From:

PreviousNext

Dhammasaį¹…gaį¹‡Ä«

2 Niddesa

2.4 Aį¹­į¹­hakathākaį¹‡įøa

2.4.1. Tikaatthuddhāra

2.4.1.1. Kusalattika

Katame dhammā kusalā?

CatÅ«su bhÅ«mÄ«su kusalaį¹ā€”

ime dhammā kusalā.

Katame dhammā akusalā?

Dvādasa akusalacittuppādāā€”

ime dhammā akusalā.

Katame dhammā abyākatā?

CatÅ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā abyākatā.

2.4.1.2. Vedanāttika

Katame dhammā sukhāya vedanāya sampayuttā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca paƱca, rÅ«pāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaį¹ sukhaį¹ vedanaį¹ į¹­hapetvāā€”

ime dhammā sukhāya vedanāya sampayuttā.

Katame dhammā dukkhāya vedanāya sampayuttā?

Dve domanassasahagatacittuppādā, dukkhasahagataį¹ kāyaviƱƱāį¹‡aį¹, etthuppannaį¹ dukkhaį¹ vedanaį¹ į¹­hapetvāā€”

ime dhammā dukkhāya vedanāya sampayuttā.

Katame dhammā adukkhamasukhāya vedanāya sampayuttā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rÅ«pāvacaraį¹ catutthaį¹ jhānaį¹ kusalato ca vipākato ca kiriyato ca, cattāro arÅ«pāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraį¹ catutthaį¹ jhānaį¹ kusalato ca vipākato ca, etthuppannaį¹ adukkhamasukhaį¹ vedanaį¹ į¹­hapetvāā€”

ime dhammā adukkhamasukhāya vedanāya sampayuttā.

Tisso ca vedanā, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi.

2.4.1.3. Vipākattika

Katame dhammā vipākā?

CatÅ«su bhÅ«mÄ«su vipākoā€”

ime dhammā vipākā.

Katame dhammā vipākadhammadhammā?

CatÅ«su bhÅ«mÄ«su kusalaį¹ akusalaį¹ā€”

ime dhammā vipākadhammadhammā.

Katame dhammā nevavipākanavipākadhammadhammā?

TÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā nevavipākanavipākadhammadhammā.

2.4.1.4. Upādinnattika

Katame dhammā upādinnupādāniyā?

TÄ«su bhÅ«mÄ«su vipāko, yaƱca rÅ«paį¹ kammassa katattāā€”

ime dhammā upādinnupādāniyā.

Katame dhammā anupādinnupādāniyā?

TÄ«su bhÅ«mÄ«su kusalaį¹, akusalaį¹, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, yaƱca rÅ«paį¹ na kammassa katattāā€”

ime dhammā anupādinnupādāniyā.

Katame dhammā anupādinnaanupādāniyā?

Cattāro maggā apariyāpannā, cattāri ca sāmaƱƱaphalāni, nibbānaƱcaā€”

ime dhammā anupādinnaanupādāniyā.

2.4.1.5. Saį¹…kiliį¹­į¹­hattika

Katame dhammā saį¹…kiliį¹­į¹­hasaį¹…kilesikā?

Dvādasākusalacittuppādāā€”

ime dhammā saį¹…kiliį¹­į¹­hasaį¹…kilesikā.

Katame dhammā asaį¹…kiliį¹­į¹­hasaį¹…kilesikā?

TÄ«su bhÅ«mÄ«su kusalaį¹, tÄ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, sabbaƱca rÅ«paį¹ā€”

ime dhammā asaį¹…kiliį¹­į¹­hasaį¹…kilesikā.

Katame dhammā asaį¹…kiliį¹­į¹­haasaį¹…kilesikā?

Cattāro maggā apariyāpannā, cattāri ca sāmaƱƱaphalāni, nibbānaƱcaā€”

ime dhammā asaį¹…kiliį¹­į¹­haasaį¹…kilesikā.

2.4.1.6. Vitakkattika

Katame dhammā savitakkasavicārā?

