhikkhunisatānaṁ yā pacchimikā bhikkhunī sā sotāpannā avinipātadhammā niyatā sambodhiparāyanā”ti. Selbst die letzte dieser fünfhundert Nonnen ist in den Strom eingetreten, muss nicht mehr in der Unterwelt wiedergeboren werden und ist für das Erwachen bestimmt.“

Idamavoca bhagavā. Das sagte der Buddha.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Zufrieden begrüßten die Mönche und Nonnen die Worte des Buddha.

Nandakovādasuttaṁ niṭṭhitaṁ catutthaṁ.
PreviousNext