From:

PreviousNext

Dhātukathā

2 Niddesa

2.8. Aį¹­į¹­hamanaya Vippayuttenasampayuttapadaniddesa

Rūpakkhandhena ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Vedanākkhandhena ye dhammā …

saƱƱākkhandhena ye dhammā …

saį¹…khārakkhandhena ye dhammā …

viññāṇakkhandhena ye dhammā …pe…

saraṇehi dhammehi ye dhammā …

araṇehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Dhammāyatanaṁ dhammadhātu,

Atha jīvitaṁ nāmarūpaṁ;

Saḷāyatanaṁ jātijarāmataṁ,

Dve ca tike na labbhare.

Paį¹­hamantare satta ca,

Gocchake dasa aparante;

Cuddasa cha ca matthake,

Iccete sattacattālīsa dhammā;

Samucchede na labbhanti,

Moghapucchakena cāti. [47]

Vippayuttena sampayuttapadaniddeso aį¹­į¹­hamo.
PreviousNext