Kāmāvacaraį¹ kusalaį¹, akusalaį¹, kāmāvacarakusalassa vipākato ekādasa cittuppādā, akusalassa vipākato dve, kiriyato ekādasa, rÅ«pāvacaraį¹ paį¹­hamaį¹ jhānaį¹ kusalato ca vipākato ca kiriyato ca, lokuttaraį¹ paį¹­hamaį¹ jhānaį¹ kusalato ca vipākato ca, etthuppanne vitakkavicāre į¹­hapetvāā€”

ime dhammā savitakkasavicārā.

Katame dhammā avitakkavicāramattā?

RÅ«pāvacarapaƱcakanaye dutiyaį¹ jhānaį¹ kusalato ca vipākato ca kiriyato ca, lokuttarapaƱcakanaye dutiyaį¹ jhānaį¹ kusalato ca vipākato ca, etthuppannaį¹ vicāraį¹ į¹­hapetvā, vitakko caā€”

ime dhammā avitakkavicāramattā.

Katame dhammā avitakkaavicārā?

DvepaƱcaviƱƱāį¹‡Äni, rÅ«pāvacaratikatikajjhānā kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca lokuttaratikatikajjhānā kusalato ca vipākato ca paƱcakanaye dutiye jhāne, uppanno ca vicāro rÅ«paƱca nibbānaƱcaā€”

ime dhammā avitakkaavicārā.

Vitakkasahajāto vicāro na vattabbo savitakkasavicārotipi, avitakkavicāramattotipi, avitakkaavicārotipi.

2.4.1.7. PÄ«tittika

Katame dhammā pītisahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato paƱca, kiriyato paƱca, rÅ«pāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaį¹ pÄ«tiį¹ į¹­hapetvāā€”

ime dhammā pītisahagatā.

Katame dhammā sukhasahagatā?

Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato paƱca, rÅ«pāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaį¹ sukhaį¹ į¹­hapetvāā€”

ime dhammā sukhasahagatā.

Katame dhammā upekkhāsahagatā?

Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rÅ«pāvacaraį¹ catutthaį¹ jhānaį¹ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraį¹ catutthaį¹ jhānaį¹ kusalato ca vipākato ca, etthuppannaį¹ upekkhaį¹ į¹­hapetvāā€”

ime dhammā upekkhāsahagatā.

Pīti na pītisahagatā, sukhasahagatā, na upekkhāsahagatā.

Sukhaį¹ na sukhasahagataį¹, siyā pÄ«tisahagataį¹, na upekkhāsahagataį¹, siyā na vattabbaį¹ pÄ«tisahagatanti.

Dve domanassasahagatacittuppādā, dukkhasahagatakāyaviƱƱāį¹‡aį¹, yā ca vedanā upekkhā, rÅ«paƱca nibbānaƱcaā€”

ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.

2.4.1.8. Dassanenapahātabbattika

Katame dhammā dassanena pahātabbā?

Cattāro diį¹­į¹­higatasampayuttacittuppādā, vicikicchāsahagato cittuppādoā€”

ime dhammā dassanena pahātabbā.

Katame dhammā bhāvanāya pahātabbā?

Uddhaccasahagato cittuppādoā€”

ime dhammā bhāvanāya pahātabbā.

Cattāro diį¹­į¹­higatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādāā€”

ime dhammā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā.

Katame dhammā neva dassanena na bhāvanāya pahātabbā?

CatÅ«su bhÅ«mÄ«su kusalaį¹, catÅ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā neva dassanena na bhāvanāya pahātabbā.

2.4.1.9. Dassanenapahātabbahetukattika

Katame dhammā dassanena pahātabbahetukā?

Cattāro diį¹­į¹­higatasampayuttacittuppādā, vicikicchāsahagato cittuppādo, etthuppannaį¹ mohaį¹ į¹­hapetvāā€”

ime dhammā dassanena pahātabbahetukā.

Katame dhammā bhāvanāya pahātabbahetukā?

Uddhaccasahagato cittuppādo, etthuppannaį¹ mohaį¹ į¹­hapetvāā€”

ime dhammā bhāvanāya pahātabbahetukā.

Cattāro diį¹­į¹­higatavippayuttā lobhasahagatacittuppādā, dve domanassasahagatacittuppādāā€”

ime dhammā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā.

Katame dhammā neva dassanena na bhāvanāya pahātabbahetukā?

Vicikicchāsahagato moho, uddhaccasahagato moho, catÅ«su bhÅ«mÄ«su kusalaį¹, catÅ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā neva dassanena na bhāvanāya pahātabbahetukā.

