From:

PreviousNext

Dhātukathā

2 Niddesa

2.9. Navamanaya Sampayuttenasampayuttapadaniddesa

Vedanākkhandhena ye dhammā …

saññākkhandhena ye dhammā …

saṅkhārakkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā?

Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Viññāṇakkhandhena ye dhammā …

manāyatanena ye dhammā …

cakkhuviññāṇadhātuyā ye dhammā …pe…

manodhātuyā ye dhammā …

manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …pe…

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Samudayasaccena ye dhammā …

maggasaccena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Manindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Sukhindriyena ye dhammā …

dukkhindriyena ye dhammā …

somanassindriyena ye dhammā …

domanassindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Upekkhindriyena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Saddhindriyena ye dhammā …

vīriyindriyena ye dhammā …

satindriyena ye dhammā …

samādhindriyena ye dhammā …

paññindriyena ye dhammā …

anaññātaññassāmītindriyena ye dhammā …

aññindriyena ye dhammā …

aññātāvindriyena ye dhammā …

avijjāya ye dhammā …

avijjāpaccayā saṅkhārehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Saṅkhārapaccayā viññāṇena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Saḷāyatanapaccayā phassena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Phassapaccayā vedanāya ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Vedanāpaccayā taṇhāya ye dhammā …

taṇhāpaccayā upādānena ye dhammā …

kammabhavena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Sokena ye dhammā …

dukkhena ye dhammā …

domanassena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Upāyāsena ye dhammā …

satipaṭṭhānena ye dhammā …

sammappadhānena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Iddhipādena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā dvīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Jhānena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Appamaññāya ye dhammā …

pañcahi indriyehi ye dhammā …

pañcahi balehi ye dhammā …

sattahi bojjhaṅgehi ye dhammā …

ariyena aṭṭhaṅgikena maggena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Phassena ye dhammā …

cetanāya ye dhammā …

manasikārena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Vedanāya ye dhammā …

saññāya ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Cittena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Adhimokkhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

2.9.1. Tika

Sukhāya vedanāya sampayuttehi dhammehi ye dhammā …

dukkhāya vedanāya sampayuttehi dhammehi ye dhammā …

adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Savitakkasavicārehi dhammehi ye dhammā …

avitakkavicāramattehi dhammehi ye dhammā …

pītisahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Sukhasahagatehi dhammehi ye dhammā …

upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

2.9.2. Duka

2.9.2.1. Hetugocchaka

Hetūhi dhammehi ye dhammā …

hetūhi ceva sahetukehi ca dhammehi ye dhammā …

hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Sahetukehi ceva na ca hetūhi dhammehi ye dhammā …

hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā …

na hetusahetukehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

2.9.2.3. Āsavagocchaka

Āsavehi dhammehi ye dhammā …

āsavehi ceva sāsavehi ca dhammehi ye dhammā …

āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

2.9.2.4–9. Saṁyojanagocchakādi

Saṁyojanehi … ganthehi … oghehi … yogehi … nīvaraṇehi … parāmāsehi dhammehi ye dhammā …

parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Parāmāsasampayuttehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

2.9.2.10. Mahantaraduka

Cittehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Cetasikehi dhammehi ye dhammā …

cittasampayuttehi dhammehi ye dhammā …

cittasaṁsaṭṭhehi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānehi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā …

cittasaṁsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā.

2.9.2.11–13. Upādānagocchakādi

Upādānehi dhammehi ye dhammā …

kilesehi dhammehi ye dhammā …

kilesehi ceva saṅkilesikehi ca dhammehi ye dhammā …

kilesehi ceva saṅkiliṭṭhehi ca dhammehi ye dhammā …

kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā;

ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Saṅkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā …

kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā …

savitakkehi dhammehi ye dhammā …

savicārehi dhammehi ye dhammā …

sappītikehi dhammehi ye dhammā …

pītisahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā …

te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Sukhasahagatehi dhammehi ye dhammā …

upekkhāsahagatehi dhammehi ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā?

Te dhammā ekena khandhena sampayuttā;

ekenāyatanena ekāya dhātuyā kehici sampayuttā.

Arūpakkhandhā cattāro,

manāyatanameva ca;

Viññāṇadhātuyo satta,

dve saccā cuddasindriyā.

Paccaye dvādasa padā,

tato upari soḷasa;

Tikesu aṭṭha gocchake,

tecattālīsameva ca.

Mahantaraduke satta,

padā piṭṭhi dukesu cha;

Navamassa padassete,

niddese saṅgahaṁ gatāti. [120]

Sampayuttena sampayuttapadaniddeso navamo.
PreviousNext