Other Translations: English
From:
Saį¹yutta NikÄya 35.206 Verbundene Lehrreden 35.206
17. Saį¹į¹hipeyyÄlavagga 17. Das Kapitel mit sechzig abgekĆ¼rzten Texten
Ajjhattapaccuppannayadaniccasutta Innen und was unbestƤndig ist in der Gegenwart
āCakkhu, bhikkhave, aniccaį¹ paccuppannaį¹. āMƶnche und Nonnen, in der Gegenwart sind das Auge, das Ohr, die Nase, die Zunge, der Kƶrper und der Geist unbestƤndig.
Yadaniccaį¹, taį¹ dukkhaį¹. Was unbestƤndig ist, ist Leiden. ā¦ā
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹ ā¦peā¦
jivhÄ aniccÄ paccuppannÄ.
Yadaniccaį¹, taį¹ dukkhaį¹.
Yaį¹ dukkhaį¹, tadanattÄ.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹ ā¦peā¦
mano anicco paccuppanno.
Yadaniccaį¹ taį¹ dukkhaį¹.
Yaį¹ dukkhaį¹ tadanattÄ.
YadanattÄ, taį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti evametaį¹ yathÄbhÅ«taį¹ sammappaƱƱÄya daį¹į¹habbaį¹.
Evaį¹ passaį¹ ā¦peā¦
nÄparaį¹ itthattÄyÄti pajÄnÄtÄ«āti.