2.4.1.10. Ācayagāmittika

Katame dhammā ācayagāmino?

TÄ«su bhÅ«mÄ«su kusalaį¹, akusalaį¹ā€”

ime dhammā ācayagāmino.

Katame dhammā apacayagāmino?

Cattāro maggā apariyāpannāā€”

ime dhammā apacayagāmino.

Katame dhammā nevācayagāmināpacayagāmino?

CatÅ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā nevācayagāmināpacayagāmino.

2.4.1.11. Sekkhattika

Katame dhammā sekkhā?

Cattāro maggā apariyāpannā, heį¹­į¹­himāni ca tÄ«į¹‡i sāmaƱƱaphalāniā€”

ime dhammā sekkhā.

Katame dhammā asekkhā?

Upariį¹­į¹­himaį¹ arahattaphalaį¹ā€”

ime dhammā asekkhā.

Katame dhammā nevasekkhanāsekkhā?

TÄ«su bhÅ«mÄ«su kusalaį¹, akusalaį¹, tÄ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā nevasekkhanāsekkhā.

2.4.1.12. Parittattika

Katame dhammā parittā?

Kāmāvacarakusalaį¹, akusalaį¹, sabbo kāmāvacarassa vipāko, kāmāvacarakiriyābyākataį¹, sabbaƱca rÅ«paį¹ā€”

ime dhammā parittā.

Katame dhammā mahaggatā?

RÅ«pāvacarā, arÅ«pāvacarā, kusalābyākatāā€”

ime dhammā mahaggatā.

Katame dhammā appamāį¹‡Ä?

Cattāro maggā apariyāpannā, cattāri ca sāmaƱƱaphalāni, nibbānaƱcaā€”

ime dhammā appamāį¹‡Ä.

2.4.1.13. Parittārammaį¹‡attika

Katame dhammā parittārammaį¹‡Ä?

Sabbo kāmāvacarassa vipāko, kiriyāmanodhātu, kiriyāhetukamanoviƱƱāį¹‡adhātu somanassasahagatāā€”

ime dhammā parittārammaį¹‡Ä.

Katame dhammā mahaggatārammaį¹‡Ä?

ViƱƱāį¹‡aƱcāyatanaį¹, nevasaƱƱānāsaƱƱāyatanaį¹ā€”

ime dhammā mahaggatārammaį¹‡Ä.

Katame dhammā appamāį¹‡Ärammaį¹‡Ä?

Cattāro maggā apariyāpannā, cattāri ca sāmaƱƱaphalāniā€”

ime dhammā appamāį¹‡Ärammaį¹‡Ä.

Kāmāvacarakusalato cattāro Ʊāį¹‡avippayuttacittuppādā, kiriyato cattāro Ʊāį¹‡avippayuttacittuppādā, sabbaį¹ akusalaį¹ā€”

ime dhammā siyā parittārammaį¹‡Ä, siyā mahaggatārammaį¹‡Ä, na appamāį¹‡Ärammaį¹‡Ä, siyā na vattabbā parittārammaį¹‡Ätipi, mahaggatārammaį¹‡Ätipi.

Kāmāvacarakusalato cattāro Ʊāį¹‡asampayuttacittuppādā, kiriyato cattāro Ʊāį¹‡asampayuttacittuppādā, rÅ«pāvacaraį¹ catutthaį¹ jhānaį¹ kusalato ca kiriyato ca, kiriyāhetukamanoviƱƱāį¹‡adhātu upekkhāsahagatāā€”

ime dhammā siyā parittārammaį¹‡Ä, siyā mahaggatārammaį¹‡Ä, siyā appamāį¹‡Ärammaį¹‡Ä, siyā na vattabbā parittārammaį¹‡Ätipi, mahaggatārammaį¹‡Ätipi, appamāį¹‡Ärammaį¹‡Ätipi.

RÅ«pāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānaƱcāyatanaį¹, ākiƱcaƱƱāyatanaį¹ā€”

ime dhammā na vattabbā parittārammaį¹‡Ätipi, mahaggatārammaį¹‡Ätipi, appamāį¹‡Ärammaį¹‡Ätipi.

RÅ«paƱca nibbānaƱca anārammaį¹‡Ä.

