Other Translations: English , ру́сский язы́к
From:
Saṁyutta Nikāya 3.15 Verbundene Lehrreden 3.15
2. Dutiyavagga 2. Das Kapitel über Kinderlosigkeit
Dutiyasaṅgāmasutta Eine Schlacht (2)
Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi. Da bot König Ajātasattu von Magadha, Sohn der Prinzessin von Videha, ein Heer aus vier Abteilungen auf und marschierte nach Kāsi, um den König Pasenadi von Kosala anzugreifen.
Assosi kho rājā pasenadi kosalo: Als König Pasenadi davon erfuhr,
“rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī”ti.
Atha kho rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi. bot er ein Heer aus vier Abteilungen auf und marschierte nach Kāsi, um die Stadt gegen Ajātasattu zu verteidigen.
Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ. Und die beiden Könige trafen in der Schlacht aufeinander.
Tasmiṁ kho pana saṅgāme rājā pasenadi kosalo rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ parājesi, jīvaggāhañca naṁ aggahesi. Und in dieser Schlacht besiegte Pasenadi Ajātasattu und nahm ihn lebend gefangen.
Atha kho rañño pasenadissa kosalassa etadahosi: Da dachte König Pasenadi:
“kiñcāpi kho myāyaṁ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. „Obwohl ich diesen König Ajātasattu nie betrogen habe, hat er mich betrogen. Aber er ist mein Neffe.
Yannūnāhaṁ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjeyyan”ti. Nun, da ich Ajātasattus sämtliche Elefanten, Reitertruppen, Streitwagen und Fußsoldaten bezwungen habe – warum lasse ich ihn nicht mit dem nackten Leben frei?“
Atha kho rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajji. Und so tat er es.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. Da kleideten sich mehrere Mönche und Nonnen am Morgen an Da kleideten sich mehrere Mönche und Nonnen am Morgen an, nahmen Schale und Robe und betraten Sāvatthī zum Almosengang.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Nach dem Essen, als sie vom Almosengang zurückkamen, gingen sie zum Buddha, verbeugten sich, setzten sich zur Seite hin und berichteten ihm diese Vorgänge.
“Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi.
Assosi kho, bhante, rājā pasenadi kosalo:
‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī’ti.
Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi.
Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ.
Tasmiṁ kho pana, bhante, saṅgāme rājā pasenadi kosalo rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ parājesi, jīvaggāhañca naṁ aggahesi.
Atha kho, bhante, rañño pasenadissa kosalassa etadahosi:
‘kiñcāpi kho myāyaṁ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti.
Yannūnāhaṁ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ sabbaṁ rathakāyaṁ sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjeyyan’”ti.
“Atha kho, bhante, rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjī”ti.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi: Und da er diese Sache verstand, sagte der Buddha bei dieser Gelegenheit diese Strophen auf:
“Vilumpateva puriso, „Ein Mann plündert weiter,
yāvassa upakappati; solange es seinen Zwecken dient.
Yadā caññe vilumpanti, Aber sobald andere ihn ausplündern,
so vilutto viluppati. wird der Plünderer zum Geplünderten.
Ṭhānañhi maññati bālo, Denn der Tor denkt, er sei damit durchgekommen,
yāva pāpaṁ na paccati; solange das Böse nicht gereift ist.
Yadā ca paccati pāpaṁ, Aber sobald das Böse reift,
atha dukkhaṁ nigacchati. stürzt er in Leiden.
Hantā labhati hantāraṁ, Ein Mörder schafft einen Mörder,
jetāraṁ labhate jayaṁ; ein Eroberer schafft einen Eroberer;
Akkosako ca akkosaṁ, ein Peiniger schafft einen Peiniger
rosetārañca rosako; und ein Rüpel schafft einen Rüpel.
Atha kammavivaṭṭena, Und wenn sich so die Taten entfalten,
so vilutto viluppatī”ti. wird der Plünderer zum Geplünderten.“