From:

PreviousNext

Dhātukathā

2 Niddesa

2.8. Aį¹­į¹­hamanaya Vippayuttenasampayuttapadaniddesa

Rūpakkhandhena ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti?

Natthi.

Vedanākkhandhena ye dhammā ā€¦

saƱƱākkhandhena ye dhammā ā€¦

saį¹…khārakkhandhena ye dhammā ā€¦

viƱƱāį¹‡akkhandhena ye dhammā ā€¦peā€¦

saraį¹‡ehi dhammehi ye dhammā ā€¦

araį¹‡ehi dhammehi ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātÅ«hi sampayuttāti?

Natthi.

Dhammāyatanaį¹ dhammadhātu,

Atha jÄ«vitaį¹ nāmarÅ«paį¹;

Saįø·Äyatanaį¹ jātijarāmataį¹,

Dve ca tike na labbhare.

Paį¹­hamantare satta ca,

Gocchake dasa aparante;

Cuddasa cha ca matthake,

Iccete sattacattālīsa dhammā;

Samucchede na labbhanti,

Moghapucchakena cāti. [47]

Vippayuttena sampayuttapadaniddeso aį¹­į¹­hamo.
PreviousNext