Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 34.3 Verbundene Lehrreden 34.3

1. Jhānavagga 1. Das Kapitel Ć¼ber Vertiefung

SamādhimÅ«lakavuį¹­į¹­hānasutta Aus der Versenkung heraustreten

Sāvatthinidānaį¹. In SāvatthÄ«.

ā€œCattārome, bhikkhave, jhāyÄ«. ā€žMƶnche und Nonnen, es gibt vier Menschen, die meditieren.

Katame cattāro? Welche vier?

Idha, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samādhikusalo hoti, na samādhismiį¹ vuį¹­į¹­hānakusalo. Ein Mensch, der meditiert, ist in der Versenkung bewandert, aber nicht darin, aus ihr herauszutreten. ā€¦ā€œ

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ vuį¹­į¹­hānakusalo hoti, na samādhismiį¹ samādhikusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« neva samādhismiį¹ samādhikusalo hoti, na ca samādhismiį¹ vuį¹­į¹­hānakusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samādhikusalo ca hoti, samādhismiį¹ vuį¹­į¹­hānakusalo ca.

Tatra, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samādhikusalo ca hoti samādhismiį¹ vuį¹­į¹­hānakusalo ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khÄ«raį¹ ā€¦peā€¦

pavaro cāā€ti.

Tatiyaį¹.
PreviousNext