From:

PreviousNext

Dhammasaį¹…gaį¹‡Ä«

2 Niddesa

2.1 Cittuppādakaį¹‡įøa

2.1.4. Tebhūmakakusala

2.1.4.1. Kāmāvacarakusala

Katame dhammā kusalā?

Yasmiį¹ samaye kāmāvacaraį¹ kusalaį¹ cittaį¹ uppannaį¹ hoti somanassasahagataį¹ Ʊāį¹‡asampayuttaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiį¹ samaye kāmāvacaraį¹ kusalaį¹ cittaį¹ uppannaį¹ hoti somanassasahagataį¹ Ʊāį¹‡asampayuttaį¹ sasaį¹…khārena ā€¦peā€¦

somanassasahagataį¹ Ʊāį¹‡avippayuttaį¹ ā€¦peā€¦

somanassasahagataį¹ Ʊāį¹‡avippayuttaį¹ sasaį¹…khārena ā€¦peā€¦

upekkhāsahagataį¹ Ʊāį¹‡asampayuttaį¹ ā€¦peā€¦

upekkhāsahagataį¹ Ʊāį¹‡asampayuttaį¹ sasaį¹…khārena ā€¦peā€¦

upekkhāsahagataį¹ Ʊāį¹‡avippayuttaį¹ ā€¦peā€¦

upekkhāsahagataį¹ Ʊāį¹‡avippayuttaį¹ sasaį¹…khārena hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

Kāmāvacarakusalaį¹.

2.1.4.2. Rūpāvacarakusala

Katame dhammā kusalā?

Yasmiį¹ samaye rÅ«pÅ«papattiyā maggaį¹ bhāveti vivicceva kāmehi ā€¦peā€¦ paį¹­hamaį¹ jhānaį¹ upasampajja viharati pathavÄ«kasiį¹‡aį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiį¹ samaye rÅ«pÅ«papattiyā maggaį¹ bhāveti vitakkavicārānaį¹ vÅ«pasamā ā€¦peā€¦ dutiyaį¹ jhānaį¹ ā€¦peā€¦

tatiyaį¹ jhānaį¹ ā€¦peā€¦

catutthaį¹ jhānaį¹ ā€¦peā€¦

paį¹­hamaį¹ jhānaį¹ ā€¦peā€¦

paƱcamaį¹ jhānaį¹ upasampajja viharati pathavÄ«kasiį¹‡aį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

RÅ«pāvacarakusalaį¹.

2.1.4.3. Arūpāvacarakusala

Katame dhammā kusalā?

Yasmiį¹ samaye arÅ«pÅ«papattiyā maggaį¹ bhāveti sabbaso rÅ«pasaƱƱānaį¹ samatikkamā paį¹­ighasaƱƱānaį¹ atthaį¹…gamā nānattasaƱƱānaį¹ amanasikārā ākāsānaƱcāyatanasaƱƱāsahagataį¹ sukhassa ca pahānā ā€¦peā€¦ catutthaį¹ jhānaį¹ upasampajja viharati hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiį¹ samaye arÅ«pÅ«papattiyā maggaį¹ bhāveti sabbaso ākāsānaƱcāyatanaį¹ samatikkamma viƱƱāį¹‡aƱcāyatanasaƱƱāsahagataį¹ sukhassa ca pahānā ā€¦peā€¦ catutthaį¹ jhānaį¹ upasampajja viharati hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiį¹ samaye arÅ«pÅ«papattiyā maggaį¹ bhāveti sabbaso viƱƱāį¹‡aƱcāyatanaį¹ samatikkamma ākiƱcaƱƱāyatanasaƱƱāsahagataį¹ sukhassa ca pahānā ā€¦peā€¦ catutthaį¹ jhānaį¹ upasampajja viharati hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

Katame dhammā kusalā?

Yasmiį¹ samaye arÅ«pÅ«papattiyā maggaį¹ bhāveti sabbaso ākiƱcaƱƱāyatanaį¹ samatikkamma nevasaƱƱānāsaƱƱāyatanasaƱƱāsahagataį¹ sukhassa ca pahānā ā€¦peā€¦ catutthaį¹ jhānaį¹ upasampajja viharati hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

chandādhipateyyaį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ ā€¦peā€¦

cittādhipateyyaį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ ā€¦peā€¦

chandādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«riyādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

cittādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹ ā€¦peā€¦

vÄ«maį¹sādhipateyyaį¹ hÄ«naį¹ ā€¦peā€¦

majjhimaį¹ ā€¦peā€¦

paį¹‡Ä«taį¹, tasmiį¹ samaye phasso hoti ā€¦peā€¦ avikkhepo hoti ā€¦peā€¦

ime dhammā kusalā.

ArÅ«pāvacarakusalaį¹.
PreviousNext