Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 35.78 Verbundene Lehrreden 35.78

8. Gilānavagga 8. Das Kapitel Ć¼ber Kranke

Rādhaanattasutta Mit Rādha Ć¼ber was ohne Selbst ist

ā€œYo kho, rādha, anattā tatra te chando pahātabbo. ā€žRādha, gib das Sehnen nach allem auf, was ohne Selbst ist. ā€¦ā€œ

Ko ca, rādha, anattā?

Cakkhu kho, rādha, anattā. Tatra te chando pahātabbo.

RÅ«pā ā€¦

cakkhuviƱƱāį¹‡aį¹ ā€¦

cakkhusamphasso ā€¦

yampidaį¹ cakkhusamphassapaccayā ā€¦peā€¦

mano anattā ā€¦

dhammā ā€¦

manoviƱƱāį¹‡aį¹ ā€¦

manosamphasso ā€¦

yampidaį¹ manosamphassapaccayā uppajjati vedayitaį¹ sukhaį¹ vā dukkhaį¹ vā adukkhamasukhaį¹ vā tampi anattā. Tatra te chando pahātabbo.

Yo kho, rādha, anattā tatra te chando pahātabboā€ti.

PaƱcamaį¹.
PreviousNext