From:
DhÄtukathÄ
2 Niddesa
2.8. Aį¹į¹hamanaya Vippayuttenasampayuttapadaniddesa
RÅ«pakkhandhena ye dhammÄ vippayuttÄ, te dhammÄ katihi khandhehi katihÄyatanehi katihi dhÄtÅ«hi sampayuttÄti?
Natthi.
VedanÄkkhandhena ye dhammÄ ā¦
saƱƱÄkkhandhena ye dhammÄ ā¦
saį¹
khÄrakkhandhena ye dhammÄ ā¦
viƱƱÄį¹akkhandhena ye dhammÄ ā¦peā¦
saraį¹ehi dhammehi ye dhammÄ ā¦
araį¹ehi dhammehi ye dhammÄ vippayuttÄ, te dhammÄ katihi khandhehi katihÄyatanehi katihi dhÄtÅ«hi sampayuttÄti?
Natthi.
DhammÄyatanaį¹ dhammadhÄtu,
Atha jÄ«vitaį¹ nÄmarÅ«paį¹;
Saįø·Äyatanaį¹ jÄtijarÄmataį¹,
Dve ca tike na labbhare.
Paį¹hamantare satta ca,
Gocchake dasa aparante;
Cuddasa cha ca matthake,
Iccete sattacattÄlÄ«sa dhammÄ;
Samucchede na labbhanti,
Moghapucchakena cÄti. [47]
Vippayuttena sampayuttapadaniddeso aį¹į¹hamo.