Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 45.155 Verbundene Lehrreden 45.155

12. Balakaraį¹‡Ä«yavagga 12. Das Kapitel Ć¼ber harte Arbeit

Ākāsasutta Der Luftraum

ā€œSeyyathāpi, bhikkhave, ākāse vividhā vātā vāyantiā€”ā€žMƶnche und Nonnen, im Luftraum wehen verschiedene Winde.

puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiį¹‡Äpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sÄ«tāpi vātā vāyanti, uį¹‡hāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti; Es wehen Winde aus Osten, aus Westen, aus Norden und aus SĆ¼den. Es gibt staubige und staubfreie Winde, kalte und warme, schwache und starke.

evameva kho, bhikkhave, bhikkhuno ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvayato ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karoto cattāropi satipaį¹­į¹­hānā bhāvanāpāripÅ«riį¹ gacchanti, cattāropi sammappadhānā bhāvanāpāripÅ«riį¹ gacchanti, cattāropi iddhipādā bhāvanāpāripÅ«riį¹ gacchanti, paƱcapi indriyāni bhāvanāpāripÅ«riį¹ gacchanti, paƱcapi balāni bhāvanāpāripÅ«riį¹ gacchanti, sattapi bojjhaį¹…gā bhāvanāpāripÅ«riį¹ gacchanti. Ebenso werden, wenn der edle achtfache Pfad entwickelt und gemehrt wird, die vier Arten der Achtsamkeitsmeditation, die vier Arten rechten BemĆ¼hens, die vier Grundlagen Ć¼bersinnlicher Kraft, die fĆ¼nf FƤhigkeiten, die fĆ¼nf KrƤfte und die sieben Faktoren des Erwachens vollstƤndig entwickelt.

KathaƱca, bhikkhave, bhikkhuno ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvayato ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karoto cattāropi satipaį¹­į¹­hānā bhāvanāpāripÅ«riį¹ gacchanti, cattāropi sammappadhānā bhāvanāpāripÅ«riį¹ gacchanti, cattāropi iddhipādā bhāvanāpāripÅ«riį¹ gacchanti, paƱcapi indriyāni bhāvanāpāripÅ«riį¹ gacchanti, paƱcapi balāni bhāvanāpāripÅ«riį¹ gacchanti, sattapi bojjhaį¹…gā bhāvanāpāripÅ«riį¹ gacchanti? Und wie werden diese Dinge vollstƤndig entwickelt?

Idha, bhikkhave, bhikkhu sammādiį¹­į¹­hiį¹ bhāveti ā€¦peā€¦ sammāsamādhiį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦ Da entwickelt ein Mƶnch rechte Ansicht, rechtes Denken, rechte Rede, rechtes Handeln, rechten Lebenserwerb, rechten Einsatz, rechte Achtsamkeit und rechte Versenkung, die sich auf Abgeschiedenheit, Schwinden und Aufhƶren stĆ¼tzen und zum Loslassen heranreifen.

evaį¹ kho, bhikkhave, bhikkhuno ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bhāvayato ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ bahulÄ«karoto cattāropi satipaį¹­į¹­hānā bhāvanāpāripÅ«riį¹ gacchanti, cattāropi sammappadhānā bhāvanāpāripÅ«riį¹ gacchanti, cattāropi iddhipādā bhāvanāpāripÅ«riį¹ gacchanti, paƱcapi indriyāni bhāvanāpāripÅ«riį¹ gacchanti, paƱcapi balāni bhāvanāpāripÅ«riį¹ gacchanti, sattapi bojjhaį¹…gā bhāvanāpāripÅ«riį¹ gacchantÄ«ā€ti. So werden diese Dinge vollstƤndig entwickelt.ā€œ

Sattamaį¹.
PreviousNext