Other Translations: English

From:

PreviousNext

Saṁyutta Nikāya 55.23 Verbundene Lehrreden 55.23

3. Saraṇānivagga 3. Das Kapitel mit Sarakāni

Godhasakkasutta Mit dem Sakyer Godhā

Kapilavatthunidānaṁ. In Kapilavatthu.

Atha kho mahānāmo sakko yena godhā sakko tenupasaṅkami; upasaṅkamitvā godhaṁ sakkaṁ etadavoca: Da ging der Sakyer Mahānāma zu dem Sakyer Godhā und sagte zu ihm:

“katihi tvaṁ, godhe, dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇan”ti? „Godhā, wie viele Dinge muss ein Mensch besitzen, damit du ihn als jemanden anerkennst, der in den Strom eingetreten ist, der nicht mehr in der Unterwelt wiedergeboren werden muss und der für das Erwachen bestimmt ist?“

“Tīhi khvāhaṁ, mahānāma, dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. „Mahānāma, ein Mensch muss drei Dinge besitzen, damit ich ihn als jemanden anerkenne, der in den Strom eingetreten ist.

Katamehi tīhi? Welche drei?

Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti—Da hat ein edler Schüler auf Erfahrung gegründete Zuversicht zum Buddha …

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe… zur Lehre …

saṅghe aveccappasādena samannāgato hoti—und zum Saṅgha …

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

Imehi khvāhaṁ, mahānāma, tīhi dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. Wenn ein Mensch diese drei Dinge besitzt, erkenne ich ihn als jemanden an, der in den Strom eingetreten ist.

Tvaṁ pana, mahānāma, katihi dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇan”ti? Aber Mahānāma, wie viele Dinge muss ein Mensch besitzen, damit du ihn als jemanden anerkennst, der in den Strom eingetreten ist?“

“Catūhi khvāhaṁ, godhe, dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ. „Godhā, ein Mensch muss vier Dinge besitzen, damit ich ihn als jemanden anerkenne, der in den Strom eingetreten ist.

Katamehi catūhi? Welche vier?

Idha, godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti—Da hat ein edler Schüler auf Erfahrung gegründete Zuversicht zum Buddha …

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe… zur Lehre …

saṅghe …pe… und zum Saṅgha …

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi. Und sein sittliches Verhalten wird von den Edlen geliebt … und führt in die Versenkung.

Imehi khvāhaṁ, godhe, catūhi dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇan”ti. Wenn ein Mensch diese vier Dinge besitzt, erkenne ich ihn als jemanden an, der in den Strom eingetreten ist.“

“Āgamehi tvaṁ, mahānāma, āgamehi tvaṁ, mahānāma. „Halt ein, Mahānāma, halt ein!

Bhagavāva etaṁ jāneyya etehi dhammehi samannāgataṁ vā asamannāgataṁ vā”ti. Nur der Buddha würde wissen, ob jemand diese Dinge besitzt oder nicht.“

“Āyāma, godhe, yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato etamatthaṁ ārocessāmā”ti. „Komm, Godhā, lass uns zum Buddha gehen und ihm darüber berichten.“

Atha kho mahānāmo sakko godhā ca sakko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: Da gingen die Sakyer Mahānāma und Godhā zum Buddha, verbeugten sich und setzten sich zur Seite hin. Mahānāma berichtete dem Buddha von ihrem Gespräch und sagte dann:

“Idhāhaṁ, bhante, yena godhā sakko tenupasaṅkamiṁ; upasaṅkamitvā godhaṁ sakkaṁ etadavocaṁ:

‘katihi tvaṁ, godhe, dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ’?

Evaṁ vutte, bhante, godhā sakko maṁ etadavoca—

Tīhi khvāhaṁ, mahānāma, dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ.

Katamehi tīhi?

Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti—

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe…

saṅghe aveccappasādena samannāgato hoti—

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

Imehi khvāhaṁ, mahānāma, tīhi dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ.