2.4.1.14. HÄ«nattika

Katame dhammā hīnā?

Dvādasa akusalacittuppādāā€”

ime dhammā hīnā.

Katame dhammā majjhimā?

TÄ«su bhÅ«mÄ«su kusalaį¹, tÄ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, sabbaƱca rÅ«paį¹ā€”

ime dhammā majjhimā.

Katame dhammā paį¹‡Ä«tā?

Cattāro maggā apariyāpannā, cattāri ca sāmaƱƱaphalāni, nibbānaƱcaā€”

ime dhammā paį¹‡Ä«tā.

2.4.1.15. Micchattaniyatattika

Katame dhammā micchattaniyatā?

Cattāro diį¹­į¹­higatasampayuttacittuppādā, dve domanassasahagatacittuppādāā€”

ime dhammā siyā micchattaniyatā, siyā aniyatā.

Katame dhammā sammattaniyatā?

Cattāro maggā apariyāpannāā€”

ime dhammā sammattaniyatā.

Katame dhammā aniyatā?

Cattāro diį¹­į¹­higatavippayuttalobhasahagatacittuppādā, vicikicchāsahagato cittuppādo, uddhaccasahagato cittuppādo, tÄ«su bhÅ«mÄ«su kusalaį¹, catÅ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, rÅ«paƱca, nibbānaƱcaā€”

ime dhammā aniyatā.

2.4.1.16. Maggārammaį¹‡attika

Katame dhammā maggārammaį¹‡Ä?

Kāmāvacarakusalato cattāro Ʊāį¹‡asampayuttacittuppādā, kiriyato cattāro Ʊāį¹‡asampayuttacittuppādāā€”

ime dhammā siyā maggārammaį¹‡Ä, na maggahetukā;

siyā maggādhipatino, siyā na vattabbā maggārammaį¹‡Ätipi, maggādhipatinotipi.

Cattāro ariyamaggā na maggārammaį¹‡Ä, maggahetukā;

siyā maggādhipatino, siyā na vattabbā maggādhipatinoti.

RÅ«pāvacaracatutthaį¹ jhānaį¹ kusalato ca kiriyato ca, kiriyāhetukamanoviƱƱāį¹‡adhātu upekkhāsahagatāā€”

ime dhammā siyā maggārammaį¹‡Ä;

na maggahetukā, na maggādhipatino;

siyā na vattabbā maggārammaį¹‡Äti.

Kāmāvacarakusalato cattāro Ʊāį¹‡avippayuttacittuppādā, sabbaį¹ akusalaį¹, sabbo kāmāvacarassa vipāko, kiriyato cha cittuppādā, rÅ«pāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, cattāro āruppā kusalato ca vipākato ca kiriyato ca, cattāri ca sāmaƱƱaphalāniā€”

ime dhammā na vattabbā maggārammaį¹‡Ätipi, maggahetukātipi, maggādhipatinotipi.

RÅ«paƱca nibbānaƱca anārammaį¹‡Ä.

2.4.1.17. Uppannattika

Katame dhammā uppannā?

CatÅ«su bhÅ«mÄ«su vipāko, yaƱca rÅ«paį¹ kammassa katattāā€”

ime dhammā siyā uppannā, siyā uppādino;

na vattabbā anuppannāti.

CatÅ«su bhÅ«mÄ«su kusalaį¹, akusalaį¹, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, yaƱca rÅ«paį¹ na kammassa katattāā€”

ime dhammā siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.

Nibbānaį¹ na vattabbaį¹ uppannantipi, anuppannantipi, uppādinotipi.

2.4.1.18. Atītattika

(ā€¦) Nibbānaį¹ į¹­hapetvā sabbe dhammā siyā atÄ«tā, siyā anāgatā, siyā paccuppannā.

Nibbānaį¹ na vattabbaį¹ atÄ«tantipi, anāgatantipi, paccuppannantipi.

2.4.1.19. AtÄ«tārammaį¹‡attika

Katame dhammā atÄ«tārammaį¹‡Ä?

ViƱƱāį¹‡aƱcāyatanaį¹, nevasaƱƱānāsaƱƱāyatanaį¹ā€”

ime dhammā atÄ«tārammaį¹‡Ä.

Niyogā anāgatārammaį¹‡Ä natthi.

