Other Translations: English
From:
Saį¹yutta NikÄya 45.104ā108 Verbundene Lehrreden 45.104ā108
10. Dutiyagaį¹
gÄpeyyÄlavagga 10. Das Kapitel mit abgekĆ¼rzten Texten Ć¼ber den Ganges (2)
DutiyÄdipÄcÄ«naninnasuttapaƱcaka FĆ¼nf Lehrreden Ć¼ber Nach-Osten-Neigen
āSeyyathÄpi, bhikkhave, yamunÄ nadÄ« pÄcÄ«naninnÄ pÄcÄ«napoį¹Ä pÄcÄ«napabbhÄrÄ; āMƶnche und Nonnen, der Fluss YamunÄ neigt sich nach Osten, strebt nach Osten und richtet sich nach Osten aus. ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
dutiyaį¹.
āSeyyathÄpi, bhikkhave, aciravatÄ« nadÄ« pÄcÄ«naninnÄ pÄcÄ«napoį¹Ä pÄcÄ«napabbhÄrÄ; āā¦ der Fluss AciravatÄ« ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
tatiyaį¹.
āSeyyathÄpi, bhikkhave, sarabhÅ« nadÄ« pÄcÄ«naninnÄ pÄcÄ«napoį¹Ä pÄcÄ«napabbhÄrÄ; āā¦ der Fluss SarabhÅ« ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
catutthaį¹.
āSeyyathÄpi, bhikkhave, mahÄ« nadÄ« pÄcÄ«naninnÄ pÄcÄ«napoį¹Ä pÄcÄ«napabbhÄrÄ; āā¦ der Fluss MahÄ« ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
paƱcamaį¹.
āSeyyathÄpi, bhikkhave, yÄ kÄcimÄ mahÄnadiyo, seyyathidaį¹āāā¦ alle groĆen FlĆ¼sse ā¦ā
gaį¹
gÄ, yamunÄ, aciravatÄ«, sarabhÅ«, mahÄ«, sabbÄ tÄ pÄcÄ«naninnÄ pÄcÄ«napoį¹Ä pÄcÄ«napabbhÄrÄ;
evameva kho, bhikkhave, bhikkhu ā¦peā¦
chaį¹į¹haį¹.