Tvaṁ pana, mahānāma, katamehi dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāsi avinipātadhammaṁ niyataṁ sambodhiparāyaṇan’ti?

Evaṁ vuttāhaṁ, bhante, godhaṁ sakkaṁ etadavocaṁ:

‘catūhi khvāhaṁ, godhe, dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇaṁ.

Katamehi catūhi?

Idha, godhe, ariyasāvako buddhe aveccappasādena samannāgato hoti—

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Dhamme …pe…

saṅghe …pe…

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Imehi khvāhaṁ, godhe, catūhi dhammehi samannāgataṁ sotāpannapuggalaṁ ājānāmi avinipātadhammaṁ niyataṁ sambodhiparāyaṇan’ti.

Evaṁ vutte, bhante, godhā sakko maṁ etadavoca:

‘āgamehi tvaṁ, mahānāma, āgamehi tvaṁ, mahānāma.

Bhagavāva etaṁ jāneyya etehi dhammehi samannāgataṁ vā asamannāgataṁ vā’ti.

Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho ca. „Herr, es könnte eine Frage bezüglich der Lehre aufkommen. Der Buddha könnte eine Seite einnehmen und der Saṅgha der Mönche die andere.

Yeneva bhagavā tenevāhaṁ assaṁ. Ich würde die Seite des Buddha einnehmen.

Evaṁ pasannaṁ maṁ, bhante, bhagavā dhāretu. Der Buddha soll mich als jemanden in Erinnerung behalten, der solche Zuversicht hat.

Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca. Es könnte eine Frage bezüglich der Lehre aufkommen. Der Buddha könnte eine Seite einnehmen und der Saṅgha der Mönche und der Saṅgha der Nonnen die andere. …

Yeneva bhagavā tenevāhaṁ assaṁ.

Evaṁ pasannaṁ maṁ, bhante, bhagavā dhāretu.

Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho ca upāsakā ca. Der Buddha könnte eine Seite einnehmen und der Saṅgha der Mönche und der Saṅgha der Nonnen und die Laienmänner die andere. …

Yeneva bhagavā tenevāhaṁ assaṁ.

Evaṁ pasannaṁ maṁ, bhante, bhagavā dhāretu.

Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo ca. Der Buddha könnte eine Seite einnehmen und der Saṅgha der Mönche und der Saṅgha der Nonnen und die Laienmänner und die Laienfrauen die andere. …

Yeneva bhagavā tenevāhaṁ assaṁ.

Evaṁ pasannaṁ maṁ, bhante, bhagavā dhāretu.

Idha, bhante, kocideva dhammo samuppādo uppajjeyya, ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunisaṅgho upāsakā upāsikāyo sadevako ca loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā. Der Buddha könnte eine Seite einnehmen und der Saṅgha der Mönche und der Saṅgha der Nonnen und die Laienmänner und die Laienfrauen und die Welt mit ihren Göttern, Māras und Brahmās, dieser Bevölkerung mit ihren Asketen und Brahmanen, Göttern und Menschen die andere.

Yeneva bhagavā tenevāhaṁ assaṁ. Ich würde die Seite des Buddha einnehmen.

Evaṁ pasannaṁ maṁ, bhante, bhagavā dhāretū”ti. Der Buddha soll mich als jemanden in Erinnerung behalten, der solche Zuversicht hat.“

“Evaṁvādī tvaṁ, godhe, mahānāmaṁ sakkaṁ kiṁ vadesī”ti? „Godhā, was hast du Mahānāma zu sagen, wenn er so spricht?“

“Evaṁvādāhaṁ, bhante, mahānāmaṁ sakkaṁ na kiñci vadāmi, aññatra kalyāṇā aññatra kusalā”ti. „Herr, ich habe Mahānāma nichts zu sagen, wenn er so spricht, außer dem, was gut und tauglich ist.“

Tatiyaṁ.
PreviousNext