Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 45.134ā€“138 Verbundene Lehrreden 45.134ā€“138

10. Dutiyagaį¹…gāpeyyālavagga 10. Das Kapitel mit abgekĆ¼rzten Texten Ć¼ber den Ganges (2)

Dutiyādisamuddaninnasutta Zum-Meer-Neigen (2)

ā€œSeyyathāpi, bhikkhave, yamunā nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€žMƶnche und Nonnen, der Fluss Yamunā neigt sich zum Meer, strebt zum Meer und richtet sich zum Meer aus. ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, aciravatÄ« nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€žā€¦ der Fluss AciravatÄ« ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, sarabhÅ« nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€žā€¦ der Fluss SarabhÅ« ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, mahÄ« nadÄ« samuddaninnā samuddapoį¹‡Ä samuddapabbhārā; ā€žā€¦ der Fluss MahÄ« ā€¦ā€œ

evameva kho, bhikkhave, bhikkhu ā€¦peā€¦

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaį¹ā€”ā€žā€¦ alle groƟen FlĆ¼sse ā€¦ā€œ

gaį¹…gā, yamunā, aciravatÄ«, sarabhÅ«, mahÄ«, sabbā tā samuddaninnā samuddapoį¹‡Ä samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvento ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karonto nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāro.

KathaƱca, bhikkhave, bhikkhu ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvento ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karonto nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiį¹­į¹­hiį¹ bhāveti nibbānaninnaį¹ nibbānapoį¹‡aį¹ nibbānapabbhāraį¹ ā€¦peā€¦ sammāsamādhiį¹ bhāveti nibbānaninnaį¹ nibbānapoį¹‡aį¹ nibbānapabbhāraį¹.

Evaį¹ kho, bhikkhave, bhikkhu ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvento ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karonto nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāroā€ti.

Chaį¹­į¹­haį¹.

(Gaį¹…gāpeyyālÄ«.)

Tassuddānaį¹

Cha pācīnato ninnā,

cha ninnā ca samuddato;

Ete dve cha dvādasa honti,

vaggo tena pavuccatīti;

Nibbānaninno dvādasakī,

catutthakÄ« chaį¹­į¹­hā navakÄ«.
PreviousNext