Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 44.3 Verbundene Lehrreden 44.3

1. Abyākatavagga 1. Das Kapitel Ć¼ber die nicht erklƤrten Punkte

Paį¹­hamasāriputtakoį¹­į¹­hikasutta Mit Sāriputta und Koį¹­į¹­hita (1)

Ekaį¹ samayaį¹ āyasmā ca sāriputto, āyasmā ca mahākoį¹­į¹­hiko bārāį¹‡asiyaį¹ viharanti isipatane migadāye. Einmal hielten sich der EhrwĆ¼rdige Sāriputta und der EhrwĆ¼rdige Mahākoį¹­į¹­hita bei Varanasi auf, im Wildpark bei Isipatana.

Atha kho āyasmā mahākoį¹­į¹­hiko sāyanhasamayaį¹ paį¹­isallānā vuį¹­į¹­hito yenāyasmā sāriputto tenupasaį¹…kami; upasaį¹…kamitvā āyasmatā sāriputtena saddhiį¹ sammodi. Da kam der EhrwĆ¼rdige Mahākoį¹­į¹­hita am spƤten Nachmittag aus seiner Klausur, ging zum EhrwĆ¼rdigen Sāriputta und tauschte WillkommensgrĆ¼ĆŸe mit ihm aus.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā mahākoį¹­į¹­hiko āyasmantaį¹ sāriputtaį¹ etadavoca: Nach der BegrĆ¼ĆŸung und dem Austausch von Hƶflichkeiten setzte Mahākoį¹­į¹­hita sich zur Seite hin und sagte zu Sāriputta:

ā€œKiį¹ nu kho, āvuso sāriputta, hoti tathāgato paraį¹ maraį¹‡Äā€ti? ā€žGeehrter Sāriputta, besteht ein Klargewordener nach dem Tod fort?ā€œ

ā€œAbyākataį¹ kho etaį¹, āvuso, bhagavatā: ā€žGeehrter, das wurde vom Buddha nicht erklƤrt.ā€œ

ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKiį¹ panāvuso, na hoti tathāgato paraį¹ maraį¹‡Äā€ti? ā€žNun, besteht dann ein Klargewordener nach dem Tod nicht fort? ā€¦

ā€œEtampi kho, āvuso, abyākataį¹ bhagavatā:

ā€˜na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKiį¹ nu kho, āvuso, hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€ti? Besteht dann ein Klargewordener nach dem Tod fort und besteht auch nicht fort? ā€¦

ā€œAbyākataį¹ kho etaį¹, āvuso, bhagavatā:

ā€˜hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKiį¹ panāvuso, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€ti? Besteht dann ein Klargewordener nach dem Tod weder fort, noch besteht er nicht fort?ā€œ

ā€œEtampi kho, āvuso, abyākataį¹ bhagavatā: ā€žAuch das wurde vom Buddha nicht erklƤrt.ā€œ

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œā€˜Kiį¹ nu kho, āvuso, hoti tathāgato paraį¹ maraį¹‡Äā€™ti iti puį¹­į¹­ho samāno, ā€˜abyākataį¹ kho etaį¹, āvuso, bhagavatāā€”ā€žGeehrter, wenn du Ć¼ber all diese Punkte befragt wirst, sagst du, dass sie vom Buddha nicht erklƤrt wurden.

hoti tathāgato paraį¹ maraį¹‡Äā€™ti vadesi ā€¦peā€¦

ā€˜kiį¹ panāvuso, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti iti puį¹­į¹­ho samāno:

ā€˜etampi kho, āvuso, abyākataį¹ bhagavatāā€”

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vadesi.

Ko nu kho, āvuso, hetu, ko paccayo yenetaį¹ abyākataį¹ bhagavatāā€ti? Was ist der Grund, was ist die Ursache, dass das vom Buddha nicht erklƤrt wurde?ā€œ

ā€œHoti tathāgato paraį¹ maraį¹‡Äti kho, āvuso, rÅ«pagatametaį¹. ā€žGeehrter, ā€šBesteht ein Klargewordener nach dem Tod fort?ā€˜ ist in Form enthalten.

Na hoti tathāgato paraį¹ maraį¹‡Äti, rÅ«pagatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod nicht fort?ā€˜ ist in Form enthalten.

Hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti, rÅ«pagatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod fort und besteht auch nicht fort?ā€˜ ist in Form enthalten.

Neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti, rÅ«pagatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod weder fort, noch besteht er nicht fort?ā€˜ ist in Form enthalten.

Hoti tathāgato paraį¹ maraį¹‡Äti kho, āvuso, vedanāgatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod fort?ā€˜ ist in GefĆ¼hl enthalten ā€¦

Na hoti tathāgato paraį¹ maraį¹‡Äti, vedanāgatametaį¹.

Hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti, vedanāgatametaį¹.

Neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti, vedanāgatametaį¹.

Hoti tathāgato paraį¹ maraį¹‡Äti kho, āvuso, saƱƱāgatametaį¹. ist in Wahrnehmung enthalten ā€¦

Na hoti tathāgato paraį¹ maraį¹‡Äti, saƱƱāgatametaį¹.

Hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti, saƱƱāgatametaį¹.

Neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti, saƱƱāgatametaį¹.

Hoti tathāgato paraį¹ maraį¹‡Äti kho, āvuso, saį¹…khāragatametaį¹. ist in Willensbildungsprozessen enthalten ā€¦

Na hoti tathāgato paraį¹ maraį¹‡Äti, saį¹…khāragatametaį¹.

Hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti, saį¹…khāragatametaį¹.

Neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti, saį¹…khāragatametaį¹.

Hoti tathāgato paraį¹ maraį¹‡Äti kho, āvuso, viƱƱāį¹‡agatametaį¹. ist in Bewusstsein enthalten.

Na hoti tathāgato paraį¹ maraį¹‡Äti, viƱƱāį¹‡agatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod nicht fort?ā€˜ ist in Bewusstsein enthalten.

Hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti, viƱƱāį¹‡agatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod fort und besteht auch nicht fort?ā€˜ ist in Bewusstsein enthalten.

Neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti, viƱƱāį¹‡agatametaį¹. ā€šBesteht ein Klargewordener nach dem Tod weder fort, noch besteht er nicht fort?ā€˜ ist in Bewusstsein enthalten.

Ayaį¹ kho, āvuso, hetu ayaį¹ paccayo, yenetaį¹ abyākataį¹ bhagavatāā€ti. Das ist der Grund, das ist die Ursache, dass das vom Buddha nicht erklƤrt wurde.ā€œ

Tatiyaį¹.
PreviousNext