Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 34.19 Verbundene Lehrreden 34.19

1. Jhānavagga 1. Das Kapitel Ć¼ber Vertiefung

SamāpattimÅ«lakasappāyakārÄ«sutta Eintreten und was fƶrderlich ist

Sāvatthinidānaį¹. In SāvatthÄ«.

ā€œCattārome, bhikkhave, jhāyÄ«. ā€žMƶnche und Nonnen, es gibt vier Menschen, die meditieren.

Katame cattāro? Welche vier?

Idha, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samāpattikusalo hoti, na samādhismiį¹ sappāyakārÄ«. Ein Mensch, der meditiert, ist darin bewandert, in die Versenkung einzutreten, aber nicht darin, das zu tun, was ihr fƶrderlich ist. ā€¦ā€œ

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ sappāyakārÄ« hoti, na samādhismiį¹ samāpattikusalo.

Idha pana, bhikkhave, ekacco jhāyÄ« neva samādhismiį¹ samāpattikusalo hoti, na ca samādhismiį¹ sappāyakārÄ«.

Idha pana, bhikkhave, ekacco jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti, samādhismiį¹ sappāyakārÄ« ca.

Tatra, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti samādhismiį¹ sappāyakārÄ« ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi, bhikkhave, gavā khÄ«raį¹, khÄ«ramhā dadhi, dadhimhā navanÄ«taį¹, navanÄ«tamhā sappi, sappimhā sappimaį¹‡įøo tatra aggamakkhāyati;

evameva kho, bhikkhave, yvāyaį¹ jhāyÄ« samādhismiį¹ samāpattikusalo ca hoti samādhismiį¹ sappāyakārÄ« ca ayaį¹ imesaį¹ catunnaį¹ jhāyÄ«naį¹ aggo ca seį¹­į¹­ho ca mokkho ca uttamo ca pavaro cāā€ti.

EkÅ«navÄ«satimaį¹.

(SamāpattimÅ«lakaį¹.)
PreviousNext