Other Translations: English
From:
Saį¹yutta NikÄya 44.7 Verbundene Lehrreden 44.7
1. AbyÄkatavagga 1. Das Kapitel Ć¼ber die nicht erklƤrten Punkte
MoggallÄnasutta Mit MoggallÄna
Atha kho vacchagotto paribbÄjako yenÄyasmÄ mahÄmoggallÄno tenupasaį¹
kami; upasaį¹
kamitvÄ ÄyasmatÄ mahÄmoggallÄnena saddhiį¹ sammodi. Da ging der Wanderer Vacchagotta zum EhrwĆ¼rdigen MahÄmoggallÄna und tauschte WillkommensgrĆ¼Će mit ihm aus.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbÄjako Äyasmantaį¹ mahÄmoggallÄnaį¹ etadavoca: Nach der BegrĆ¼Ćung und dem Austausch von Hƶflichkeiten setzte er sich zur Seite hin und sagte zu MahÄmoggallÄna:
āKiį¹ nu kho, bho moggallÄna, sassato lokoāti? āHerr MoggallÄna, ist das richtig: āDas Weltall ist ewigā?ā
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ: āVaccha, das wurde vom Buddha nicht erklƤrt.ā
āsassato lokoāāti.
āKiį¹ pana, bho moggallÄna, asassato lokoāti? āDann ist das richtig: āDas Weltall ist zeitlichā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āasassato lokoāāti.
āKiį¹ nu kho, bho moggallÄna, antavÄ lokoāti? āDas Weltall ist endlichā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
āantavÄ lokoāāti.
āKiį¹ pana, bho moggallÄna, anantavÄ lokoāti? āDas Weltall ist unendlichā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āanantavÄ lokoāāti.
āKiį¹ nu kho, bho moggallÄna, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranāti? āSeele und Kƶrper sind dasselbeā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranāāti.
āKiį¹ pana, bho moggallÄna, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāti? āSeele und Kƶrper sind verschiedene Dingeā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranāāti.
āKiį¹ nu kho, bho moggallÄna, hoti tathÄgato paraį¹ maraį¹Äāti? āEin Klargewordener besteht nach dem Tod fortā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
āhoti tathÄgato paraį¹ maraį¹Äāāti.
āKiį¹ pana, bho moggallÄna, na hoti tathÄgato paraį¹ maraį¹Äāti? āEin Klargewordener besteht nach dem Tod nicht fortā ā¦
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ:
āna hoti tathÄgato paraį¹ maraį¹Äāāti.
āKiį¹ nu kho, bho moggallÄna, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Äāti? āEin Klargewordener besteht nach dem Tod fort und besteht auch nicht fortā ā¦
āAbyÄkataį¹ kho etaį¹, vaccha, bhagavatÄ:
āhoti ca na ca hoti tathÄgato paraį¹ maraį¹Äāāti.
āKiį¹ pana, bho moggallÄna, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti? āEin Klargewordener besteht nach dem Tod weder fort, noch besteht er nicht fortā?ā
āEtampi kho, vaccha, abyÄkataį¹ bhagavatÄ: āAuch das wurde vom Buddha nicht erklƤrt.ā
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti.
āKo nu kho, bho moggallÄna, hetu ko paccayo, yena aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hotiāāWas ist der Grund, Herr MoggallÄna, was ist die Ursache, dass Wanderer anderer Konfessionen, wenn man ihnen diese Fragen stellt, eine dieser Antworten fĆ¼r richtig erklƤren?
sassato lokoti vÄ, asassato lokoti vÄ, antavÄ lokoti vÄ, anantavÄ lokoti vÄ, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti vÄ, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti vÄ, hoti tathÄgato paraį¹ maraį¹Äti vÄ, na hoti tathÄgato paraį¹ maraį¹Äti vÄ, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Äti vÄ, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄ?
Ko pana, bho moggallÄna, hetu ko paccayo, yena samaį¹assa gotamassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hotiāUnd was ist der Grund, was ist die Ursache, dass der Asket Gotama, wenn man ihm diese Fragen stellt, keine dieser Antworten fĆ¼r richtig erklƤrt?ā
sassato lokotipi, asassato lokotipi, antavÄ lokotipi, anantavÄ lokotipi, taį¹ jÄ«vaį¹ taį¹ sarÄ«rantipi, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«rantipi, hoti tathÄgato paraį¹ maraį¹Ätipi, na hoti tathÄgato paraį¹ maraį¹Ätipi, hoti ca na ca hoti tathÄgato paraį¹ maraį¹Ätipi, neva hoti na na hoti tathÄgato paraį¹ maraį¹ÄtipÄ«āti?
āAƱƱatitthiyÄ kho, vaccha, paribbÄjakÄ cakkhuį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦ āVaccha, die Wanderer anderer Konfessionen betrachten das Auge so: āDas ist mein, das bin ich, das ist mein Selbst.ā
jivhaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦ Sie betrachten das Ohr ā¦ die Nase ā¦ die Zunge ā¦ den Kƶrper ā¦
manaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti. den Geist so: āDas ist mein, das bin ich, das ist mein Selbst.ā
TasmÄ aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hotiāDarum erklƤren Wanderer anderer Konfessionen, wenn man ihnen diese Fragen stellt, eine dieser Antworten fĆ¼r richtig.
sassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄ.
