Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 45.92ā€“95 Verbundene Lehrreden 45.92ā€“95

9. Gaį¹…gāpeyyālavagga 9. Das Kapitel mit abgekĆ¼rzten Texten Ć¼ber den Ganges

DutiyādipācÄ«naninnasuttacatukka Vier Lehrreden Ć¼ber Nach-Osten-Neigen

ā€œSeyyathāpi, bhikkhave, yamunā nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žMƶnche und Nonnen, der Fluss Yamunā neigt sich nach Osten, strebt nach Osten und richtet sich nach Osten aus. ā€¦ā€œ

evameva kho, bhikkhave ā€¦peā€¦

seyyathāpi, bhikkhave, aciravatÄ« nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žā€¦ der Fluss AciravatÄ« ā€¦ā€œ

evameva kho, bhikkhave ā€¦peā€¦

seyyathāpi, bhikkhave, sarabhÅ« nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žā€¦ der Fluss SarabhÅ« ā€¦ā€œ

evameva kho, bhikkhave ā€¦peā€¦

seyyathāpi, bhikkhave, mahÄ« nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; evameva kho, bhikkhave ā€¦peā€¦. ā€žā€¦ der Fluss MahÄ« ā€¦ā€œ

PaƱcamaį¹.
PreviousNext