Other Translations: English
From:
Saṁyutta Nikāya 45.97 Verbundene Lehrreden 45.97
9. Gaṅgāpeyyālavagga 9. Das Kapitel mit abgekürzten Texten über den Ganges
Paṭhamasamuddaninnasutta Zum-Meer-Neigen (1)
“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā; „Mönche und Nonnen, der Ganges neigt sich zum Meer, strebt zum Meer und richtet sich zum Meer aus.
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Ebenso neigt sich ein Mönch, der den edlen achtfachen Pfad entwickelt und mehrt, zum Erlöschen, strebt zum Erlöschen und richtet sich zum Erlöschen aus. …“
Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.
Paṭhamaṁ.