From:

PreviousNext

Dhammasaį¹…gaį¹‡Ä«

2 Niddesa

2.1 Cittuppādakaį¹‡įøa

2.1.9. Akusalavipākaabyākata

2.1.9.1. AkusalavipākapaƱcaviƱƱāį¹‡a

Katame dhammā abyākatā?

Yasmiį¹ samaye akusalassa kammassa katattā upacitattā vipākaį¹ cakkhuviƱƱāį¹‡aį¹ uppannaį¹ hoti upekkhāsahagataį¹ rÅ«pārammaį¹‡aį¹ ā€¦peā€¦

sotaviƱƱāį¹‡aį¹ uppannaį¹ hoti upekkhāsahagataį¹ saddārammaį¹‡aį¹ ā€¦peā€¦

ghānaviƱƱāį¹‡aį¹ uppannaį¹ hoti upekkhāsahagataį¹ gandhārammaį¹‡aį¹ ā€¦peā€¦

jivhāviƱƱāį¹‡aį¹ uppannaį¹ hoti upekkhāsahagataį¹ rasārammaį¹‡aį¹ ā€¦peā€¦

kāyaviƱƱāį¹‡aį¹ uppannaį¹ hoti dukkhasahagataį¹ phoį¹­į¹­habbārammaį¹‡aį¹, tasmiį¹ samaye phasso hoti, vedanā hoti, saƱƱā hoti, cetanā hoti, cittaį¹ hoti, dukkhaį¹ hoti, cittassekaggatā hoti, manindriyaį¹ hoti, dukkhindriyaį¹ hoti, jÄ«vitindriyaį¹ hoti;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā.

Katamo tasmiį¹ samaye phasso hoti?

Yo tasmiį¹ samaye phasso phusanā samphusanā samphusitattaį¹ā€”

ayaį¹ tasmiį¹ samaye phasso hoti.

Katamā tasmiį¹ samaye vedanā hoti?

Yaį¹ tasmiį¹ samaye tajjākāyaviƱƱāį¹‡adhātusamphassajaį¹ kāyikaį¹ asātaį¹ kāyikaį¹ dukkhaį¹ kāyasamphassajaį¹ asātaį¹ dukkhaį¹ vedayitaį¹ kāyasamphassajā asātā dukkhā vedanāā€”

ayaį¹ tasmiį¹ samaye vedanā hoti ā€¦peā€¦.

Katamaį¹ tasmiį¹ samaye dukkhaį¹ hoti?

Yaį¹ tasmiį¹ samaye kāyikaį¹ asātaį¹ kāyikaį¹ dukkhaį¹ kāyasamphassajaį¹ asātaį¹ dukkhaį¹ vedayitaį¹ kāyasamphassajā asātā dukkhā vedanāā€”

idaį¹ tasmiį¹ samaye dukkhaį¹ hoti ā€¦peā€¦.

Katamaį¹ tasmiį¹ samaye dukkhindriyaį¹ hoti?

Yaį¹ tasmiį¹ samaye kāyikaį¹ asātaį¹ kāyikaį¹ dukkhaį¹ kāyasamphassajaį¹ asātaį¹ dukkhaį¹ vedayitaį¹ kāyasamphassajā asātā dukkhā vedanāā€”

idaį¹ tasmiį¹ samaye dukkhindriyaį¹ hoti ā€¦peā€¦

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā.

Tasmiį¹ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tÄ«į¹‡indriyāni honti, eko phasso hoti ā€¦peā€¦ ekā kāyaviƱƱāį¹‡adhātu hoti, ekaį¹ dhammāyatanaį¹ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā ā€¦peā€¦.

Katamo tasmiį¹ samaye saį¹…khārakkhandho hoti?

Phasso cetanā cittassekaggatā jÄ«vitindriyaį¹;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammā į¹­hapetvā vedanākkhandhaį¹ į¹­hapetvā saƱƱākkhandhaį¹ į¹­hapetvā viƱƱāį¹‡akkhandhaį¹ā€”

ayaį¹ tasmiį¹ samaye saį¹…khārakkhandho hoti ā€¦peā€¦

ime dhammā abyākatā.

AkusalavipākapaƱcaviƱƱāį¹‡Äni.

2.1.9.2. Akusalavipākamanodhātu

Katame dhammā abyākatā?

Yasmiį¹ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rÅ«pārammaį¹‡Ä vā ā€¦peā€¦

phoį¹­į¹­habbārammaį¹‡Ä vā yaį¹ yaį¹ vā panārabbha, tasmiį¹ samaye phasso hoti, vedanā hoti, saƱƱā hoti, cetanā hoti, cittaį¹ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaį¹ hoti, upekkhindriyaį¹ hoti, jÄ«vitindriyaį¹ hoti;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā ā€¦peā€¦.

Tasmiį¹ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tÄ«į¹‡indriyāni honti, eko phasso hoti ā€¦peā€¦ ekā manodhātu hoti, ekaį¹ dhammāyatanaį¹ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā ā€¦peā€¦.

Katamo tasmiį¹ samaye saį¹…khārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jÄ«vitindriyaį¹;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammā į¹­hapetvā vedanākkhandhaį¹ į¹­hapetvā saƱƱākkhandhaį¹ į¹­hapetvā viƱƱāį¹‡akkhandhaį¹ā€”

ayaį¹ tasmiį¹ samaye saį¹…khārakkhandho hoti ā€¦peā€¦

ime dhammā abyākatā.

Akusalavipākā manodhātu.

2.1.9.3. AkusalavipākamanoviƱƱāį¹‡adhātu

Katame dhammā abyākatā?

Yasmiį¹ samaye akusalassa kammassa katattā upacitattā vipākā manoviƱƱāį¹‡adhātu uppannā hoti upekkhāsahagatā rÅ«pārammaį¹‡Ä vā ā€¦peā€¦

dhammārammaį¹‡Ä vā yaį¹ yaį¹ vā panārabbha, tasmiį¹ samaye phasso hoti, vedanā hoti, saƱƱā hoti, cetanā hoti, cittaį¹ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaį¹ hoti, upekkhindriyaį¹ hoti, jÄ«vitindriyaį¹ hoti;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā ā€¦peā€¦.

Tasmiį¹ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, tÄ«į¹‡indriyāni honti, eko phasso hoti ā€¦peā€¦ ekā manoviƱƱāį¹‡adhātu hoti, ekaį¹ dhammāyatanaį¹ hoti, ekā dhammadhātu hoti;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammāā€”

ime dhammā abyākatā ā€¦peā€¦.

Katamo tasmiį¹ samaye saį¹…khārakkhandho hoti?

Phasso cetanā vitakko vicāro cittassekaggatā jÄ«vitindriyaį¹;

ye vā pana tasmiį¹ samaye aƱƱepi atthi paį¹­iccasamuppannā arÅ«pino dhammā į¹­hapetvā vedanākkhandhaį¹ į¹­hapetvā saƱƱākkhandhaį¹ į¹­hapetvā viƱƱāį¹‡akkhandhaį¹ā€”

ayaį¹ tasmiį¹ samaye saį¹…khārakkhandho hoti ā€¦peā€¦

ime dhammā abyākatā.

Akusalavipākā manoviƱƱāį¹‡adhātu.

Vipākā abyākatā.
PreviousNext