Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 12.83ā€“92 Verbundene Lehrreden 12.83-92

9. Antarapeyyāla 9. Die Reihe mit internen AbkĆ¼rzungen

Dutiyasatthusuttādidasaka Der Lehrer (2)

ā€œJātiį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žMƶnche und Nonnen, wer Wiedergeburt nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œBhavaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer fortgesetztes Dasein nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œUpādānaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer Ergreifen nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œTaį¹‡haį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer Verlangen nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œVedanaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer GefĆ¼hl nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œPhassaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer Kontakt nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œSaįø·Äyatanaį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer die sechs Sinnesfelder nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œNāmarÅ«paį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer Name und Form nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œViƱƱāį¹‡aį¹, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ ā€¦peā€¦. ā€žWer Bewusstsein nicht wirklich erkennt und sieht ā€¦ā€œ

ā€œSaį¹…khāre, bhikkhave, ajānatā apassatā yathābhÅ«taį¹ saį¹…khāresu yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabbo; ā€žWer Willensbildungsprozesse nicht wirklich erkennt und sieht ā€¦ā€œ

saį¹…khārasamudayaį¹ ajānatā apassatā yathābhÅ«taį¹ saį¹…khārasamudaye yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabbo;

saį¹…khāranirodhaį¹ ajānatā apassatā yathābhÅ«taį¹ saį¹…khāranirodhe yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabbo;

saį¹…khāranirodhagāminiį¹ paį¹­ipadaį¹ ajānatā apassatā yathābhÅ«taį¹ saį¹…khāranirodhagāminiyā paį¹­ipadāya yathābhÅ«taį¹ Ʊāį¹‡Äya satthā pariyesitabboā€ti.

Ekādasamaį¹.

(Sabbesaį¹ catusaccikaį¹ kātabbaį¹.) (Alle sollten gemƤƟ der vier Wahrheiten behandelt werden.)
PreviousNext