Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 44.7 Verbundene Lehrreden 44.7

1. Abyākatavagga 1. Das Kapitel Ć¼ber die nicht erklƤrten Punkte

Moggallānasutta Mit Moggallāna

Atha kho vacchagotto paribbājako yenāyasmā mahāmoggallāno tenupasaį¹…kami; upasaį¹…kamitvā āyasmatā mahāmoggallānena saddhiį¹ sammodi. Da ging der Wanderer Vacchagotta zum EhrwĆ¼rdigen Mahāmoggallāna und tauschte WillkommensgrĆ¼ĆŸe mit ihm aus.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbājako āyasmantaį¹ mahāmoggallānaį¹ etadavoca: Nach der BegrĆ¼ĆŸung und dem Austausch von Hƶflichkeiten setzte er sich zur Seite hin und sagte zu Mahāmoggallāna:

ā€œKiį¹ nu kho, bho moggallāna, sassato lokoā€ti? ā€žHerr Moggallāna, ist das richtig: ā€šDas Weltall ist ewigā€˜?ā€œ

ā€œAbyākataį¹ kho etaį¹, vaccha, bhagavatā: ā€žVaccha, das wurde vom Buddha nicht erklƤrt.ā€œ

ā€˜sassato lokoā€™ā€ti.

ā€œKiį¹ pana, bho moggallāna, asassato lokoā€ti? ā€žDann ist das richtig: ā€šDas Weltall ist zeitlichā€˜ ā€¦

ā€œEtampi kho, vaccha, abyākataį¹ bhagavatā:

ā€˜asassato lokoā€™ā€ti.

ā€œKiį¹ nu kho, bho moggallāna, antavā lokoā€ti? ā€šDas Weltall ist endlichā€˜ ā€¦

ā€œAbyākataį¹ kho etaį¹, vaccha, bhagavatā:

ā€˜antavā lokoā€™ā€ti.

ā€œKiį¹ pana, bho moggallāna, anantavā lokoā€ti? ā€šDas Weltall ist unendlichā€˜ ā€¦

ā€œEtampi kho, vaccha, abyākataį¹ bhagavatā:

ā€˜anantavā lokoā€™ā€ti.

ā€œKiį¹ nu kho, bho moggallāna, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranā€ti? ā€šSeele und Kƶrper sind dasselbeā€˜ ā€¦

ā€œAbyākataį¹ kho etaį¹, vaccha, bhagavatā:

ā€˜taį¹ jÄ«vaį¹ taį¹ sarÄ«ranā€™ā€ti.

ā€œKiį¹ pana, bho moggallāna, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€ti? ā€šSeele und Kƶrper sind verschiedene Dingeā€˜ ā€¦

ā€œEtampi kho, vaccha, abyākataį¹ bhagavatā:

ā€˜aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€™ā€ti.

ā€œKiį¹ nu kho, bho moggallāna, hoti tathāgato paraį¹ maraį¹‡Äā€ti? ā€šEin Klargewordener besteht nach dem Tod fortā€˜ ā€¦

ā€œAbyākataį¹ kho etaį¹, vaccha, bhagavatā:

ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKiį¹ pana, bho moggallāna, na hoti tathāgato paraį¹ maraį¹‡Äā€ti? ā€šEin Klargewordener besteht nach dem Tod nicht fortā€˜ ā€¦

ā€œEtampi kho, vaccha, abyākataį¹ bhagavatā:

ā€˜na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKiį¹ nu kho, bho moggallāna, hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€ti? ā€šEin Klargewordener besteht nach dem Tod fort und besteht auch nicht fortā€˜ ā€¦

ā€œAbyākataį¹ kho etaį¹, vaccha, bhagavatā:

ā€˜hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKiį¹ pana, bho moggallāna, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€ti? ā€šEin Klargewordener besteht nach dem Tod weder fort, noch besteht er nicht fortā€˜?ā€œ

ā€œEtampi kho, vaccha, abyākataį¹ bhagavatā: ā€žAuch das wurde vom Buddha nicht erklƤrt.ā€œ

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKo nu kho, bho moggallāna, hetu ko paccayo, yena aƱƱatitthiyānaį¹ paribbājakānaį¹ evaį¹ puį¹­į¹­hānaį¹ evaį¹ veyyākaraį¹‡aį¹ hotiā€”ā€žWas ist der Grund, Herr Moggallāna, was ist die Ursache, dass Wanderer anderer Konfessionen, wenn man ihnen diese Fragen stellt, eine dieser Antworten fĆ¼r richtig erklƤren?

sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taį¹ jÄ«vaį¹ taį¹ sarÄ«ranti vā, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranti vā, hoti tathāgato paraį¹ maraį¹‡Äti vā, na hoti tathāgato paraį¹ maraį¹‡Äti vā, hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äti vā, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vā?

