From:

PreviousNext

Dhammasaṅgaṇī

Tikamātikā

1. Kusalattika

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Kusalā dhammā. (1, 363, 985, 1384)

Akusalā dhammā. (365, 427, 986, 1385)

Abyākatā dhammā. (431, 583, 987, 1386)

2. Vedanāttika

Sukhāya vedanāya sampayuttā dhammā. (988, 1387)

Dukkhāya vedanāya sampayuttā dhammā. (989, 1388)

Adukkhamasukhāya vedanāya sampayuttā dhammā. (990, 1389)

3. Vipākattika

Vipākā dhammā. (991, 1390)

Vipākadhammadhammā. (992, 1391)

Nevavipākanavipākadhammadhammā. (993, 1392)

4. Upādinnattika

Upādinnupādāniyā dhammā. (994, 1393)

Anupādinnupādāniyā dhammā. (995, 1394)

Anupādinnaanupādāniyā dhammā. (996, 1395)

5. Saṅkiliṭṭhattika

Saṅkiliṭṭhasaṅkilesikā dhammā. (997, 1396)

Asaṅkiliṭṭhasaṅkilesikā dhammā. (998, 1397)

Asaṅkiliṭṭhaasaṅkilesikā dhammā. (999, 1398)

6. Vitakkattika

Savitakkasavicārā dhammā. (1000, 1399)

Avitakkavicāramattā dhammā. (1001, 1400)

Avitakkaavicārā dhammā. (1002, 1401)

7. Pītittika

Pītisahagatā dhammā. (1003, 1402)

Sukhasahagatā dhammā. (1004, 1403)

Upekkhāsahagatā dhammā. (1005, 1404)

8. Dassanenapahātabbattika

Dassanena pahātabbā dhammā. (1006, 1405)

Bhāvanāya pahātabbā dhammā. (1011, 1406)

Neva dassanena na bhāvanāya pahātabbā dhammā. (1012, 1407)

9. Dassanenapahātabbahetukattika

Dassanena pahātabbahetukā dhammā. (1013, 1408)

Bhāvanāya pahātabbahetukā dhammā. (1018, 1409)

Neva dassanena na bhāvanāya pahātabbahetukā dhammā. (1019, 1410)

10. Ācayagāmittika

Ācayagāmino dhammā. (1020, 1411)

Apacayagāmino dhammā. (1021, 1412)

Nevācayagāmināpacayagāmino dhammā. (1022, 1413)

11. Sekkhattika

Sekkhā dhammā. (1023, 1414)

Asekkhā dhammā. (1024, 1415)

Nevasekkhanāsekkhā dhammā. (1025, 1416)

12. Parittattika

Parittā dhammā. (1026, 1417)

Mahaggatā dhammā. (1027, 1418)

Appamāṇā dhammā. (1028, 1419)

13. Parittārammaṇattika

Parittārammaṇā dhammā. (1029, 1420)

Mahaggatārammaṇā dhammā. (1030, 1421)

Appamāṇārammaṇā dhammā. (1031, 1422)

14. Hīnattika

Hīnā dhammā. (1032, 1423)

Majjhimā dhammā. (1033, 1424)

Paṇītā dhammā. (1034, 1425)

15. Micchattaniyatattika

Micchattaniyatā dhammā. (1035, 1426)

Sammattaniyatā dhammā. (1036, 1427)

Aniyatā dhammā. (1037, 1428)

16. Maggārammaṇattika

Maggārammaṇā dhammā. (1038, 1429)

Maggahetukā dhammā. (1039, 1429)

Maggādhipatino dhammā. (1040, 1429)

17. Uppannattika

Uppannā dhammā. (1041, 1430)

Anuppannā dhammā. (1042, 1430)

Uppādino dhammā. (1043, 1430)

18. Atītattika

Atītā dhammā. (1044, 1431)

Anāgatā dhammā. (1045, 1431)

Paccuppannā dhammā. (1046, 1431)

19. Atītārammaṇattika

Atītārammaṇā dhammā. (1047, 1432)

Anāgatārammaṇā dhammā. (1048, 1433)

Paccuppannārammaṇā dhammā. (1049, 1434)

20. Ajjhattattika

Ajjhattā dhammā. (1050, 1435)

Bahiddhā dhammā. (1051, 1435)

Ajjhattabahiddhā dhammā. (1052, 1435)

21. Ajjhattārammaṇattika

Ajjhattārammaṇā dhammā. (1053, 1436)

Bahiddhārammaṇā dhammā. (1054, 1437)

Ajjhattabahiddhārammaṇā dhammā. (1055, 1437)

22. Sanidassanattika

Sanidassanasappaṭighā dhammā. (1056, 1438)

Anidassanasappaṭighā dhammā. (1057, 1439)

Anidassanaappaṭighā dhammā. (1058, 1440)

Tikamātikā.
PreviousNext