Other Translations: English
From:
Saį¹yutta NikÄya 45.110ā114 Verbundene Lehrreden 45.110ā114
10. Dutiyagaį¹
gÄpeyyÄlavagga 10. Das Kapitel mit abgekĆ¼rzten Texten Ć¼ber den Ganges (2)
DutiyÄdisamuddaninnasutta Zum-Meer-Neigen (2)
āSeyyathÄpi, bhikkhave, yamunÄ nadÄ« samuddaninnÄ samuddapoį¹Ä samuddapabbhÄrÄ; āMƶnche und Nonnen, der Fluss YamunÄ neigt sich zum Meer, strebt zum Meer und richtet sich zum Meer aus. ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
dutiyaį¹.
āSeyyathÄpi, bhikkhave, aciravatÄ« nadÄ« samuddaninnÄ samuddapoį¹Ä samuddapabbhÄrÄ; āā¦ der Fluss AciravatÄ« ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
tatiyaį¹.
āSeyyathÄpi, bhikkhave, sarabhÅ« nadÄ« samuddaninnÄ samuddapoį¹Ä samuddapabbhÄrÄ; āā¦ der Fluss SarabhÅ« ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
catutthaį¹.
āSeyyathÄpi, bhikkhave, mahÄ« nadÄ« samuddaninnÄ samuddapoį¹Ä samuddapabbhÄrÄ; āā¦ der Fluss MahÄ« ā¦ā
evameva kho, bhikkhave, bhikkhu ā¦peā¦
paƱcamaį¹.
āSeyyathÄpi, bhikkhave, yÄ kÄcimÄ mahÄnadiyo, seyyathidaį¹āāā¦ alle groĆen FlĆ¼sse ā¦ā
gaį¹
gÄ, yamunÄ, aciravatÄ«, sarabhÅ«, mahÄ«, sabbÄ tÄ samuddaninnÄ samuddapoį¹Ä samuddapabbhÄrÄ;
evameva kho, bhikkhave, bhikkhu ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄvento ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karonto nibbÄnaninno hoti nibbÄnapoį¹o nibbÄnapabbhÄro.
KathaƱca, bhikkhave, bhikkhu ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄvento ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karonto nibbÄnaninno hoti nibbÄnapoį¹o nibbÄnapabbhÄro?
Idha, bhikkhave, bhikkhu sammÄdiį¹į¹hiį¹ bhÄveti rÄgavinayapariyosÄnaį¹ dosavinayapariyosÄnaį¹ mohavinayapariyosÄnaį¹ ā¦peā¦ sammÄsamÄdhiį¹ bhÄveti rÄgavinayapariyosÄnaį¹ dosavinayapariyosÄnaį¹ mohavinayapariyosÄnaį¹.
Evaį¹ kho, bhikkhave, bhikkhu ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bhÄvento ariyaį¹ aį¹į¹haį¹
gikaį¹ maggaį¹ bahulÄ«karonto nibbÄnaninno hoti nibbÄnapoį¹o nibbÄnapabbhÄroāti.
Chaį¹į¹haį¹.
(RÄgavinayadvÄdasakÄ« dutiyakÄ« samuddaninnanti.)