Ko pana, bho moggallāna, hetu ko paccayo, yena samaį¹‡assa gotamassa evaį¹ puį¹­į¹­hassa na evaį¹ veyyākaraį¹‡aį¹ hotiā€”Und was ist der Grund, was ist die Ursache, dass der Asket Gotama, wenn man ihm diese Fragen stellt, keine dieser Antworten fĆ¼r richtig erklƤrt?ā€œ

sassato lokotipi, asassato lokotipi, antavā lokotipi, anantavā lokotipi, taį¹ jÄ«vaį¹ taį¹ sarÄ«rantipi, aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«rantipi, hoti tathāgato paraį¹ maraį¹‡Ätipi, na hoti tathāgato paraį¹ maraį¹‡Ätipi, hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Ätipi, neva hoti na na hoti tathāgato paraį¹ maraį¹‡ÄtipÄ«ā€ti?

ā€œAƱƱatitthiyā kho, vaccha, paribbājakā cakkhuį¹ ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ti samanupassanti ā€¦peā€¦ ā€žVaccha, die Wanderer anderer Konfessionen betrachten das Auge so: ā€šDas ist mein, das bin ich, das ist mein Selbst.ā€˜

jivhaį¹ ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ti samanupassanti ā€¦peā€¦ Sie betrachten das Ohr ā€¦ die Nase ā€¦ die Zunge ā€¦ den Kƶrper ā€¦

manaį¹ ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ti samanupassanti. den Geist so: ā€šDas ist mein, das bin ich, das ist mein Selbst.ā€˜

Tasmā aƱƱatitthiyānaį¹ paribbājakānaį¹ evaį¹ puį¹­į¹­hānaį¹ evaį¹ veyyākaraį¹‡aį¹ hotiā€”Darum erklƤren Wanderer anderer Konfessionen, wenn man ihnen diese Fragen stellt, eine dieser Antworten fĆ¼r richtig.

sassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vā.

Tathāgato ca kho, vaccha, arahaį¹ sammāsambuddho cakkhuį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti samanupassati ā€¦peā€¦ Der Klargewordene, der Vollendete, der vollkommen erwachte Buddha betrachtet das Auge so: ā€šDas ist nicht mein, das bin nicht ich, das ist nicht mein Selbst.ā€˜

jivhaį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti samanupassati ā€¦peā€¦ Er betrachtet das Ohr ā€¦ die Nase ā€¦ die Zunge ā€¦ den Kƶrper ā€¦

manaį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti samanupassati. den Geist so: ā€šDas ist nicht mein, das bin nicht ich, das ist nicht mein Selbst.ā€˜

Tasmā tathāgatassa evaį¹ puį¹­į¹­hassa na evaį¹ veyyākaraį¹‡aį¹ hotiā€”Darum erklƤrt er, wenn man ihm diese Fragen stellt, keine dieser Antworten fĆ¼r richtig.ā€œ

sassato lokotipi ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡ÄtipÄ«ā€ti.

Atha kho vacchagotto paribbājako uį¹­į¹­hāyāsanā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavatā saddhiį¹ sammodi. Da erhob sich der Wanderer Vacchagotta von seinem Sitz, ging zum Buddha und tauschte WillkommensgrĆ¼ĆŸe mit ihm aus.

SammodanÄ«yaį¹ kathaį¹ sāraį¹‡Ä«yaį¹ vÄ«tisāretvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho vacchagotto paribbājako bhagavantaį¹ etadavoca: Nach der BegrĆ¼ĆŸung und dem Austausch von Hƶflichkeiten setzte er sich zur Seite hin. Er stellte dem Buddha die gleichen Fragen und erhielt die gleichen Antworten.

ā€œkiį¹ nu kho, bho gotama, sassato lokoā€ti?

ā€œAbyākataį¹ kho etaį¹, vaccha, mayā: ā€˜sassato lokoā€™ti ā€¦peā€¦.

