Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 33.55 Verbundene Lehrreden 33.55

1. Vacchagottavagga 1. Das Kapitel mit Vacchagotta

ViƱƱāį¹‡aappaccakkhakammasutta Bewusstsein nicht unmittelbar erfahren

Sāvatthinidānaį¹. In SāvatthÄ«.

ā€œViƱƱāį¹‡e kho, vaccha, appaccakkhakammā, viƱƱāį¹‡asamudaye appaccakkhakammā, viƱƱāį¹‡anirodhe appaccakkhakammā, viƱƱāį¹‡anirodhagāminiyā paį¹­ipadāya appaccakkhakammā; ā€žVaccha, es ist, weil man Bewusstsein nicht unmittelbar erfƤhrt, nicht seinen Ursprung, nicht sein Aufhƶren und nicht die Ɯbung, die zu seinem Aufhƶren fĆ¼hrt,

evamimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”darum erscheinen diese verschiedenen Arten von Irrglauben in der Welt.

sassato lokoti vā, asassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāti.

Ayaį¹ kho, vaccha, hetu, ayaį¹ paccayo, yānimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”Das ist der Grund, das ist die Ursache.ā€œ

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti vā, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti vā, hoti tathāgato paraį¹ maraį¹‡Äti vā, na hoti tathāgato paraį¹ maraį¹‡Äti vā, hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti vā, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€ti.

PaƱcapaƱƱāsamaį¹.

Vacchagottavaggo paį¹­hamo.

Tassuddānaį¹

AƱƱāį¹‡Ä adassanā ceva,

Anabhisamayā ananubodhā;

Appaį¹­ivedhā asallakkhaį¹‡Ä,

Anupalakkhaį¹‡ena appaccupalakkhaį¹‡Ä;

Asamapekkhaį¹‡Ä appaccupekkhaį¹‡Ä,

Appaccakkhakammanti.

Vacchagottasaį¹yuttaį¹ samattaį¹. Die Verbundenen Lehrreden mit Vacchagotta sind abgeschlossen.
PreviousNext