Other Translations: English

From:

PreviousNext

Saṁyutta Nikāya 16.1 Verbundene Lehrreden 16.1

1. Kassapavagga 1. Das Kapitel mit Kassapa

Santuṭṭhasutta Zufrieden

Sāvatthiyaṁ viharati. In Sāvatthī.

“Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; „Mönche und Nonnen, Kassapa ist mit jeder Robe zufrieden und preist diese Zufriedenheit.

na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati; laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Er versucht nicht, auf unschickliche Art an eine Robe zu kommen. Er ist nicht aufgebracht, wenn er keine Robe bekommt. Und wenn er eine Robe bekommt, gebraucht er sie ungebunden, nicht betört, nicht anhänglich, er sieht die Nachteile und versteht das Entrinnen.

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati; laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Kassapa ist mit jedem Almosen zufrieden …

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati; laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Kassapa ist mit jeder Unterkunft zufrieden …

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Kassapa ist mit jeder Art von Arznei und Krankenversorgung zufrieden …

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjissāma; Daher sollt ihr euch so schulen: ‚Wir wollen mit jeder Robe zufrieden sein und diese Zufriedenheit preisen. Wir wollen nicht versuchen, auf unschickliche Art an eine Robe zu kommen.

aladdhā ca cīvaraṁ na ca paritassissāma; laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma’. Wir wollen nicht aufgebracht sein, wenn wir keine Robe bekommen. Und wenn wir eine Robe bekommen, wollen wir sie ungebunden gebrauchen, nicht betört, nicht anhänglich, wir wollen die Nachteile sehen und das Entrinnen verstehen.‘

(Evaṁ sabbaṁ kātabbaṁ.) (Alle sollten auf die gleiche Art behandelt werden:)

‘Santuṭṭhā bhavissāma itarītarena piṇḍapātena …pe… ‚Wir wollen mit jedem Almosen zufrieden sein …‘

santuṭṭhā bhavissāma itarītarena senāsanena …pe… ‚Wir wollen mit jeder Unterkunft zufrieden sein …‘

santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti. ‚Wir wollen mit jeder Art von Arznei und Krankenversorgung zufrieden sein …‘

Evañhi vo, bhikkhave, sikkhitabbaṁ. So sollt ihr euch schulen.

Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabban”ti. Ich will euch mit Kassapas Beispiel oder dem von jemandem wie ihm ermahnen. Ihr solltet entsprechend üben.“

Paṭhamaṁ.
PreviousNext