ā€œKiį¹ pana, bho gotama, neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€ti?

ā€œEtampi kho, vaccha, abyākataį¹ mayā:

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ā€ti.

ā€œKo nu kho, bho gotama, hetu ko paccayo, yena aƱƱatitthiyānaį¹ paribbājakānaį¹ evaį¹ puį¹­į¹­hānaį¹ evaį¹ veyyākaraį¹‡aį¹ hoti:

ā€˜sassato lokoā€™ti vā ā€¦peā€¦

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā?

Ko pana, bho gotama, hetu ko paccayo, yena bhoto gotamassa evaį¹ puį¹­į¹­hassa na evaį¹ veyyākaraį¹‡aį¹ hoti:

ā€˜sassato lokoā€™tipi ā€¦peā€¦

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™tipÄ«ā€ti?

ā€œAƱƱatitthiyā kho, vaccha, paribbājakā cakkhuį¹ ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ti samanupassanti ā€¦peā€¦

jivhaį¹ ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ti samanupassanti ā€¦peā€¦

manaį¹ ā€˜etaį¹ mama, esohamasmi, eso me attāā€™ti samanupassanti.

Tasmā aƱƱatitthiyānaį¹ paribbājakānaį¹ evaį¹ puį¹­į¹­hānaį¹ evaį¹ veyyākaraį¹‡aį¹ hoti:

ā€˜sassato lokoā€™ti vā ā€¦peā€¦

ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™ti vā.

Tathāgato ca kho, vaccha, arahaį¹ sammāsambuddho cakkhuį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti samanupassati ā€¦peā€¦

jivhaį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti samanupassati ā€¦peā€¦

manaį¹ ā€˜netaį¹ mama, nesohamasmi, na meso attāā€™ti samanupassati.

Tasmā tathāgatassa evaį¹ puį¹­į¹­hassa na evaį¹ veyyākaraį¹‡aį¹ hoti:

ā€˜sassato lokoā€™tipi, ā€˜asassato lokoā€™tipi, ā€˜antavā lokoā€™tipi, ā€˜anantavā lokoā€™tipi, ā€˜taį¹ jÄ«vaį¹ taį¹ sarÄ«ranā€™tipi, ā€˜aƱƱaį¹ jÄ«vaį¹ aƱƱaį¹ sarÄ«ranā€™tipi, ā€˜hoti tathāgato paraį¹ maraį¹‡Äā€™tipi, ā€˜na hoti tathāgato paraį¹ maraį¹‡Äā€™tipi, ā€˜hoti ca na ca hoti tathāgato paraį¹ maraį¹‡Äā€™tipi, ā€˜neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äā€™tipÄ«ā€ti.

ā€œAcchariyaį¹, bho gotama, abbhutaį¹, bho gotama. Er sagte: ā€žEs ist unglaublich, Herr Gotama, es ist erstaunlich!

Yatra hi nāma satthu ca sāvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasmiį¹. Wie doch Bedeutung und Ausdruck von Lehrer und SchĆ¼ler zusammenpassen und widerspruchsfrei Ć¼bereinstimmen, wenn es um den wichtigsten Gegenstand geht!

Idānāhaį¹, bho gotama, samaį¹‡aį¹ mahāmoggallānaį¹ upasaį¹…kamitvā etamatthaį¹ apucchiį¹. Gerade war ich zum Asketen Mahāmoggallāna gegangen und hatte ihn Ć¼ber diese Sache befragt.

Samaį¹‡opi me moggallāno etehi padehi etehi byaƱjanehi tamatthaį¹ byākāsi, seyyathāpi bhavaį¹ gotamo. Und er hat es mir mit den gleichen Worten und AusdrĆ¼cken erklƤrt wie Herr Gotama.

Acchariyaį¹, bho gotama, abbhutaį¹, bho gotama. Es ist unglaublich, Herr Gotama, es ist erstaunlich!

Yatra hi nāma satthu ca sāvakassa ca atthena attho byaƱjanena byaƱjanaį¹ saį¹sandissati samessati na virodhayissati, yadidaį¹ aggapadasminā€ti. Wie doch Bedeutung und Ausdruck von Lehrer und SchĆ¼ler zusammenpassen und widerspruchsfrei Ć¼bereinstimmen, wenn es um den wichtigsten Gegenstand geht!ā€œ

Sattamaį¹.
PreviousNext