Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 45.146ā€“148 Verbundene Lehrreden 45.146ā€“148

11. Appamādapeyyālavagga 11. Das Kapitel mit abgekĆ¼rzten Texten Ć¼ber Beflissenheit

Candimādisutta Der Mond usw.

ā€œSeyyathāpi, bhikkhave, yā kāci tārakarÅ«pānaį¹ pabhā, sabbā tā candimappabhāya kalaį¹ nāgghanti soįø·asiį¹, candappabhā tāsaį¹ aggamakkhāyati; ā€žMƶnche und Nonnen, der Glanz aller Sterne wiegt nicht den sechzehnten Teil des Glanzes des Mondes, daher gilt der Glanz des Mondes als der beste von allen. ā€¦ā€œ

evameva kho, bhikkhave ā€¦peā€¦

aį¹­į¹­hamaį¹.

ā€œSeyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaį¹ abbhussakkamāno sabbaį¹ ākāsagataį¹ tamagataį¹ abhivihacca bhāsate ca tapate ca virocati ca; ā€žMƶnche und Nonnen, wie wenn zur Herbstzeit die Himmel klar und wolkenlos sind: Wenn die Sonne zum Himmelszelt aufsteigt und alle Dunkelheit aus dem Raum vertrieben hat, leuchtet und glĆ¼ht und strahlt sie. ā€¦ā€œ

evameva kho, bhikkhave ā€¦peā€¦

navamaį¹.

ā€œSeyyathāpi, bhikkhave, yāni kānici tantāvutānaį¹ vatthānaį¹, kāsikavatthaį¹ tesaį¹ aggamakkhāyati; ā€žMƶnche und Nonnen, Tuch aus Kāsi gilt als die beste Art von Webstoff. ā€¦ā€œ

evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamÅ«lakā appamādasamosaraį¹‡Ä;

appamādo tesaį¹ dhammānaį¹ aggamakkhāyati.

Appamattassetaį¹, bhikkhave, bhikkhuno pāį¹­ikaį¹…khaį¹ā€”ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvessati ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karissati.

KathaƱca, bhikkhave, bhikkhu appamatto ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāveti ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karoti?

Idha, bhikkhave, bhikkhu sammādiį¹­į¹­hiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦peā€¦ sammāsamādhiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦peā€¦

evaį¹ kho, bhikkhave, bhikkhu appamatto ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāveti ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karotÄ«ā€ti.

Dasamaį¹.

(Yadapi tathāgataį¹, tadapi vitthāretabbaį¹.) (In voller LƤnge sprechen wie im Abschnitt Ć¼ber den Klargewordenen.)

Appamādavaggo paƱcamo.

Tassuddānaį¹

Tathāgataį¹ padaį¹ kÅ«į¹­aį¹,

mÅ«laį¹ sāro ca vassikaį¹;

Rājā candimasūriyā ca,

vatthena dasamaį¹ padaį¹.
PreviousNext