TathÄgato ca kho, vaccha, arahaį¹ sammÄsambuddho cakkhuį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦ Der Klargewordene, der Vollendete, der vollkommen erwachte Buddha betrachtet das Auge so: āDas ist nicht mein, das bin nicht ich, das ist nicht mein Selbst.ā
jivhaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦ Er betrachtet das Ohr ā¦ die Nase ā¦ die Zunge ā¦ den Kƶrper ā¦
manaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati. den Geist so: āDas ist nicht mein, das bin nicht ich, das ist nicht mein Selbst.ā
TasmÄ tathÄgatassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hotiāDarum erklƤrt er, wenn man ihm diese Fragen stellt, keine dieser Antworten fĆ¼r richtig.ā
sassato lokotipi ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹ÄtipÄ«āti.
Atha kho vacchagotto paribbÄjako uį¹į¹hÄyÄsanÄ yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavatÄ saddhiį¹ sammodi. Da erhob sich der Wanderer Vacchagotta von seinem Sitz, ging zum Buddha und tauschte WillkommensgrĆ¼Će mit ihm aus.
SammodanÄ«yaį¹ kathaį¹ sÄraį¹Ä«yaį¹ vÄ«tisÄretvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbÄjako bhagavantaį¹ etadavoca: Nach der BegrĆ¼Ćung und dem Austausch von Hƶflichkeiten setzte er sich zur Seite hin. Er stellte dem Buddha die gleichen Fragen und erhielt die gleichen Antworten.
ākiį¹ nu kho, bho gotama, sassato lokoāti?
āAbyÄkataį¹ kho etaį¹, vaccha, mayÄ: āsassato lokoāti ā¦peā¦.
āKiį¹ pana, bho gotama, neva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti?
āEtampi kho, vaccha, abyÄkataį¹ mayÄ:
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāāti.
āKo nu kho, bho gotama, hetu ko paccayo, yena aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ?
Ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoātipi ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti?
āAƱƱatitthiyÄ kho, vaccha, paribbÄjakÄ cakkhuį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦
jivhaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti ā¦peā¦
manaį¹ āetaį¹ mama, esohamasmi, eso me attÄāti samanupassanti.
TasmÄ aƱƱatitthiyÄnaį¹ paribbÄjakÄnaį¹ evaį¹ puį¹į¹hÄnaį¹ evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoāti vÄ ā¦peā¦
āneva hoti na na hoti tathÄgato paraį¹ maraį¹Äāti vÄ.
TathÄgato ca kho, vaccha, arahaį¹ sammÄsambuddho cakkhuį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦
jivhaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati ā¦peā¦
manaį¹ ānetaį¹ mama, nesohamasmi, na meso attÄāti samanupassati.
TasmÄ tathÄgatassa evaį¹ puį¹į¹hassa na evaį¹ veyyÄkaraį¹aį¹ hoti:
āsassato lokoātipi, āasassato lokoātipi, āantavÄ lokoātipi, āanantavÄ lokoātipi, ātaį¹ jÄ«vaį¹ taį¹ sarÄ«ranātipi, āaƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranātipi, āhoti tathÄgato paraį¹ maraį¹Äātipi, āna hoti tathÄgato paraį¹ maraį¹Äātipi, āhoti ca na ca hoti tathÄgato paraį¹ maraį¹Äātipi, āneva hoti na na hoti tathÄgato paraį¹ maraį¹ÄātipÄ«āti.
āAcchariyaį¹, bho gotama, abbhutaį¹, bho gotama. Er sagte: āEs ist unglaublich, Herr Gotama, es ist erstaunlich!
Yatra hi nÄma satthu ca sÄvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasmiį¹. Wie doch Bedeutung und Ausdruck von Lehrer und SchĆ¼ler zusammenpassen und widerspruchsfrei Ć¼bereinstimmen, wenn es um den wichtigsten Gegenstand geht!
IdÄnÄhaį¹, bho gotama, samaį¹aį¹ mahÄmoggallÄnaį¹ upasaį¹
kamitvÄ etamatthaį¹ apucchiį¹. Gerade war ich zum Asketen MahÄmoggallÄna gegangen und hatte ihn Ć¼ber diese Sache befragt.
Samaį¹opi me moggallÄno etehi padehi etehi byaƱjanehi tamatthaį¹ byÄkÄsi, seyyathÄpi bhavaį¹ gotamo. Und er hat es mir mit den gleichen Worten und AusdrĆ¼cken erklƤrt wie Herr Gotama.
Acchariyaį¹, bho gotama, abbhutaį¹, bho gotama. Es ist unglaublich, Herr Gotama, es ist erstaunlich!
Yatra hi nÄma satthu ca sÄvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasmināti. Wie doch Bedeutung und Ausdruck von Lehrer und SchĆ¼ler zusammenpassen und widerspruchsfrei Ć¼bereinstimmen, wenn es um den wichtigsten Gegenstand geht!ā
Sattamaį¹.