Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 35.213ā€“215 Verbundene Lehrreden 35.213ā€“215

17. Saį¹­į¹­hipeyyālavagga 17. Das Kapitel mit sechzig abgekĆ¼rzten Texten

BāhirātÄ«tādiyadaniccasutta AuƟen und was unbestƤndig ist in den drei Zeiten

ā€œRÅ«pā, bhikkhave, aniccā atÄ«tā anāgatā paccuppannā. ā€žMƶnche und Nonnen, in der Vergangenheit ā€¦ In der Zukunft ā€¦ In der Gegenwart sind Bilder, Tƶne, GerĆ¼che, GeschmƤcke, BerĆ¼hrungen und Vorstellungen unbestƤndig.

Yadaniccaį¹, taį¹ dukkhaį¹. Was unbestƤndig ist, ist Leiden. ā€¦ā€œ

Yaį¹ dukkhaį¹, tadanattā.

Yadanattā, taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Saddā ā€¦

gandhā ā€¦

rasā ā€¦

phoį¹­į¹­habbā ā€¦

dhammā aniccā atītā anāgatā paccuppannā.

Yadaniccaį¹ taį¹ dukkhaį¹.

Yaį¹ dukkhaį¹ tadanattā.

Yadanattā taį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti evametaį¹ yathābhÅ«taį¹ sammappaƱƱāya daį¹­į¹­habbaį¹.

Evaį¹ passaį¹ ā€¦peā€¦

nāparaį¹ itthattāyāti pajānātÄ«ā€ti.
PreviousNext