Other Translations: English , Srpski

From:

PreviousNext

Saį¹yutta Nikāya 22.21 Verbundene Lehrreden 22.21

2. Aniccavagga 2. Das Kapitel Ć¼ber UnbestƤndigkeit

Ānandasutta Mit Ānanda

Sāvatthiyaį¹ ā€¦ ārāme. In SāvatthÄ«.

Atha kho āyasmā ānando yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando bhagavantaį¹ etadavoca: Da ging der EhrwĆ¼rdige Ānanda zum Buddha, verbeugte sich, setzte sich zur Seite hin und sagte zu ihm:

ā€œā€˜nirodho nirodhoā€™ti, bhante, vuccati. ā€žHerr, man spricht vom ā€šAufhƶrenā€˜.

Katamesānaį¹ kho, bhante, dhammānaį¹ nirodho ā€˜nirodhoā€™ti vuccatÄ«ā€ti? Auf das Aufhƶren welcher Dinge bezieht sich das?ā€œ

ā€œRÅ«paį¹ kho, ānanda, aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹. ā€žÄ€nanda, Form ist unbestƤndig, bedingt, abhƤngig entstanden und muss enden, verschwinden, schwinden und aufhƶren.

Tassa nirodho ā€˜nirodhoā€™ti vuccati. Auf ihr Aufhƶren bezieht sich ā€šAufhƶrenā€˜.

Vedanā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. GefĆ¼hl ā€¦

Tassā nirodho ā€˜nirodhoā€™ti vuccati.

SaƱƱā ā€¦ Wahrnehmung ā€¦

saį¹…khārā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Willensbildungsprozesse ā€¦

Tesaį¹ nirodho ā€˜nirodhoā€™ti vuccati.

ViƱƱāį¹‡aį¹ aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹. Bewusstsein ist unbestƤndig, bedingt, abhƤngig entstanden und muss enden, verschwinden, schwinden und aufhƶren.

Tassa nirodho ā€˜nirodhoā€™ti vuccati. Auf sein Aufhƶren bezieht sich ā€šAufhƶrenā€˜.

Imesaį¹ kho, ānanda, dhammānaį¹ nirodho ā€˜nirodhoā€™ti vuccatÄ«ā€ti. Wenn man von ā€šAufhƶrenā€˜ spricht, so bezieht sich das auf das Aufhƶren dieser Dinge.ā€œ

Dasamaį¹.

Aniccavaggo dutiyo.

Tassuddānaį¹

Aniccaį¹ dukkhaį¹ anattā,

yadaniccāpare tayo;

Hetunāpi tayo vuttā,

ānandena ca te dasāti.
PreviousNext