Other Translations: English
From:
Saṁyutta Nikāya 45.128–132 Verbundene Lehrreden 45.128–132
10. Dutiyagaṅgāpeyyālavagga 10. Das Kapitel mit abgekürzten Texten über den Ganges (2)
Dutiyādipācīnaninnasutta Nach-Osten-Neigen (2)
“Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; „Mönche und Nonnen, der Fluss Yamunā neigt sich nach Osten, strebt nach Osten und richtet sich nach Osten aus. …“
evameva kho, bhikkhave, bhikkhu …pe…
seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; „… der Fluss Aciravatī …“
evameva kho, bhikkhave, bhikkhu …pe…
seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; „… der Fluss Sarabhū …“
evameva kho, bhikkhave, bhikkhu …pe…
seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā; „… der Fluss Mahī …“
evameva kho, bhikkhave, bhikkhu …pe…
seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—„… alle großen Flüsse …“
gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā;
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ …pe… sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ.
Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.
Chaṭṭhaṁ.