Katame dhammā paccuppannārammaį¹‡Ä?

DvepaƱcaviƱƱāį¹‡Äni, tisso ca manodhātuyoā€”

ime dhammā paccuppannārammaį¹‡Ä.

Kāmāvacarakusalassa vipākato dasa cittuppādā, akusalassa vipākato manoviƱƱāį¹‡adhātu upekkhāsahagatā, kiriyāhetukamanoviƱƱāį¹‡adhātu somanassasahagatāā€”

ime dhammā siyā atÄ«tārammaį¹‡Ä, siyā anāgatārammaį¹‡Ä, siyā paccuppannārammaį¹‡Ä.

Kāmāvacarakusalaį¹, akusalaį¹, kiriyato nava cittuppādā, rÅ«pāvacaraį¹ catutthaį¹ jhānaį¹ kusalato ca kiriyato caā€”

ime dhammā siyā atÄ«tārammaį¹‡Ä, siyā anāgatārammaį¹‡Ä, siyā paccuppannārammaį¹‡Ä;

siyā na vattabbā atÄ«tārammaį¹‡Ätipi, anāgatārammaį¹‡Ätipi, paccuppannārammaį¹‡Ätipi.

RÅ«pāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānaƱcāyatanaį¹, ākiƱcaƱƱāyatanaį¹, cattāro maggā apariyāpannā, cattāri ca sāmaƱƱaphalāniā€”

ime dhammā na vattabbā atÄ«tārammaį¹‡Ätipi, anāgatārammaį¹‡Ätipi, paccuppannārammaį¹‡Ätipi.

RÅ«paƱca nibbānaƱca anārammaį¹‡Ä.

2.4.1.20. Ajjhattattika

AnindriyabaddharÅ«paƱca nibbānaƱca į¹­hapetvā, sabbe dhammā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

AnindriyabaddharÅ«paƱca nibbānaƱca bahiddhā.

2.4.1.21. Ajjhattārammaį¹‡attika

Katame dhammā ajjhattārammaį¹‡Ä?

ViƱƱāį¹‡aƱcāyatanaį¹, nevasaƱƱānāsaƱƱāyatanaį¹ā€”

ime dhammā ajjhattārammaį¹‡Ä.

Katame dhammā bahiddhārammaį¹‡Ä?

RÅ«pāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, catutthassa jhānassa vipāko, ākāsānaƱcāyatanaį¹, cattāro maggā apariyāpannā cattāri ca sāmaƱƱaphalāniā€”

ime dhammā bahiddhārammaį¹‡Ä.

RÅ«paį¹ į¹­hapetvā, sabbeva kāmāvacarā kusalākusalābyākatā dhammā, rÅ«pāvacaraį¹ catutthaį¹ jhānaį¹ kusalato ca kiriyato caā€”

ime dhammā siyā ajjhattārammaį¹‡Ä, siyā bahiddhārammaį¹‡Ä, siyā ajjhattabahiddhārammaį¹‡Ä.

ĀkiƱcaƱƱāyatanaį¹ na vattabbaį¹ ajjhattārammaį¹‡antipi, bahiddhārammaį¹‡antipi, ajjhattabahiddhārammaį¹‡antipi.

RÅ«paƱca nibbānaƱca anārammaį¹‡Ä.

2.4.1.22. Sanidassanattika

Katame dhammā sanidassanasappaį¹­ighā?

RÅ«pāyatanaį¹ā€”

ime dhammā sanidassanasappaį¹­ighā.

Katame dhammā anidassanasappaį¹­ighā?

Cakkhāyatanaį¹ ā€¦peā€¦ phoį¹­į¹­habbāyatanaį¹ā€”

ime dhammā anidassanasappaį¹­ighā.

Katame dhammā anidassanaappaį¹­ighā?

CatÅ«su bhÅ«mÄ«su kusalaį¹, akusalaį¹, catÅ«su bhÅ«mÄ«su vipāko, tÄ«su bhÅ«mÄ«su kiriyābyākataį¹, yaƱca rÅ«paį¹ anidassanaį¹ appaį¹­ighaį¹ dhammāyatanapariyāpannaį¹, nibbānaƱcaā€”

ime dhammā anidassanaappaį¹­ighā.

Tikaį¹.
PreviousNext