From:

PreviousNext

Dhātukathā

2 Niddesa

2.7. Sattamanaya Sampayuttenavippayuttapadaniddesa

Vedanākkhandhena ye dhammā ā€¦

saƱƱākkhandhena ye dhammā ā€¦

saį¹…khārakkhandhena ye dhammā ā€¦

viƱƱāį¹‡akkhandhena ye dhammā ā€¦

manāyatanena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā?

Te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

CakkhuviƱƱāį¹‡adhātuyā ye dhammā ā€¦peā€¦

manodhātuyā ye dhammā ā€¦

manoviƱƱāį¹‡adhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Manindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Upekkhindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā na kehici khandhehi na kehici āyatanehi paƱcahi dhātÅ«hi vippayuttā.

Saį¹…khārapaccayā viƱƱāį¹‡ena ye dhammā ā€¦

saįø·Äyatanapaccayā phassena ye dhammā ā€¦

phassapaccayā vedanāya ye dhammā ā€¦

phassena ye dhammā ā€¦

vedanāya ye dhammā ā€¦

saƱƱāya ye dhammā ā€¦

cetanāya ye dhammā ā€¦

cittena ye dhammā ā€¦

manasikārena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā ā€¦

upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā na kehici khandhehi na kehici āyatanehi paƱcahi dhātÅ«hi vippayuttā.

Savitakkasavicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Cittehi dhammehi ye dhammā ā€¦

cetasikehi dhammehi ye dhammā ā€¦

cittasampayuttehi dhammehi ye dhammā ā€¦

cittasaį¹saį¹­į¹­hehi dhammehi ye dhammā ā€¦

cittasaį¹saį¹­į¹­hasamuį¹­į¹­hānehi dhammehi ye dhammā ā€¦

cittasaį¹saį¹­į¹­hasamuį¹­į¹­hānasahabhÅ«hi dhammehi ye dhammā ā€¦

cittasaį¹saį¹­į¹­hasamuį¹­į¹­hānānuparivattÄ«hi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā;

ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Savitakkehi dhammehi ye dhammā ā€¦

savicārehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā ā€¦

te dhammā na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

Upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi vippayuttā?

Te dhammā na kehici khandhehi na kehici āyatanehi paƱcahi dhātÅ«hi vippayuttā.

Khandhā caturo āyatanaƱca mekaį¹,

Dhātūsu satta dvepi ca indriyato;

Tayo paį¹­icca tathariva phassapaƱcamā,

Adhimuccanā manasi tikesu tÄ«į¹‡i;

Sattantarā dve ca manena yuttā,

Vitakkavicāraį¹‡Ä upekkhakāya cāti. [37]

Sampayuttena vippayuttapadaniddeso sattamo.
PreviousNext