Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 31.4ā€“12 Verbundene Lehrreden 31.4ā€“12

1. Gandhabbavagga 1. Das Kapitel Ć¼ber Zentauren

Sāragandhādidātāsuttanavaka Neun Lehrreden Ć¼ber Spender von duftendem Kernholz usw.

Sāvatthinidānaį¹. In SāvatthÄ«.

Ekamantaį¹ nisinno kho so bhikkhu bhagavantaį¹ etadavoca: Als er sich zur Seite hingesetzt hatte, sagte dieser Mƶnch zum Buddha:

ā€œko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä sāragandhe adhivatthānaį¹ devānaį¹ ā€¦peā€¦ ā€žWas ist der Grund, Herr, was ist die Ursache, dass jemand, wenn der Kƶrper auseinanderbricht, nach dem Tod, unter den Gƶttern wiedergeboren wird, die in duftendem Kernholz leben ā€¦

pheggugandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftendem Weichholz ā€¦

tacagandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftender Rinde ā€¦

papaį¹­ikagandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftenden Schƶsslingen ā€¦

pattagandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftenden BlƤttern ā€¦

pupphagandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftenden BlĆ¼ten ā€¦

phalagandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftenden FrĆ¼chten ā€¦

rasagandhe adhivatthānaį¹ devānaį¹ ā€¦ in duftendem Saft ā€¦

gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjatÄ«ā€ti? in duftenden Aromen?ā€œ

ā€œIdha, bhikkhu, ekacco kāyena sucaritaį¹ carati, vācāya sucaritaį¹ carati, manasā sucaritaį¹ carati. ā€žMƶnch, da tut jemand Gutes mit dem Kƶrper, der Sprache und dem Geist.

Tassa sutaį¹ hoti: Und er hat gehƶrt:

ā€˜sāragandhe adhivatthā devā dÄ«ghāyukā vaį¹‡į¹‡avanto sukhabahulāā€™ti. ā€šDie Gƶtter, die in duftendem Kernholz ā€¦ in duftenden Aromen leben, haben ein langes Leben, sind schƶn und sehr glĆ¼cklich.ā€˜

Tassa evaį¹ hoti: Er denkt:

ā€˜aho vatāhaį¹ kāyassa bhedā paraį¹ maraį¹‡Ä sāragandhe adhivatthānaį¹ devānaį¹ ā€¦peā€¦ ā€šAch kƶnnte ich doch, wenn mein Kƶrper auseinanderbricht, nach dem Tod, unter den Gƶttern wiedergeboren werden, die in duftendem Kernholz ā€¦

pheggugandhe adhivatthānaį¹ devānaį¹ ā€¦

tacagandhe adhivatthānaį¹ devānaį¹ ā€¦

papaį¹­ikagandhe adhivatthānaį¹ devānaį¹ ā€¦

pattagandhe adhivatthānaį¹ devānaį¹ ā€¦

pupphagandhe adhivatthānaį¹ devānaį¹ ā€¦

phalagandhe adhivatthānaį¹ devānaį¹ ā€¦

rasagandhe adhivatthānaį¹ devānaį¹ ā€¦

gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjeyyanā€™ti. in duftenden Aromen leben!ā€˜

So dātā hoti sāragandhānaį¹ ā€¦peā€¦ Er gibt Spenden von duftendem Kernholz ā€¦

so dātā hoti pheggugandhānaį¹ ā€¦

so dātā hoti tacagandhānaį¹ ā€¦

so dātā hoti papaį¹­ikagandhānaį¹ ā€¦

so dātā hoti pattagandhānaį¹ ā€¦

so dātā hoti pupphagandhānaį¹ ā€¦

so dātā hoti phalagandhānaį¹ ā€¦

so dātā hoti rasagandhānaį¹ ā€¦

so dātā hoti gandhagandhānaį¹. oder duftenden Aromen.

So kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjati. Wenn sein Kƶrper auseinanderbricht, nach dem Tod, wird er unter den Gƶttern wiedergeboren, die in duftenden Aromen leben.

Ayaį¹ kho, bhikkhu, hetu, ayaį¹ paccayo, yena midhekacco kāyassa bhedā paraį¹ maraį¹‡Ä gandhagandhe adhivatthānaį¹ devānaį¹ sahabyataį¹ upapajjatÄ«ā€ti. Das ist der Grund, das ist die Ursache, dass jemand, wenn der Kƶrper auseinanderbricht, nach dem Tod, unter den Gƶttern wiedergeboren wird, die in duftenden Aromen leben.ā€œ

Dvādasamaį¹.
PreviousNext