Other Translations: English

From:

PreviousNext

Saį¹yutta Nikāya 55.49 Verbundene Lehrreden 55.49

5. SagāthakapuƱƱābhisandavagga 5. Das Kapitel Ć¼ber Ć¼berflieƟendes Verdienst, mit Strophen

Mahānāmasutta Mit Mahānāma

Kapilavatthunidānaį¹. In Kapilavatthu.

Ekamantaį¹ nisinnaį¹ kho mahānāmaį¹ sakkaį¹ bhagavā etadavoca: Als der Sakyer Mahānāma sich zur Seite hingesetzt hatte, sagte der Buddha zu ihm:

ā€œcatÅ«hi kho, mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti ā€¦peā€¦ sambodhiparāyaį¹‡o. ā€žMahānāma, ein edler SchĆ¼ler, der vier Dinge besitzt, ist einer, der in den Strom eingetreten ist ā€¦ā€œ

Katamehi catūhi?

Idha, mahānāma, ariyasāvako buddhe ā€¦peā€¦

dhamme ā€¦peā€¦

saį¹…ghe ā€¦peā€¦

ariyakantehi sÄ«lehi samannāgato hoti akhaį¹‡įøehi ā€¦peā€¦ samādhisaį¹vattanikehi.

Imehi kho, mahānāma, catÅ«hi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaį¹‡oā€ti.

Navamaį¹.
PreviousNext