Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 45.104ā€“108 Verbundene Lehrreden 45.104ā€“108

10. Dutiyagaį¹…gāpeyyālavagga 10. Das Kapitel mit abgekĆ¼rzten Texten Ć¼ber den Ganges (2)

DutiyādipācÄ«naninnasuttapaƱcaka FĆ¼nf Lehrreden Ć¼ber Nach-Osten-Neigen

ā€œSeyyathāpi, bhikkhave, yamunā nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žMƶnche und Nonnen, der Fluss Yamunā neigt sich nach Osten, strebt nach Osten und richtet sich nach Osten aus. ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

dutiyaį¹.

ā€œSeyyathāpi, bhikkhave, aciravatÄ« nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žā€¦ der Fluss AciravatÄ« ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

tatiyaį¹.

ā€œSeyyathāpi, bhikkhave, sarabhÅ« nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žā€¦ der Fluss SarabhÅ« ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

catutthaį¹.

ā€œSeyyathāpi, bhikkhave, mahÄ« nadÄ« pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā; ā€žā€¦ der Fluss MahÄ« ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

paƱcamaį¹.

ā€œSeyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaį¹ā€”ā€žā€¦ alle groƟen FlĆ¼sse ā€¦ā€œ

gaį¹…gā, yamunā, aciravatÄ«, sarabhÅ«, mahÄ«, sabbā tā pācÄ«naninnā pācÄ«napoį¹‡Ä pācÄ«napabbhārā;

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

chaį¹­į¹­haį¹.
PreviousNext