Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 35.205 Verbundene Lehrreden 35.205

17. Saį¹­į¹­hipeyyālavagga 17. Das Kapitel mit sechzig abgekĆ¼rzten Texten

Ajjhattānāgatayadaniccasutta Innen und was unbestƤndig ist in der Zukunft

ā€œCakkhu, bhikkhave, aniccaį¹ anāgataį¹. ā€žMƶnche und Nonnen, in der Zukunft werden das Auge, das Ohr, die Nase, die Zunge, der Kƶrper und der Geist unbestƤndig sein.

Yadaniccaį¹, taį¹ dukkhaį¹. Was unbestƤndig ist, ist Leiden. ā€¦ā€œ

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹ ā€¦peā€¦

jivhā aniccā anāgatā.

Yadaniccaį¹, taį¹ dukkhaį¹.

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹ ā€¦peā€¦

mano anicco anāgato.

Yadaniccaį¹, taį¹ dukkhaį¹.

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Evaį¹ passaį¹, bhikkhave ā€¦peā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti.
PreviousNext