Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 35.55 Verbundene Lehrreden 35.55

6. Avijjāvagga 6. Das Kapitel Ć¼ber Unwissenheit

Saį¹yojanasamugghātasutta Die Fesseln ausrotten

ā€œKathaį¹ nu kho, bhante, jānato, kathaį¹ passato saį¹yojanā samugghātaį¹ gacchantÄ«ā€ti? ā€žHerr, wie erkennt und sieht man, sodass die Fesseln ausgerottet werden?ā€œ

ā€œCakkhuį¹ kho, bhikkhu, anattato jānato passato saį¹yojanā samugghātaį¹ gacchanti. ā€žMƶnch, wenn man das Auge als ohne Selbst erkennt und sieht, werden die Fesseln ausgerottet. ā€¦ā€œ

RÅ«pe anattato ā€¦

cakkhuviƱƱāį¹‡aį¹ ā€¦

cakkhusamphassaį¹ ā€¦

yampidaį¹ cakkhusamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anattato jānato passato saį¹yojanā samugghātaį¹ gacchanti.

Sotaį¹ ā€¦

ghānaį¹ ā€¦

jivhaį¹ ā€¦

kāyaį¹ ā€¦

manaį¹ ā€¦

dhamme ā€¦

manoviƱƱāį¹‡aį¹ ā€¦

manosamphassaį¹ ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anattato jānato passato saį¹yojanā samugghātaį¹ gacchanti.

Evaį¹ kho, bhikkhu, jānato evaį¹ passato saį¹yojanā samugghātaį¹ gacchantÄ«ā€ti.

Tatiyaį¹.
PreviousNext