Other Translations: English
From:
Saį¹yutta NikÄya 35.205 Verbundene Lehrreden 35.205
17. Saį¹į¹hipeyyÄlavagga 17. Das Kapitel mit sechzig abgekĆ¼rzten Texten
AjjhattÄnÄgatayadaniccasutta Innen und was unbestƤndig ist in der Zukunft
āCakkhu, bhikkhave, aniccaį¹ anÄgataį¹. āMƶnche und Nonnen, in der Zukunft werden das Auge, das Ohr, die Nase, die Zunge, der Kƶrper und der Geist unbestƤndig sein.
Yadaniccaį¹, taį¹ dukkhaį¹. Was unbestƤndig ist, ist Leiden. ā¦ā
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹ ā¦peā¦
jivhÄ aniccÄ anÄgatÄ.
Yadaniccaį¹, taį¹ dukkhaį¹.
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹ ā¦peā¦
mano anicco anÄgato.
Yadaniccaį¹, taį¹ dukkhaį¹.
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹.
Evaį¹ passaį¹, bhikkhave ā¦peā¦
nÄparaį¹ itthattÄyÄti pajÄnÄtÄ«āti.