From:
Dhammasaṅgaṇī
Tikamātikā
1. Kusalattika
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Kusalā dhammā. (1, 363, 985, 1384)
Akusalā dhammā. (365, 427, 986, 1385)
Abyākatā dhammā. (431, 583, 987, 1386)
2. Vedanāttika
Sukhāya vedanāya sampayuttā dhammā. (988, 1387)
Dukkhāya vedanāya sampayuttā dhammā. (989, 1388)
Adukkhamasukhāya vedanāya sampayuttā dhammā. (990, 1389)
3. Vipākattika
Vipākā dhammā. (991, 1390)
Vipākadhammadhammā. (992, 1391)
Nevavipākanavipākadhammadhammā. (993, 1392)
4. Upādinnattika
Upādinnupādāniyā dhammā. (994, 1393)
Anupādinnupādāniyā dhammā. (995, 1394)
Anupādinnaanupādāniyā dhammā. (996, 1395)
5. Saṅkiliṭṭhattika
Saṅkiliṭṭhasaṅkilesikā dhammā. (997, 1396)
Asaṅkiliṭṭhasaṅkilesikā dhammā. (998, 1397)
Asaṅkiliṭṭhaasaṅkilesikā dhammā. (999, 1398)
6. Vitakkattika
Savitakkasavicārā dhammā. (1000, 1399)
Avitakkavicāramattā dhammā. (1001, 1400)
Avitakkaavicārā dhammā. (1002, 1401)
7. Pītittika
Pītisahagatā dhammā. (1003, 1402)
Sukhasahagatā dhammā. (1004, 1403)
Upekkhāsahagatā dhammā. (1005, 1404)
8. Dassanenapahātabbattika
Dassanena pahātabbā dhammā. (1006, 1405)
Bhāvanāya pahātabbā dhammā. (1011, 1406)
Neva dassanena na bhāvanāya pahātabbā dhammā. (1012, 1407)
9. Dassanenapahātabbahetukattika
Dassanena pahātabbahetukā dhammā. (1013, 1408)
Bhāvanāya pahātabbahetukā dhammā. (1018, 1409)
Neva dassanena na bhāvanāya pahātabbahetukā dhammā. (1019, 1410)
10. Ācayagāmittika
Ācayagāmino dhammā. (1020, 1411)
Apacayagāmino dhammā. (1021, 1412)
Nevācayagāmināpacayagāmino dhammā. (1022, 1413)
11. Sekkhattika
Sekkhā dhammā. (1023, 1414)
Asekkhā dhammā. (1024, 1415)
Nevasekkhanāsekkhā dhammā. (1025, 1416)
12. Parittattika
Parittā dhammā. (1026, 1417)
Mahaggatā dhammā. (1027, 1418)
Appamāṇā dhammā. (1028, 1419)
13. Parittārammaṇattika
Parittārammaṇā dhammā. (1029, 1420)
Mahaggatārammaṇā dhammā. (1030, 1421)
Appamāṇārammaṇā dhammā. (1031, 1422)
14. Hīnattika
Hīnā dhammā. (1032, 1423)
Majjhimā dhammā. (1033, 1424)
Paṇītā dhammā. (1034, 1425)
15. Micchattaniyatattika
Micchattaniyatā dhammā. (1035, 1426)
Sammattaniyatā dhammā. (1036, 1427)
Aniyatā dhammā. (1037, 1428)
16. Maggārammaṇattika
Maggārammaṇā dhammā. (1038, 1429)
Maggahetukā dhammā. (1039, 1429)
Maggādhipatino dhammā. (1040, 1429)
17. Uppannattika
Uppannā dhammā. (1041, 1430)
Anuppannā dhammā. (1042, 1430)
Uppādino dhammā. (1043, 1430)
18. Atītattika
Atītā dhammā. (1044, 1431)
Anāgatā dhammā. (1045, 1431)
Paccuppannā dhammā. (1046, 1431)
19. Atītārammaṇattika
Atītārammaṇā dhammā. (1047, 1432)
Anāgatārammaṇā dhammā. (1048, 1433)
Paccuppannārammaṇā dhammā. (1049, 1434)
20. Ajjhattattika
Ajjhattā dhammā. (1050, 1435)
Bahiddhā dhammā. (1051, 1435)
Ajjhattabahiddhā dhammā. (1052, 1435)
21. Ajjhattārammaṇattika
Ajjhattārammaṇā dhammā. (1053, 1436)
Bahiddhārammaṇā dhammā. (1054, 1437)
Ajjhattabahiddhārammaṇā dhammā. (1055, 1437)
22. Sanidassanattika
Sanidassanasappaṭighā dhammā. (1056, 1438)
Anidassanasappaṭighā dhammā. (1057, 1439)
Anidassanaappaṭighā dhammā. (1058, 1440)
Tikamātikā.